ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                       Noatthimūlakaṃ
     [745]   Noatthipaccayā   nahetuyā  nava  ...  naārammaṇe  nava
naadhipatiyā   nava   naanantare   nava   nasamanantare  nava  nasahajāte  nava
naaññamaññe   nava   nanissaye   nava  naupanissaye  nava  napurejāte  nava
napacchājāte   nava   naāsevane   nava   nakamme   nava  navipāke  nava
naāhāre  nava  naindriye  nava  najhāne  nava  namagge  nava nasampayutte
nava navippayutte nava nonatthiyā nava novigate nava noavigate nava.
     [746]     Noatthipaccayā     nahetupaccayā    naārammaṇapaccayā
nanissaye nava ... Naupanissaye dve.
     [747] Noatthipaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā           nasamanantarapaccayā          nasahajātapaccayā
naaññamaññapaccayā   nanissayapaccayā  naupanissaye  dve  ...  napurejāte
nava noavigate nava.
     [748]    Noatthipaccayā   nahetupaccayā   naārammaṇapaccayā  .
Mūlakaṃ  saṅkhittaṃ  .  naupanissayapaccayā  napurejāte dve ... Napacchājāte
dve   naāsevane  dve  navipāke  dve  naāhāre  dve  naindriye
dve  najhāne  dve  namagge  dve  nasampayutte  dve navippayutte dve
nonatthiyā dve novigate dve noavigate dve.
     [749]  Noatthipaccayā  nahetupaccayā  naārammaṇapaccayā  .  mūlakaṃ
saṅkhittaṃ    .    naāsevanapaccayā    navipākapaccayā    naāhārapaccayā
naindriyapaccayā noavigate dve.
     [750]  Noatthipaccayā nahetupaccayā. Saṅkhittaṃ. Naupanissayapaccayā
napurejātapaccayā         napacchājātapaccayā         naāsevanapaccayā
navipākapaccayā    naāhārapaccayā    naindriyapaccayā   navippayuttapaccayā
nonatthiyā dve ... Novigate dve noavigate dve.
     [751]   Noatthipaccayā  nahetupaccayā  novigatapaccayā  noavigate
dve  .  nonatthipaccayā  nahetuyā  paṇṇarasa  .  saṅkhittaṃ  .  nonatthiyā
ca    novigate   ca   nahetupaccayasadisaṃ   .   novigatapaccayā   nahetuyā
paṇṇarasa  .  saṅkhittaṃ  .  noavigatapaccayā  nahetuyā nava ... Naārammaṇe
nava    naadhipatiyā    nava    novigate    nava    .    noavigatapaccayā
noatthipaccayasadisaṃ.
              Pañhāvārassa paccanīyagaṇanā niṭṭhitā.
              Pañhāvārassa anuloma paccanīya gaṇanā



             The Pali Tipitaka in Roman Character Volume 40 page 249-251. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=745&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=745&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=745&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=745&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=745              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :