ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [88]    Kusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
naārammaṇapaccayā    kusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .
Akusalaṃ   dhammaṃ   paṭicca   abyākato  dhammo  uppajjati  naārammaṇapaccayā
akusale    khandhe    paṭicca    cittasamuṭṭhānaṃ    rūpaṃ    .    abyākataṃ
dhammaṃ    paṭicca    abyākato    dhammo    uppajjati   naārammaṇapaccayā
vipākābyākate   kiriyābyākate   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
paṭisandhikkhaṇe    vipākābyākate   khandhe   paṭicca   kaṭattārūpaṃ   khandhe
Paṭicca    vatthu    ekaṃ    mahābhūtaṃ   paṭicca   tayo   mahābhūtā   tayo
mahābhūte  paṭicca  ekaṃ  mahābhūtaṃ  dve  mahābhūte  paṭicca  dve mahābhūtā
mahābhūte    paṭicca    cittasamuṭṭhānaṃ    rūpaṃ    kaṭattārūpaṃ    upādārūpaṃ
bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ
mahābhūtaṃ   paṭicca   tayo   mahābhūtā   tayo   mahābhūte   paṭicca   ekaṃ
mahābhūtaṃ    dve    mahābhūte    paṭicca    dve   mahābhūtā   mahābhūte
paṭicca    kaṭattārūpaṃ    upādārūpaṃ   .   kusalañca   abyākatañca   dhammaṃ
paṭicca    abyākato    dhammo    uppajjati   naārammaṇapaccayā   kusale
khandhe   ca   mahābhūte   ca   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  .  akusalañca
abyākatañca     dhammaṃ     paṭicca     abyākato    dhammo    uppajjati
naārammaṇapaccayā  akusale  khandhe  ca  mahābhūte  ca  paṭicca cittasamuṭṭhānaṃ
rūpaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 41-42. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=88&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=88&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=88&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=88&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=88              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=10899              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=10899              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :