ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [862]   Upanissayapaccaya  nahetuya  nava  ...  naarammane  nava
naadhipatiya   nava   naanantare   nava   nasamanantare  nava  nasahajate  nava
naannamanne   nava   nanissaye   nava   napurejate   nava   napacchajate
nava   naasevane   nava   nakamme  nava  navipake  nava  naahare  nava
naindriye    nava   najhane   nava   namagge   nava   nasampayutte   nava
navippayutte   nava   noatthiya   nava   nonatthiya   nava  novigate  nava
noavigate nava.
     [863]  Upanissayaarammanaadhipatiti  nahetuya  satta  ... Naanantare
satta    nasamanantare    satta   nasahajate   satta   naannamanne   satta
nanissaye   satta   napurejate   satta  napacchajate  satta  naasevane
Satta  nakamme  satta  navipake  satta  naahare  satta  naindriye satta
najhane   satta   namagge   satta  nasampayutte  satta  navippayutte  satta
noatthiya satta nonatthiya satta novigate satta noavigate satta.
     [864]    Upanissayaarammanaadhipatipurejataatthiavigatanti    nahetuya
ekam   ...   naanantare   ekam   nasamanantare  ekam  nasahajate  ekam
naannamanne  ekam  nanissaye  ekam  napacchajate  ekam naasevane ekam
nakamme   ekam   navipake   ekam   naahare  ekam  naindriye  ekam
najhane   ekam   namagge   ekam  nasampayutte  ekam  navippayutte  ekam
nonatthiya ekam novigate ekam.
     [865] Upanissayaarammanaadhipatinissayapurejatavippayuttaatthiavigatanti
nahetuya    ekam    ...    naanantare    ekam   nasamanantare   ekam
nasahajate   ekam   naannamanne  ekam  napacchajate  ekam  naasevane
ekam   nakamme   ekam   navipake   ekam  naahare  ekam  naindriye
ekam   najhane   ekam   namagge   ekam  nasampayutte  ekam  nonatthiya
ekam novigate ekam.
     [866]    Upanissayaanantarasamanantaranatthivigatanti    nahetuya   satta
...    naarammane    satta    naadhipatiya   satta   nasahajate   satta
naannamanne   satta   nanissaye   satta  napurejate  satta  napacchajate
satta   naasevane   panca   nakamme  satta  navipake  satta  naahare
satta   naindriye   satta   najhane   satta  namagge  satta  nasampayutte
Satta navippayutte satta noatthiya satta noavigate satta.
     [867]       Upanissayaanantaraasevananatthivigatanti       nahetuya
tini    ...    naarammane    tini    naadhipatiya    tini    nasahajate
tini     naannamanne    tini    nanissaye    tini    napurejate    tini
napacchajate   tini   nakamme   tini   navipake   tini   naahare  tini
naindriye    tini   najhane   tini   namagge   tini   nasampayutte   tini
navippayutte tini noatthiya tini noavigate tini.
     [868]  Upanissayakammanti  nahetuya  dve  ...  naarammane dve
naadhipatiya   dve   naanantare   dve   nasamanantare   dve  nasahajate
dve  naannamanne  dve  nanissaye  dve  napurejate dve napacchajate
dve   naasevane  dve  navipake  dve  naahare  dve  naindriye
dve  najhane  dve  namagge  dve  nasampayutte  dve navippayutte dve
noatthiya dve nonatthiya dve novigate dve noavigate dve.
     [869]      Upanissayaanantarasamanantarakammanatthivigatanti     nahetuya
ekam   ...   naarammane   ekam   naadhipatiya  ekam  nasahajate  ekam
naannamanne   ekam   nanissaye  ekam  napurejate  ekam   napacchajate
ekam   naasevane  ekam  navipake  ekam  naahare  ekam  naindriye
ekam   najhane   ekam   namagge  ekam  nasampayutte  ekam  navippayutte
ekam noatthiya ekam noavigate ekam.
                    Upanissayamulakam nitthitam.
                       Purejatamulakam



             The Pali Tipitaka in Roman Character Volume 40 page 284-287. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=862&items=8&modeTY=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=862&items=8&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=862&items=8&modeTY=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=862&items=8&modeTY=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=862              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :