ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                     Abhidhammapiṭake paṭṭhānaṃ
                       dutiyo bhāgo
                   anulomatikapaṭṭhānaṃ pacchimaṃ
                       --------
           namo tassa bhagavato arahato sammāsambuddhassa.
                        Vitakkattikaṃ
                        paṭiccavāro
     [1]  Savitakkasavicāraṃ  dhammaṃ  paṭicca savitakkasavicāro dhammo uppajjati
hetupaccayā   savitakkasavicāraṃ  ekaṃ  khandhaṃ paṭicca tayo khandhā tayo  khandhe
paṭicca  eko  khandho  dve  khandhe  paṭicca  dve  khandhā  paṭisandhikkhaṇe
savitakkasavicāraṃ  ekaṃ  khandhaṃ paṭicca  tayo  khandhā dve khandhe paṭicca  dve
khandhā.
     {1.1}  Savitakkasavicāraṃ  dhammaṃ  paṭicca   avitakkavicāramatto  dhammo
uppajjati    hetupaccayā    savitakkasavicāre   khandhe   paṭicca   vitakko
paṭisandhikkhaṇe   savitakkasavicāre   khandhe   paṭicca  vitakko  .  savitakka-
savicāraṃ   dhammaṃ  paṭicca  avitakkaavicāro  dhammo  uppajjati  hetupaccayā
savitakkasavicāre    khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe
savitakkasavicāre khandhe paṭicca kaṭattārūpaṃ.
     [2]  Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro
Avicāro   ca   dhammā   uppajjanti  hetupaccayā   savitakkasavicāraṃ  ekaṃ
khandhaṃ   paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca
dve    khandhā   cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe   savitakkasavicāraṃ
ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  kaṭattā  ca  rūpaṃ  dve  khandhe paṭicca
dve khandhā kaṭattā ca rūpaṃ.
     {2.1}  Savitakkasavicāraṃ   dhammaṃ   paṭicca   avitakkavicāramatto   ca
avitakkaavicāro   ca   dhammā   uppajjanti  hetupaccayā  savitakkasavicāre
khandhe    paṭicca    vitakko    cittasamuṭṭhānañca    rūpaṃ    paṭisandhikkhaṇe
savitakkasavicāre  khandhe  paṭicca  vitakko  kaṭattā  ca  rūpaṃ  .  savitakka-
savicāraṃ   dhammaṃ    paṭicca    savitakkasavicāro   ca   avitakkavicāramatto
ca    dhammā    uppajjanti   hetupaccayā   savitakkasavicāraṃ   ekaṃ  khandhaṃ
paṭicca   tayo   khandhā  vitakko  ca  dve  khandhe  paṭicca  dve  khandhā
vitakko    ca    paṭisandhikkhaṇe    savitakkasavicāraṃ   ekaṃ   khandhaṃ  paṭicca
tayo khandhā vitakko ca dve khandhe paṭicca dve khandhā vitakko ca.
     [3]  Savitakkasavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro  ca  avitakka-
vicāramatto   ca   avitakkaavicāro  ca  dhammā  uppajjanti  hetupaccayā
savitakkasavicāraṃ    ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   vitakko   ca
cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  paṭicca  dve  khandhā  vitakko  ca
cittasamuṭṭhānañca    rūpaṃ    paṭisandhikkhaṇe   savitakkasavicāraṃ   ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  vitakko   ca   kaṭattā   ca rūpaṃ dve khandhe paṭicca
dve khandhā vitakko ca kaṭattā ca rūpaṃ.
     [4]  Avitakkavicāramattaṃ   dhammaṃ  paṭicca  avitakkavicāramatto  dhammo
uppajjati   hetupaccayā  avitakkavicāramattaṃ  ekaṃ  khandhaṃ paṭicca tayo khandhā
dve  khandhe  paṭicca  dve  khandhā  paṭisandhikkhaṇe avitakkavicāramattaṃ  ekaṃ
khandhaṃ  paṭicca  tayo khandhā dve khandhe paṭicca dve khandhā. Avitakkavicāra-
mattaṃ  dhammaṃ  paṭicca  savitakkasavicāro  dhammo uppajjati hetupaccayā vitakkaṃ
paṭicca   savitakkasavicārā   khandhā  paṭisandhikkhaṇe  vitakkaṃ  paṭicca savitakka-
savicārā  khandhā . Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkaavicāro dhammo
uppajjati  hetupaccayā  avitakkavicāramatte  khandhe  paṭicca  vicāro citta-
samuṭṭhānañca   rūpaṃ  vitakkaṃ   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  paṭisandhikkhaṇe
avitakkavicāramatte  khandhe  paṭicca  vicāro   kaṭattā ca rūpaṃ paṭisandhikkhaṇe
vitakkaṃ paṭicca kaṭattārūpaṃ.
     [5] Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro
ca  dhammā  uppajjanti  hetupaccayā  vitakkaṃ  paṭicca savitakkasavicārā khandhā
cittasamuṭṭhānañca   rūpaṃ  paṭisandhikkhaṇe  vitakkaṃ paṭicca savitakkasavicārā khandhā
kaṭattā   ca   rūpaṃ .  avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto ca
avitakkaavicāro  ca   dhammā uppajjanti hetupaccayā avitakkavicāramattaṃ ekaṃ
khandhaṃ paṭicca  tayo  khandhā vicāro ca cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca
dve  khandhā vicāro ca cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe avitakkavicāramattaṃ
Ekaṃ  khandhaṃ paṭicca tayo khandhā vicāro ca kaṭattā ca rūpaṃ dve khandhe paṭicca
dve khandhā vicāro ca kaṭattā ca rūpaṃ.
     [6]  Avitakkaavicāraṃ  dhammaṃ paṭicca avitakkaavicāro dhammo  uppajjati
hetupaccayā   avitakkaavicāraṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  citta-
samuṭṭhānañca   rūpaṃ   dve  khandhe  paṭicca  dve  khandhā cittasamuṭṭhānañca
rūpaṃ   vicāraṃ  paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe   avitakkaavicāraṃ
ekaṃ  khandhaṃ   paṭicca  tayo  khandhā kaṭattā ca rūpaṃ dve khandhe paṭicca dve
khandhā   kaṭattā  ca  rūpaṃ  paṭisandhikkhaṇe   vicāraṃ paṭicca kaṭattārūpaṃ khandhe
paṭicca  vatthu  vatthuṃ  paṭicca  khandhā vicāraṃ paṭicca vatthu vatthuṃ paṭicca vicāro
ekaṃ   mahābhūtaṃ  paṭicca  tayo  mahābhūtā  mahābhūte  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
     {6.1} Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo  uppajjati
hetupaccayā   paṭisandhikkhaṇe  vatthuṃ   paṭicca   savitakkasavicārā  khandhā .
Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkavicāramatto   dhammo   uppajjati
hetupaccayā   vicāraṃ   paṭicca   avitakkavicāramattā  khandhā  paṭisandhikkhaṇe
vicāraṃ   paṭicca   avitakkavicāramattā  khandhā  paṭisandhikkhaṇe  vatthuṃ  paṭicca
avitakkavicāramattā khandhā paṭisandhikkhaṇe vatthuṃ paṭicca vitakko.
     [7]  Avitakkaavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro  ca  avitakka-
avicāro   ca   dhammā   uppajjanti   hetupaccayā  paṭisandhikkhaṇe  vatthuṃ
Paṭicca   savitakkasavicārā   khandhā   mahābhūte   paṭicca   kaṭattārūpaṃ  .
Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkavicāramatto  ca  avitakkaavicāro
ca   dhammā   uppajjanti  hetupaccayā  vicāraṃ  paṭicca  avitakkavicāramattā
khandhā     cittasamuṭṭhānañca    rūpaṃ    paṭisandhikkhaṇe    vicāraṃ    paṭicca
avitakkavicāramattā   khandhā   kaṭattā   ca   rūpaṃ   paṭisandhikkhaṇe   vatthuṃ
paṭicca    avitakkavicāramattā    khandhā   mahābhūte   paṭicca   kaṭattārūpaṃ
paṭisandhikkhaṇe   vatthuṃ   paṭicca   vitakko   mahābhūte   paṭicca  kaṭattārūpaṃ
paṭisandhikkhaṇe   vatthuṃ   paṭicca   avitakkavicāramattā   khandhā  ca  vicāro
ca  .  avitakkaavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro  ca  avitakkavicāra-
matto   ca    dhammā   uppajjanti   hetupaccayā  paṭisandhikkhaṇe   vatthuṃ
paṭicca savitakkasavicārā khandhā ca vitakko ca.
     [8]  Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca  avitakkavicāra-
matto   ca   avitakkaavicāro   ca   dhammā   uppajjanti   hetupaccayā
paṭisandhikkhaṇe   vatthuṃ   paṭicca  savitakkasavicārā  khandhā  ca  vitakko  ca
mahābhūte paṭicca kaṭattārūpaṃ.
     [9]  Savitakkasavicārañca  avitakkaavicārañca  dhammaṃ  paṭicca savitakka-
savicāro    dhammo   uppajjati   hetupaccayā   paṭisandhikkhaṇe  savitakka-
savicāraṃ  ekaṃ  khandhañca  vatthuñca  paṭicca  tayo  khandhā  dve  khandhe ca
vatthuñca   paṭicca   dve  khandhā  .  savitakkasavicārañca  avitakkaavicārañca
dhammaṃ    paṭicca    avitakkavicāramatto   dhammo   uppajjati   hetupaccayā
Paṭisandhikkhaṇe   savitakkasavicāre  khandhe  ca  vatthuñca  paṭicca  vitakko .
Savitakkasavicārañca    avitakkaavicārañca   dhammaṃ   paṭicca   avitakkaavicāro
dhammo  uppajjati  hetupaccayā  savitakkasavicāre  khandhe  ca  mahābhūte  ca
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe  savitakkasavicāre  khandhe  ca
mahābhūte ca paṭicca kaṭattārūpaṃ.
     [10]    Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ   paṭicca
savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā  uppajjanti  hetupaccayā
paṭisandhikkhaṇe   savitakkasavicāraṃ   ekaṃ   khandhañca   vatthuñca  paṭicca  tayo
khandhā  dve  khandhe  ca  vatthuñca  paṭicca  dve  khandhā  savitakkasavicāre
khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
     {10.1}    Savitakkasavicārañca   avitakkaavicārañca   dhammaṃ   paṭicca
avitakkavicāramatto     ca    avitakkaavicāro   ca   dhammā   uppajjanti
hetupaccayā    paṭisandhikkhaṇe    savitakkasavicāre   khandhe   ca   vatthuñca
paṭicca   vitakko  savitakkasavicāre   khandhe  ca   mahābhūte   ca   paṭicca
kaṭattārūpaṃ    .   savitakkasavicārañca   avitakkaavicārañca   dhammaṃ   paṭicca
savitakkasavicāro    ca    avitakkavicāramatto    ca    dhammā  uppajjanti
hetupaccayā   paṭisandhikkhaṇe   savitakkasavicāraṃ   ekaṃ   khandhañca   vatthuñca
paṭicca  tayo  khandhā  vitakko  ca  dve  khandhe  ca  vatthuñca paṭicca dve
khandhā vitakko ca.
     [11]   Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ   paṭicca
savitakkasavicāro   ca  avitakkavicāramatto  ca  avitakkaavicāro  ca  dhammā
Uppajjanti   hetupaccayā   paṭisandhikkhaṇe   savitakkasavicāraṃ  ekaṃ  khandhañca
vatthuñca   paṭicca   tayo  khandhā  vitakko  ca  dve  khandhe  ca  vatthuñca
paṭicca  dve  khandhā  vitakko ca savitakkasavicāre  khandhe  ca  mahābhūte ca
paṭicca kaṭattārūpaṃ.
     [12]    Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ   paṭicca
savitakkasavicāro     dhammo    uppajjati    hetupaccayā    paṭisandhikkhaṇe
vitakkañca    vatthuñca    paṭicca   savitakkasavicārā   khandhā  .  avitakka-
vicāramattañca    avitakkaavicārañca   dhammaṃ   paṭicca   avitakkavicāramatto
dhammo    uppajjati    hetupaccayā   avitakkavicāramattaṃ   ekaṃ   khandhañca
vicārañca   paṭicca   tayo   khandhā   dve   khandhe  ca  vicārañca paṭicca
dve    khandhā    paṭisandhikkhaṇe    avitakkavicāramattaṃ    ekaṃ   khandhañca
vicārañca  paṭicca  tayo  khandhā  dve  khandhe  ca  vicārañca  paṭicca dve
khandhā    paṭisandhikkhaṇe    avitakkavicāramattaṃ   ekaṃ   khandhañca   vatthuñca
paṭicca tayo khandhā dve khandhe ca vatthuñca paṭicca dve khandhā.
     {12.1}   Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ  paṭicca
avitakkaavicāro    dhammo   uppajjati   hetupaccayā   avitakkavicāramatte
khandhe  ca   vicārañca   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  avitakkavicāramatte
khandhe  ca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  vitakkañca  mahābhūte
ca    paṭicca    cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   avitakkavicāramatte
khandhe     ca     vicārañca     paṭicca     kaṭattārūpaṃ    paṭisandhikkhaṇe
Avitakkavicāramatte  khandhe  ca  mahābhūte ca paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe
vitakkañca  mahābhūte  ca  paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe avitakkavicāramatte
khandhe ca vatthuñca paṭicca vicāro.
     [13]   Avitakkavicāramattañca    avitakkaavicārañca   dhammaṃ   paṭicca
savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā  uppajjanti  hetupaccayā
paṭisandhikkhaṇe    vitakkañca   vatthuñca   paṭicca   savitakkasavicārā   khandhā
vitakkañca   mahābhūte   ca   paṭicca   kaṭattārūpaṃ  .  avitakkavicāramattañca
avitakkaavicārañca   dhammaṃ  paṭicca  avitakkavicāramatto  ca  avitakkaavicāro
ca   dhammā   uppajjanti   hetupaccayā  avitakkavicāramattaṃ  ekaṃ  khandhañca
vicārañca  paṭicca   tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve khandhe ca
vicārañca   paṭicca   dve    khandhā  cittasamuṭṭhānañca  rūpaṃ  paṭisandhikkhaṇe
avitakkavicāramattaṃ  ekaṃ  khandhañca  vicārañca  paṭicca  tayo  khandhā kaṭattā
ca rūpaṃ  dve  khandhe  ca  vicārañca  paṭicca  dve  khandhā  kaṭattā ca rūpaṃ
paṭisandhikkhaṇe    avitakkavicāramattaṃ    ekaṃ    khandhañca   vatthuñca  paṭicca
tayo   khandhā  vicāro  ca  dve  khandhe  ca  vatthuñca paṭicca dve khandhā
vicāro ca.
     [14]   Savitakkasavicārañca    avitakkavicāramattañca    dhammaṃ  paṭicca
savitakkasavicāro     dhammo    uppajjati    hetupaccayā   savitakkasavicāraṃ
ekaṃ   khandhañca   vitakkañca   paṭicca   tayo   khandhā   dve   khandhe ca
vitakkañca    paṭicca    dve    khandhā    paṭisandhikkhaṇe   savitakkasavicāraṃ
Ekaṃ  khandhañca  vitakkañca  paṭicca  tayo  khandhā  dve  khandhe ca vitakkañca
paṭicca   dve  khandhā  .   savitakkasavicārañca  avitakkavicāramattañca  dhammaṃ
paṭicca   avitakkaavicāro  dhammo  uppajjati  hetupaccayā  savitakkasavicāre
khandhe  ca  vitakkañca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  savitakka-
savicāre khandhe ca vitakkañca paṭicca kaṭattārūpaṃ.
     [15]  Savitakkasavicārañca  avitakkavicāramattañca dhammaṃ paṭicca savitakka-
savicāro  ca   avitakkaavicāro   ca   dhammā   uppajjanti  hetupaccayā
savitakkasavicāraṃ    ekaṃ    khandhañca   vitakkañca   paṭicca   tayo   khandhā
cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ca  vitakkañca paṭicca dve khandhā
cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe   savitakkasavicāraṃ   ekaṃ   khandhañca
vitakkañca  paṭicca  tayo  khandhā  kaṭattā  ca  rūpaṃ dve khandhe ca vitakkañca
paṭicca dve khandhā kaṭattā ca rūpaṃ.
     [16]   Savitakkasavicārañca   avitakkavicāramattañca  avitakkaavicārañca
dhammaṃ    paṭicca    savitakkasavicāro    dhammo   uppajjati    hetupaccayā
paṭisandhikkhaṇe    savitakkasavicāraṃ    ekaṃ   khandhañca   vitakkañca   vatthuñca
paṭicca  tayo   khandhā   dve   khandhe   ca   vitakkañca  vatthuñca  paṭicca
dve   khandhā   .   savitakkasavicārañca   avitakkavicāramattañca   avitakka-
avicārañca    dhammaṃ    paṭicca    avitakkaavicāro    dhammo   uppajjati
hetupaccayā  savitakkasavicāre  khandhe  ca  vitakkañca  mahābhūte  ca  paṭicca
Cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe    savitakkasavicāre    khandhe   ca
vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ.
     [17]   Savitakkasavicārañca   avitakkavicāramattañca  avitakkaavicārañca
dhammaṃ  paṭicca  savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā uppajjanti
hetupaccayā   paṭisandhikkhaṇe   savitakkasavicāraṃ   ekaṃ   khandhañca  vitakkañca
vatthuñca  paṭicca   tayo   khandhā  tayo khandhe ca  vitakkañca vatthuñca paṭicca
eko  khandho  dve  khandhe  ca  vitakkañca  vatthuñca paṭicca  dve  khandhā
savitakkasavicāre khandhe ca vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ.
     [18]  Savitakkasavicāraṃ   dhammaṃ   paṭicca   savitakkasavicāro   dhammo
uppajjati   ārammaṇapaccayā   savitakkasavicāraṃ   ekaṃ  khandhaṃ  paṭicca  tayo
khandhā  dve  khandhe  paṭicca  dve  khandhā paṭisandhikkhaṇe .... Savitakka-
savicāraṃ    dhammaṃ    paṭicca    avitakkavicāramatto    dhammo   uppajjati
ārammaṇapaccayā   savitakkasavicāre   khandhe   paṭicca  vitakko  paṭisandhik-
khaṇe ....
     [19]    Savitakkasavicāraṃ    dhammaṃ   paṭicca   savitakkasavicāro   ca
avitakkavicāramatto     ca     dhammā     uppajjanti    ārammaṇapaccayā
savitakkasavicāraṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  vitakko  .  dve
khandhe paṭicca dve khandhā vitakko ca paṭisandhikkhaṇe ....
     [20]  Avitakkavicāramattaṃ  dhammaṃ  paṭicca  avitakkavicāramatto  dhammo
Uppajjati    ārammaṇapaccayā   avitakkavicāramattaṃ   ekaṃ   khandhaṃ   paṭicca
tayo  khandhā   dve   khandhe   paṭicca  dve khandhā paṭisandhikkhaṇe ....
Avitakkavicāramattaṃ   dhammaṃ   paṭicca   savitakkasavicāro   dhammo   uppajjati
ārammaṇapaccayā   vitakkaṃ   paṭicca  savitakkasavicārā  khandhā  paṭisandhikkhaṇe
...   .   avitakkavicāramattaṃ   dhammaṃ   paṭicca   avitakkaavicāro  dhammo
uppajjati    ārammaṇapaccayā     avitakkavicāramatte     khandhe   paṭicca
vicāro paṭisandhikkhaṇe ....
     [21]   Avitakkavicāramattaṃ   dhammaṃ   paṭicca  avitakkavicāramatto  ca
avitakkaavicāro   ca   dhammā   uppajjanti   ārammaṇapaccayā   avitakka-
vicāramattaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  vicāro  ca  dve khandhe
paṭicca dve khandhā vicāro ca paṭisandhikkhaṇe ....
     [22]   Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkaavicāro  dhammo
uppajjati     ārammaṇapaccayā    avitakkaavicāraṃ   ekaṃ   khandhaṃ   paṭicca
tayo    khandhā    dve   khandhe  paṭicca   dve   khandhā  paṭisandhikkhaṇe
avitakkaavicāraṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā dve khandhe paṭicca dve
khandhā   paṭisandhikkhaṇe   vatthuṃ  paṭicca  khandhā  vatthuṃ  paṭicca  vicāro .
Avitakkaavicāraṃ    dhammaṃ    paṭicca   savitakkasavicāro   dhammo   uppajjati
ārammaṇapaccayā     paṭisandhikkhaṇe    vatthuṃ    paṭicca    savitakkasavicārā
khandhā   .   avitakkaavicāraṃ   dhammaṃ   paṭicca  avitakkavicāramatto  dhammo
uppajjati     ārammaṇapaccayā    vicāraṃ    paṭicca    avitakkavicāramattā
Khandhā    paṭisandhikkhaṇe    vicāraṃ   paṭicca   avitakkavicāramattā   khandhā
paṭisandhikkhaṇe   vatthuṃ   paṭicca   avitakkavicāramattā  khandhā  paṭisandhikkhaṇe
vatthuṃ paṭicca vitakko.
     [23]   Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkavicāramatto   ca
avitakkaavicāro      ca     dhammā     uppajjanti     ārammaṇapaccayā
paṭisandhikkhaṇe    vatthuṃ    paṭicca   avitakkavicāramattā   khandhā   vicāro
ca   .   avitakkaavicāraṃ   dhammaṃ   paṭicca  savitakkasavicāro  ca  avitakka-
vicāramatto    ca   dhammā   uppajjanti   ārammaṇapaccayā   paṭisandhik-
khaṇe vatthuṃ paṭicca savitakkasavicārā khandhā ca vitakko ca.
     [24]    Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ   paṭicca
savitakkasavicāro    dhammo    uppajjati   ārammaṇapaccayā   paṭisandhikkhaṇe
savitakkasavicāraṃ  ekaṃ  khandhañca  vatthuñca  paṭicca  tayo  khandhā dve khandhe
ca  vatthuñca  paṭicca  dve  khandhā  .  savitakkasavicārañca avitakkaavicārañca
dhammaṃ   paṭicca   avitakkavicāramatto   dhammo   uppajjati  ārammaṇapaccayā
paṭisandhikkhaṇe savitakkasavicāre khandhe ca vatthuñca paṭicca vitakko.
     [25]    Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ   paṭicca
savitakkasavicāro    ca    avitakkavicāramatto    ca   dhammā   uppajjanti
ārammaṇapaccayā     paṭisandhikkhaṇe    savitakkasavicāraṃ    ekaṃ    khandhañca
vatthuñca   paṭicca   tayo  khandhā  vitakko  ca  dve  khandhe  ca  vatthuñca
paṭicca dve khandhā vitakko ca.
     [26]  Avitakkavicāramattañca  avitakkaavicārañca dhammaṃ paṭicca savitakka-
savicāro   dhammo   uppajjati  ārammaṇapaccayā  paṭisandhikkhaṇe  vitakkañca
vatthuñca    paṭicca    savitakkasavicārā  khandhā   .   avitakkavicāramattañca
avitakkaavicārañca   dhammaṃ   paṭicca   avitakkavicāramatto  dhammo  uppajjati
ārammaṇapaccayā   avitakkavicāramattaṃ   ekaṃ   khandhañca   vicārañca  paṭicca
tayo  khandhā  dve  khandhe  ca  vicārañca paṭicca dve khandhā paṭisandhikkhaṇe
avitakkavicāramattaṃ   ekaṃ   khandhañca   vicārañca   paṭicca tayo khandhā dve
khandhe  ca  vicārañca  paṭicca  dve  khandhā paṭisandhikkhaṇe avitakkavicāramattaṃ
ekaṃ  khandhañca  vatthuñca  paṭicca  tayo khandhā dve khandhe ca vatthuñca paṭicca
dve  khandhā   .   avitakkavicāramattañca  avitakkaavicārañca  dhammaṃ  paṭicca
avitakkaavicāro    dhammo    uppajjati   ārammaṇapaccayā   paṭisandhikkhaṇe
avitakkavicāramatte khandhe ca vatthuñca paṭicca vicāro.
     [27]  Avitakkavicāramattañca  avitakkaavicārañca dhammaṃ paṭicca avitakka-
vicāramatto  ca  avitakkaavicāro  ca  dhammā  uppajjanti ārammaṇapaccayā
paṭisandhikkhaṇe   avitakkavicāramattaṃ   ekaṃ  khandhañca   vatthuñca  paṭicca tayo
khandhā vicāro ca dve khandhe ca vatthuñca paṭicca dve khandhā vicāro ca.
     [28]   Savitakkasavicārañca    avitakkavicāramattañca   dhammaṃ   paṭicca
savitakkasavicāro    dhammo   uppajjati   ārammaṇapaccayā   savitakkasavicāraṃ
Ekaṃ  khandhañca  vitakkañca  paṭicca  tayo  khandhā  dve  khandhe ca vitakkañca
paṭicca  dve  khandhā  paṭisandhikkhaṇe  ... . Savitakkasavicārañca  avitakka-
vicāramattañca    avitakkaavicārañca    dhammaṃ    paṭicca   savitakkasavicāro
dhammo    uppajjati    ārammaṇapaccayā    paṭisandhikkhaṇe   savitakkasavicāraṃ
ekaṃ  khandhañca  vitakkañca  vatthuñca  paṭicca  tayo  khandhā  dve  khandhe ca
vitakkañca vatthuñca paṭicca dve khandhā.
              Dve paccayā sajjhāyamaggena vibhattā
              evaṃ avasesā vīsati paccayā vibhajitabbā.
     [29]  Savitakkasavicāraṃ   dhammaṃ   paṭicca   savitakkasavicāro   dhammo
uppajjati   vippayuttapaccayā   savitakkasavicāraṃ   ekaṃ  khandhaṃ  paṭicca  tayo
khandhā   vatthuṃ   vippayuttapaccayā   paṭisandhikkhaṇe   savitakkasavicāraṃ   ekaṃ
khandhaṃ   paṭicca   tayo  khandhā  vatthuṃ  vippayuttapaccayā  .  savitakkasavicāraṃ
dhammaṃ   paṭicca   avitakkavicāramatto   dhammo   uppajjati  vippayuttapaccayā
savitakkasavicāre    khandhe    paṭicca    vitakko  vatthuṃ   vippayuttapaccayā
paṭisandhikkhaṇe   ...   .  savitakkasavicāraṃ  dhammaṃ  paṭicca  avitakkaavicāro
dhammo   uppajjati   vippayuttapaccayā   savitakkasavicāre   khandhe   paṭicca
cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā paṭisandhikkhaṇe ....
     [30]  Savitakkasavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro  ca avitakka-
avicāro   ca   dhammā   uppajjanti   vippayuttapaccayā   savitakkasavicāraṃ
ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  khandhā  vatthuṃ
Vippayuttapaccayā     cittasamuṭṭhānaṃ     rūpaṃ    khandhe    vippayuttapaccayā
paṭisandhikkhaṇe   ...   .  savitakkasavicāraṃ  dhammaṃ  paṭicca   avitakkavicāra-
matto   ca   avitakkaavicāro   ca  dhammā  uppajjanti  vippayuttapaccayā
savitakkasavicāre   khandhe   paṭicca   vitakko  ca   cittasamuṭṭhānañca   rūpaṃ
vitakko   vatthuṃ   vippayuttapaccayā  cittasamuṭṭhānaṃ  rūpaṃ  khandhe  vippayutta-
paccayā  paṭisandhikkhaṇe  ...  .  savitakkasavicāraṃ  dhammaṃ  paṭicca savitakka-
savicāro   ca   avitakkavicāramatto   ca  dhammā  uppajjanti  vippayutta-
paccayā  savitakkasavicāraṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  vitakko  ca
dve   khandhe   paṭicca  dve  khandhā  vitakko  ca  vatthuṃ vippayuttapaccayā
paṭisandhikkhaṇe ....
     [31] Savitakkasavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro  ca  avitakka-
vicāramatto  ca  avitakkaavicāro  ca  dhammā  uppajjanti vippayuttapaccayā
savitakkasavicāraṃ  ekaṃ  khandhaṃ  paṭicca tayo khandhā vitakko ca cittasamuṭṭhānañca
rūpaṃ  dve  khandhe paṭicca  dve  khandhā  vitakko  ca  cittasamuṭṭhānañca rūpaṃ
khandhā   ca  vitakko   ca  vatthuṃ  vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe
vippayuttapaccayā paṭisandhikkhaṇe ....
     [32]  Avitakkavicāramattaṃ  dhammaṃ  paṭicca  avitakkavicāramatto  dhammo
uppajjati   .pe.   avitakkavicāramattaṃ   ekaṃ   khandhaṃ  paṭicca tayo khandhā
dve  khandhe ... Vatthuṃ  vippayuttapaccayā  paṭisandhikkhaṇe ... .  Avitakka-
vicāramattaṃ  dhammaṃ  paṭicca  savitakkasavicāro  dhammo  uppajjati  vippayutta-
paccayā  vitakkaṃ  paṭicca  savitakkasavicārā  khandhā  vatthuṃ  vippayuttapaccayā
Paṭisandhikkhaṇe  ...  .  avitakkavicāramattaṃ  dhammaṃ  paṭicca  avitakkaavicāro
dhammo   uppajjati   vippayuttapaccayā   avitakkavicāramatte  khandhe  paṭicca
vicāro   ca   cittasamuṭṭhānañca   rūpaṃ   vicāro  vatthuṃ   vippayuttapaccayā
cittasamuṭṭhānaṃ   rūpaṃ   khandhe   vippayuttapaccayā   vitakkaṃ   paṭicca  citta-
samuṭṭhānaṃ rūpaṃ vitakkaṃ vippayuttapaccayā paṭisandhikkhaṇe ....
     [33]   Avitakkavicāramattaṃ   dhammaṃ   paṭicca   savitakkasavicāro   ca
avitakkaavicāro    ca    dhammā   uppajjanti   vippayuttapaccayā   vitakkaṃ
paṭicca   savitakkasavicārā   khandhā   cittasamuṭṭhānaṃ   rūpaṃ   khandhā   vatthuṃ
vippayuttapaccayā     cittasamuṭṭhānaṃ     rūpaṃ    vitakkaṃ    vippayuttapaccayā
paṭisandhikkhaṇe   ...   .   avitakkavicāramattaṃ   dhammaṃ   paṭicca  avitakka-
vicāramatto   ca   avitakkaavicāro   ca  dhammā  uppajjanti  vippayutta-
paccayā  avitakkavicāramattaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā vicāro ca
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā  ca  vicāro ca
cittasamuṭṭhānañca   rūpaṃ   khandhā   ca  vicāro  ca  vatthuṃ  vippayuttapaccayā
cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā paṭisandhikkhaṇe ....
     [34]   Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkaavicāro  dhammo
uppajjati    vippayuttapaccayā    avitakkaavicāraṃ    ekaṃ   khandhaṃ   paṭicca
tayo   khandhā   cittasamuṭṭhānaṃ   rūpaṃ   dve  khandhe  ...  khandhā  vatthuṃ
vippayuttapaccayā     cittasamuṭṭhānaṃ     rūpaṃ    khandhe    vippayuttapaccayā
Vicāraṃ     paṭicca    cittasamuṭṭhānaṃ    rūpaṃ    vicāraṃ    vippayuttapaccayā
paṭisandhikkhaṇe    vicāraṃ   paṭicca   kaṭattārūpaṃ   vicāraṃ   vippayuttapaccayā
khandhe  paṭicca   vatthu  vatthuṃ   paṭicca   khandhā  khandhā  vatthuṃ  vippayutta-
paccayā    vatthu    khandhe   vippayuttapaccayā   vicāraṃ   paṭicca   vatthu
vatthuṃ   paṭicca   vicāro   vicāro  vatthuṃ  vippayuttapaccayā  vatthu  vicāraṃ
vippayuttapaccayā   ekaṃ   mahābhūtaṃ   paṭicca   tayo   mahābhūtā  mahābhūte
paṭicca     cittasamuṭṭhānaṃ     rūpaṃ    kaṭattārūpaṃ    upādārūpaṃ    khandhe
vippayuttapaccayā.
     {34.1}   Avitakkaavicāraṃ   dhammaṃ  paṭicca  savitakkasavicāro  dhammo
uppajjati    vippayuttapaccayā   paṭisandhikkhaṇe   vatthuṃ   paṭicca   savitakka-
savicārā   khandhā   vatthuṃ   vippayuttapaccayā   .  avitakkaavicāraṃ  dhammaṃ
paṭicca     avitakkavicāramatto    dhammo    uppajjati    vippayuttapaccayā
vicāraṃ    paṭicca   avitakkavicāramattā   khandhā   vatthuṃ   vippayuttapaccayā
paṭisandhikkhaṇe    vicāraṃ    paṭicca    avitakkavicāramattā   khandhā   vatthuṃ
vippayuttapaccayā    paṭisandhikkhaṇe    vatthuṃ    paṭicca   avitakkavicāramattā
khandhā   vatthuṃ   vippayuttapaccayā   paṭisandhikkhaṇe   vatthuṃ  paṭicca  vitakko
vatthuṃ vippayuttapaccayā.
     [35]  Avitakkaavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro ca  avitakka-
avicāro    ca   dhammā   uppajjanti   vippayuttapaccayā   paṭisandhikkhaṇe
vatthuṃ   paṭicca   savitakkasavicārā   khandhā   mahābhūte  paṭicca  kaṭattārūpaṃ
khandhā vatthuṃ vippayuttapaccayā kaṭattārūpaṃ khandhe vippayuttapaccayā.
     {35.1}   Avitakkaavicāraṃ  dhammaṃ   paṭicca   avitakkavicāramatto  ca
avitakkaavicāro    ca    dhammā    uppajjanti   vippayuttapaccayā  vicāraṃ
paṭicca   avitakkavicāramattā   khandhā   ca   cittasamuṭṭhānañca  rūpaṃ  khandhā
vatthuṃ   vippayuttapaccayā   cittasamuṭṭhānaṃ   rūpaṃ   vicāraṃ   vippayuttapaccayā
paṭisandhikkhaṇe   vicāraṃ   paṭicca   avitakkavicāramattā  khandhā  ca  kaṭattā
ca  rūpaṃ  khandhā  vatthuṃ  vippayuttapaccayā  kaṭattārūpaṃ vicāraṃ vippayuttapaccayā
paṭisandhikkhaṇe    vatthuṃ   paṭicca   avitakkavicāramattā   khandhā   mahābhūte
paṭicca   kaṭattārūpaṃ   khandhā   vatthuṃ  vippayuttapaccayā  kaṭattārūpaṃ  khandhe
vippayuttapaccayā   paṭisandhikkhaṇe   vatthuṃ    paṭicca    vitakko   mahābhūte
paṭicca   kaṭattārūpaṃ    vitakko   vatthuṃ    vippayuttapaccayā    kaṭattārūpaṃ
khandhe    vippayuttapaccayā    paṭisandhikkhaṇe   vatthuṃ    paṭicca   avitakka-
vicāramattā khandhā ca vicāro ca vatthuṃ vippayuttapaccayā.
     {35.2}   Avitakkaavicāraṃ   dhammaṃ   paṭicca   savitakkasavicāro   ca
avitakkavicāramatto     ca     dhammā     uppajjanti    vippayuttapaccayā
paṭisandhikkhaṇe   vatthuṃ   paṭicca   savitakkasavicārā  khandhā  ca  vitakko  ca
vatthuṃ vippayuttapaccayā.
     [36]  Avitakkaavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro  ca avitakka-
vicāramatto   ca   avitakkaavicāro   ca  dhammā  uppajjanti  vippayutta-
paccayā   paṭisandhikkhaṇe   vatthuṃ   paṭicca   savitakkasavicārā   khandhā  ca
vitakko   ca   mahābhūte   paṭicca   kaṭattārūpaṃ   khandhā   ca  vitakko ca
vatthuṃ vippayuttapaccayā kaṭattārūpaṃ khandhe vippayuttapaccayā.
     [37]   Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ    paṭicca
savitakkasavicāro    dhammo    uppajjati   vippayuttapaccayā   paṭisandhikkhaṇe
savitakkasavicāraṃ    ekaṃ    khandhañca  vatthuñca  paṭicca  tayo  khandhā  vatthuṃ
vippayuttapaccayā    .    savitakkasavicārañca    avitakkaavicārañca    dhammaṃ
paṭicca   avitakkavicāramatto  dhammo  ...  paṭisandhikkhaṇe  savitakkasavicāre
khandhe  ca  vatthuñca  paṭicca  vitakko  vatthuṃ  vippayuttapaccayā . Savitakka-
savicārañca   avitakkaavicārañca   dhammaṃ   paṭicca  avitakkaavicāro  dhammo
...  savitakkasavicāre  khandhe  ca  mahābhūte  ca  paṭicca cittasamuṭṭhānaṃ rūpaṃ
khandhe vippayuttapaccayā paṭisandhikkhaṇe ....
     [38]   Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ    paṭicca
savitakkasavicāro   ca   avitakkaavicāro  ca  dhammā  .pe.  paṭisandhikkhaṇe
savitakkasavicāraṃ  ekaṃ  khandhañca  vatthuñca   paṭicca   tayo   khandhā   dve
khandhe  ca  vatthuñca  paṭicca   dve   khandhā  savitakkasavicāre  khandhe  ca
mahābhūte    ca    paṭicca   kaṭattārūpaṃ   khandhā  vatthuṃ   vippayuttapaccayā
kaṭattārūpaṃ  khandhe  vippayuttapaccayā.
     {38.1}  Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca  avitakka-
vicāramatto   ca  avitakkaavicāro ca dhammā ... Paṭisandhikkhaṇe  savitakka-
savicāre  khandhe   ca  vatthuñca paṭicca vitakko savitakkasavicāre  khandhe ca
mahābhūte  ca  paṭicca  kaṭattārūpaṃ  vitakko vatthuṃ vippayuttapaccayā kaṭattārūpaṃ
khandhe  vippayuttapaccayā . Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca
Savitakkasavicāro   ca  avitakkavicāramatto  ca  dhammā  ...  paṭisandhikkhaṇe
savitakkasavicāraṃ  ekaṃ  khandhañca  vatthuñca  paṭicca  tayo  khandhā  vitakko ca
dve khandhe ca vatthuñca paṭicca dve khandhā vitakko ca vatthuṃ vippayuttapaccayā.
     [39]  Savitakkasavicārañca  avitakkaavicārañca  dhammaṃ  paṭicca savitakka-
savicāro   ca   avitakkavicāramatto   ca  avitakkaavicāro ca dhammā ...
Paṭisandhikkhaṇe   savitakkasavicāraṃ    ekaṃ  khandhañca   vatthuñca  paṭicca  tayo
khandhā  vitakko   ca  dve  khandhe  ca vatthuñca paṭicca dve khandhā vitakko
ca  savitakkasavicāre  khandhe  ca  mahābhūte  ca  paṭicca kaṭattārūpaṃ khandhā ca
vitakko ca vatthuṃ vippayuttapaccayā kaṭattārūpaṃ khandhe vippayuttapaccayā.
     [40]   Avitakkavicāramattañca    avitakkaavicārañca   dhammaṃ   paṭicca
savitakkasavicāro   dhammo  ...  paṭisandhikkhaṇe  vitakkañca  vatthuñca  paṭicca
savitakkasavicārā khandhā vatthuṃ vippayuttapaccayā.
     {40.1}   Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ  paṭicca
avitakkavicāramatto    dhammo   ...   avitakkavicāramattaṃ   ekaṃ  khandhañca
vicārañca  paṭicca  tayo  khandhā  dve  khandhe  ca  vatthuṃ  vippayuttapaccayā
paṭisandhikkhaṇe    avitakkavicāramattaṃ   ekaṃ   khandhañca   vicārañca   paṭicca
tayo   khandhā   dve   khandhe  ca  vatthuṃ  vippayuttapaccayā  paṭisandhikkhaṇe
avitakkavicāramattaṃ    ekaṃ    khandhañca   vatthuñca   paṭicca   tayo  khandhā
Dve khandhe ca vatthuñca vippayuttapaccayā.
     {40.2}   Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ  paṭicca
avitakkaavicāro  dhammo  ...  avitakkavicāramatte   khandhe  ca  vicārañca
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   khandhe   ca   vicārañca   vippayuttapaccayā
avitakkavicāramatte  khandhe  ca  vicārañca  mahābhūte ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ  khandhe  vippayuttapaccayā  vitakkañca  mahābhūte  ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ   vitakkaṃ   vippayuttapaccayā  paṭisandhikkhaṇe  avitakkavicāramatte  khandhe
ca  vicārañca  paṭicca  kaṭattārūpaṃ  khandhe   ca  vicārañca  vippayuttapaccayā
paṭisandhikkhaṇe   avitakkavicāramatte   khandhe   ca   mahābhūte   ca  paṭicca
kaṭattārūpaṃ   khandhe   vippayuttapaccayā  paṭisandhikkhaṇe  vitakkañca  mahābhūte
ca   paṭicca  kaṭattārūpaṃ  vitakkaṃ  vippayuttapaccayā  paṭisandhikkhaṇe  avitakka-
vicāramatte khandhe ca vatthuñca paṭicca vicāro vatthuṃ vippayuttapaccayā.
     [41]  Avitakkavicāramattañca  avitakkaavicārañca dhammaṃ paṭicca savitakka-
savicāro   ca   avitakkaavicāro  ca  dhammā  uppajjanti vippayuttapaccayā
paṭisandhikkhaṇe    vitakkañca   vatthuñca   paṭicca   savitakkasavicārā   khandhā
vitakkañca  mahābhūte  ca  paṭicca  kaṭattārūpaṃ  khandhā  vatthuṃ vippayuttapaccayā
kaṭattārūpaṃ vitakkaṃ vippayuttapaccayā.
     {41.1}  Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ   paṭicca
avitakkavicāramatto  ca  avitakkaavicāro  ca  dhammā ... Avitakkavicāramattaṃ
Ekaṃ  khandhañca   vicārañca   paṭicca   tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ
khandhā   vatthuṃ  vippayuttapaccayā  cittasamuṭṭhānaṃ  rūpaṃ  khandhe  ca  vicārañca
vippayuttapaccayā    paṭisandhikkhaṇe    avitakkavicāramattaṃ    ekaṃ   khandhañca
vicārañca  paṭicca  tayo  khandhā  kaṭattā  ca  rūpaṃ  khandhā vatthuṃ vippayutta-
paccayā  kaṭattārūpaṃ  khandhe  ca  vicārañca  vippayuttapaccayā paṭisandhikkhaṇe
avitakkavicāramattaṃ   ekaṃ   khandhañca  vatthuñca  paṭicca  tayo  khandhā  dve
khandhe  ca  avitakkavicāramatte  khandhe  ca  mahābhūte ca paṭicca  kaṭattārūpaṃ
khandhā   vatthuṃ   vippayuttapaccayā   kaṭattārūpaṃ   khandhe   vippayuttapaccayā
paṭisandhikkhaṇe   avitakkavicāramattaṃ   ekaṃ  khandhañca  vatthuñca  paṭicca  tayo
khandhā vicāro ca dve khandhe ca ... Vatthuṃ vippayuttapaccayā.
     [42]    Savitakkasavicārañca   avitakkavicāramattañca   dhammaṃ   paṭicca
savitakkasavicāro   dhammo  uppajjati  ...  savitakkasavicāraṃ  ekaṃ  khandhañca
vitakkañca  paṭicca  tayo  khandhā  dve  khandhe  ca vatthuñca vippayuttapaccayā
paṭisandhikkhaṇe   vatthuṃ   vippayuttapaccayā   .  savitakkasavicārañca  avitakka-
vicāramattañca   dhammaṃ   paṭicca  avitakkaavicāro  dhammo  uppajjati  ...
Savitakkasavicāre   khandhe  ca  vitakkañca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ khandhe
ca   vitakkañca   vippayuttapaccayā   paṭisandhikkhaṇe   khandhe  ca   vitakkañca
vippayuttapaccayā.
     [43]    Savitakkasavicārañca   avitakkavicāramattañca   dhammaṃ   paṭicca
Savitakkasavicāro   ca   avitakkaavicāro   ca   dhammā   uppajjanti  ...
Savitakkasavicāraṃ    ekaṃ    khandhañca   vitakkañca   paṭicca   tayo   khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  khandhā  vatthuṃ  vippayuttapaccayā
cittasamuṭṭhānaṃ     rūpaṃ     khandhe    ca    vitakkañca    vippayuttapaccayā
paṭisandhikkhaṇe   khandhā   vatthuṃ   vippayuttapaccayā   kaṭattārūpaṃ  khandhe  ca
vitakkañca vippayuttapaccayā.
     [44]   Savitakkasavicārañca   avitakkavicāramattañca  avitakkaavicārañca
dhammaṃ    paṭicca   savitakkasavicāro  dhammo  uppajjati  ...  paṭisandhikkhaṇe
savitakkasavicāraṃ  ekaṃ  khandhañca  vitakkañca  vatthuñca  paṭicca   tayo  khandhā
dve  khandhe  ...  khandhā  vatthuṃ   vippayuttapaccayā . Savitakkasavicārañca
avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ   paṭicca  avitakkaavicāro
dhammo  uppajjati  ...  savitakkasavicāre  khandhe  ca vitakkañca mahābhūte ca
paṭicca    cittasamuṭṭhānaṃ   rūpaṃ   khandhe  ca   vitakkañca   vippayuttapaccayā
paṭisandhikkhaṇe khandhe ca vitakkañca vippayuttapaccayā.
     [45]     Savitakkasavicārañca     avitakkavicāramattañca    avitakka-
avicārañca   dhammaṃ   paṭicca   savitakkasavicāro   ca  avitakkaavicāro  ca
dhammā    uppajjanti    vippayuttapaccayā   paṭisandhikkhaṇe   savitakkasavicāraṃ
ekaṃ    khandhañca   vitakkañca   vatthuñca   paṭicca   tayo   khandhā   dve
khandhe   ca  savitakkasavicāre  khandhe  ca  vitakkañca  mahābhūte  ca  paṭicca
Kaṭattārūpaṃ   khandhā   vatthuṃ   vippayuttapaccayā   kaṭattārūpaṃ   khandhe   ca
vitakkañca vippayuttapaccayā.
     [46]   Savitakkasavicāraṃ   dhammaṃ   paṭicca   savitakkasavicāro  dhammo
uppajjati   atthipaccayā   .   saṅkhittaṃ   .   natthipaccayā   vigatapaccayā
avigatapaccayā.
     [47]    Hetuyā    sattattiṃsa   ārammaṇe   ekavīsa   adhipatiyā
tevīsa   anantare   ekavīsa   samanantare   ekavīsa  sahajāte  sattattiṃsa
aññamaññe    aṭṭhavīsa    nissaye    sattattiṃsa    upanissaye    ekavīsa
purejāte   ekādasa   āsevane  ekādasa  kamme  sattattiṃsa  vipāke
sattattiṃsa   āhāre   indriye   jhāne   magge  sattattiṃsa  sampayutte
ekavīsa     vippayutte    sattattiṃsa    atthiyā    sattattiṃsa    natthiyā
ekavīsa vigate ekavīsa avigate sattattiṃsa.
             Hetupaccayā ārammaṇe ekavīsa. Saṅkhittaṃ .
             Yathā kusalattike gaṇanā evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [48]  Savitakkasavicāraṃ  dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati
nahetupaccayā  ahetukaṃ  savitakkasavicāraṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
dve  khandhe  paṭicca   dve   khandhā   ahetukapaṭisandhikkhaṇe   vicikicchā-
sahagate   uddhaccasahagate   khandhe   paṭicca   vicikicchāsahagato  uddhacca-
sahagato   moho   .  savitakkasavicāraṃ  dhammaṃ  paṭicca  avitakkavicāramatto
Dhammo   uppajjati   nahetupaccayā   ahetuke   savitakkasavicāre   khandhe
paṭicca   vitakko   ahetukapaṭisandhikkhaṇe   ...  .  savitakkasavicāraṃ  dhammaṃ
paṭicca   avitakkaavicāro   dhammo   uppajjati   nahetupaccayā   ahetuke
savitakkasavicāre    khandhe    paṭicca    cittasamuṭṭhānaṃ    rūpaṃ   ahetuka-
paṭisandhikkhaṇe ....
     [49]  Savitakkasavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro  ca avitakka-
avicāro  ca  dhammā  uppajjanti  nahetupaccayā  ahetukaṃ  savitakkasavicāraṃ
ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca
dve  khandhā  cittasamuṭṭhānañca  rūpaṃ  ahetukapaṭisandhikkhaṇe .... Savitakka-
savicāraṃ  dhammaṃ  paṭicca  avitakkavicāramatto  ca  avitakkaavicāro ca dhammā
uppajjanti   nahetupaccayā   ahetuke   savitakkasavicāre   khandhe  paṭicca
vitakko    ca    cittasamuṭṭhānañca   rūpaṃ   ahetukapaṭisandhikkhaṇe  ... .
Savitakkasavicāraṃ   dhammaṃ   paṭicca   savitakkasavicāro  ca  avitakkavicāramatto
ca  dhammā   uppajjanti   nahetupaccayā   ahetukaṃ   savitakkasavicāraṃ  ekaṃ
khandhaṃ  paṭicca  tayo  khandhā  vitakko  ca  dve  khandhe paṭicca dve khandhā
vitakko ca ahetukapaṭisandhikkhaṇe ....
     [50]  Savitakkasavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro  ca avitakka-
vicāramatto   ca  avitakkaavicāro  ca  dhammā  uppajjanti  nahetupaccayā
ahetukaṃ    savitakkasavicāraṃ    ekaṃ    khandhaṃ    paṭicca    tayo   khandhā
Vitakko ca cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe ....
     [51]   Avitakkavicāramattaṃ   dhammaṃ  paṭicca  savitakkasavicāro  dhammo
uppajjati    nahetupaccayā   ahetukaṃ   vitakkaṃ   paṭicca   savitakkasavicārā
khandhā   ahetukapaṭisandhikkhaṇe   vitakkaṃ   paṭicca   savitakkasavicārā  khandhā
vicikicchāsahagataṃ     uddhaccasahagataṃ    vitakkaṃ    paṭicca    vicikicchāsahagato
uddhaccasahagato   moho   .   avitakkavicāramattaṃ  dhammaṃ  paṭicca  avitakka-
avicāro   dhammo   uppajjati   nahetupaccayā   ahetukaṃ  vitakkaṃ  paṭicca
cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhikkhaṇe vitakkaṃ paṭicca kaṭattārūpaṃ.
     [52]  Avitakkavicāramattaṃ  dhammaṃ  paṭicca savitakkasavicāro ca avitakka-
avicāro  ca  dhammā  uppajjanti  nahetupaccayā  ahetukaṃ  vitakkaṃ  paṭicca
savitakkasavicārā    khandhā   cittasamuṭṭhānañca   rūpaṃ   ahetukapaṭisandhikkhaṇe
vitakkaṃ paṭicca savitakkasavicārā khandhā kaṭattā ca rūpaṃ.
     [53]  Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkaavicāro   dhammo
uppajjati   nahetupaccayā   ahetukaṃ   avitakkaavicāraṃ  ekaṃ  khandhaṃ  paṭicca
tayo  khandhā  tayo  khandhe  paṭicca   eko  khandho  dve khandhe  paṭicca
dve   khandhā  ekaṃ  mahābhūtaṃ  paṭicca  tayo  mahābhūtā  mahābhūte  paṭicca
cittasamuṭṭhānaṃ    rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   bāhiraṃ  ...  āhāra-
samuṭṭhānaṃ  ...  utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca ...
Mahābhūte  paṭicca  kaṭattārūpaṃ  upādārūpaṃ  .  avitakkaavicāraṃ  dhammaṃ paṭicca
savitakkasavicāro   dhammo   uppajjati   nahetupaccayā  ahetukapaṭisandhikkhaṇe
Vatthuṃ   paṭicca  savitakkasavicārā  khandhā  .  avitakkaavicāraṃ  dhammaṃ  paṭicca
avitakkavicāramatto   dhammo  uppajjati  nahetupaccayā  ahetukapaṭisandhikkhaṇe
vatthuṃ paṭicca vitakko.
     [54] Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro
ca   dhammā  uppajjanti  nahetupaccayā  ahetukapaṭisandhikkhaṇe  vatthuṃ  paṭicca
savitakkasavicārā khandhā mahābhūte paṭicca kaṭattārūpaṃ.
     [55]  Avitakkaavicāraṃ  dhammaṃ  paṭicca avitakkavicāramatto ca avitakka-
avicāro   ca   dhammā   uppajjanti  nahetupaccayā  ahetukapaṭisandhikkhaṇe
vatthuṃ  paṭicca  vitakko   mahābhūte   paṭicca  kaṭattārūpaṃ .  avitakkaavicāraṃ
dhammaṃ  paṭicca  savitakkasavicāro  ca  avitakkavicāramatto ca dhammā uppajjanti
nahetupaccayā  ahetukapaṭisandhikkhaṇe  vatthuṃ  paṭicca  savitakkasavicārā  khandhā
ca vitakko ca.
     [56]  Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāra-
matto  ca  avitakkaavicāro  ca  dhammā uppajjanti nahetupaccayā ahetuka-
paṭisandhikkhaṇe  vatthuṃ   paṭicca   savitakkasavicārā   khandhā ca  vitakko  ca
mahābhūte paṭicca kaṭattārūpaṃ.
     [57]  Savitakkasavicārañca  avitakkaavicārañca  dhammaṃ  paṭicca savitakka-
savicāro    dhammo    uppajjati    nahetupaccayā   ahetukapaṭisandhikkhaṇe
savitakkasavicāraṃ  ekaṃ  khandhañca  vatthuñca   paṭicca tayo  khandhā dve khandhe
ca  vatthuñca  paṭicca  dve  khandhā  .  savitakkasavicārañca avitakkaavicārañca
Dhammaṃ    paṭicca   avitakkavicāramatto   dhammo   uppajjati   nahetupaccayā
ahetukapaṭisandhikkhaṇe    savitakkasavicāre    khandhe    ca  vatthuñca  paṭicca
vitakko    .    savitakkasavicārañca    avitakkaavicārañca   dhammaṃ   paṭicca
avitakkaavicāro   dhammo   uppajjati   nahetupaccayā  ahetuke  savitakka-
savicāre  khandhe  ca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ ahetuka-
paṭisandhikkhaṇe   savitakkasavicāre   khandhe   ca   mahābhūte   ca   paṭicca
kaṭattārūpaṃ.
     [58]    Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ   paṭicca
savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā  uppajjanti nahetupaccayā
ahetukapaṭisandhikkhaṇe   savitakkasavicāraṃ   ekaṃ   khandhañca   vatthuñca  paṭicca
tayo  khandhā  dve  khandhe  ca vatthuñca paṭicca dve khandhā savitakkasavicāre
khandhe   ca   mahābhūte   ca   paṭicca  kaṭattārūpaṃ  .   savitakkasavicārañca
avitakkaavicārañca    dhammaṃ   paṭicca   avitakkavicāramatto   ca   avitakka-
avicāro   ca   dhammā   uppajjanti  nahetupaccayā  ahetukapaṭisandhikkhaṇe
savitakkasavicāre   khandhe   ca  vatthuñca  paṭicca  vitakko  savitakkasavicāre
khandhe   ca   mahābhūte   ca   paṭicca   kaṭattārūpaṃ  .  savitakkasavicārañca
avitakkaavicārañca   dhammaṃ  paṭicca  savitakkasavicāro  ca  avitakkavicāramatto
ca   dhammā   uppajjanti   nahetupaccayā   ahetukapaṭisandhikkhaṇe  savitakka-
savicāraṃ   ekaṃ   khandhañca   vatthuñca  paṭicca tayo khandhā vitakko ca dve
khandhe ca vatthuñca paṭicca dve khandhā vitakko ca.
     [59]    Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ   paṭicca
savitakkasavicāro   ca  avitakkavicāramatto  ca  avitakkaavicāro  ca  dhammā
uppajjanti      nahetupaccayā     ahetukapaṭisandhikkhaṇe    savitakkasavicāraṃ
ekaṃ  khandhañca  vatthuñca  paṭicca  tayo  khandhā vitakko  ca  dve khandhe ca
vatthuñca  paṭicca   dve   khandhā   vitakko  ca  savitakkasavicāre khandhe ca
mahābhūte ca paṭicca kaṭattārūpaṃ.
     [60]  Avitakkavicāramattañca  avitakkaavicārañca dhammaṃ paṭicca savitakka-
savicāro    dhammo    uppajjati    nahetupaccayā   ahetukapaṭisandhikkhaṇe
vitakkañca    vatthuñca  paṭicca  savitakkasavicārā  khandhā  .  avitakkavicāra-
mattañca    avitakkaavicārañca    dhammaṃ   paṭicca  avitakkaavicāro  dhammo
uppajjati   nahetupaccayā   ahetukaṃ   vitakkañca   mahābhūte   ca   paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    ahetukapaṭisandhikkhaṇe    vitakkañca   mahābhūte  ca
paṭicca kaṭattārūpaṃ.
     [61]  Avitakkavicāramattañca  avitakkaavicārañca dhammaṃ paṭicca savitakka-
savicāro  ca  avitakkaavicāro ca dhammā uppajjanti nahetupaccayā ahetuka-
paṭisandhikkhaṇe   vitakkañca   vatthuñca   paṭicca   savitakkasavicārā   khandhā
vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ.
     [62]    Savitakkasavicārañca   avitakkavicāramattañca   dhammaṃ   paṭicca
savitakkasavicāro     dhammo     uppajjati     nahetupaccayā     ahetukaṃ
savitakkasavicāraṃ   ekaṃ   khandhañca   vitakkañca  paṭicca  tayo  khandhā  dve
Khandhe    ca   vitakkañca   paṭicca   dve   khandhā   ahetukapaṭisandhikkhaṇe
savitakkasavicāraṃ    ekaṃ    khandhañca   vitakkañca   paṭicca   tayo   khandhā
dve   khandhe   ca   vitakkañca   paṭicca   dve  khandhā  vicikicchāsahagate
uddhaccasahagate    khandhe    ca    vitakkañca    paṭicca   vicikicchāsahagato
uddhaccasahagato    moho    .   savitakkasavicārañca   avitakkavicāramattañca
dhammaṃ    paṭicca    avitakkaavicāro    dhammo   uppajjati   nahetupaccayā
ahetuke   savitakkasavicāre   khandhe  ca  vitakkañca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ ahetukapaṭisandhikkhaṇe ....
     [63]    Savitakkasavicārañca   avitakkavicāramattañca   dhammaṃ   paṭicca
savitakkasavicāro    ca    avitakkaavicāro    ca    dhammā    uppajjanti
nahetupaccayā    ahetukaṃ    savitakkasavicāraṃ   ekaṃ   khandhañca   vitakkañca
paṭicca   tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ca  vitakkañca
paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe ....
     [64]   Savitakkasavicārañca   avitakkavicāramattañca  avitakkaavicārañca
dhammaṃ    paṭicca    savitakkasavicāro    dhammo   uppajjati   nahetupaccayā
ahetukapaṭisandhikkhaṇe     savitakkasavicāraṃ    ekaṃ    khandhañca    vitakkañca
vatthuñca   paṭicca   tayo   khandhā   dve  khandhe  ca  vitakkañca  vatthuñca
paṭicca    dve    khandhā   .   savitakkasavicārañca   avitakkavicāramattañca
avitakkaavicārañca      dhammaṃ     paṭicca     avitakkaavicāro     dhammo
uppajjati    nahetupaccayā    ahetuke    savitakkasavicāre   khandhe   ca
Vitakkañca    mahābhūte    ca    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   ahetuka-
paṭisandhikkhaṇe ....
     [65]     Savitakkasavicārañca     avitakkavicāramattañca    avitakka-
avicārañca    dhammaṃ    paṭicca   savitakkasavicāro   ca   avitakkaavicāro
ca     dhammā     uppajjanti     nahetupaccayā     ahetukapaṭisandhikkhaṇe
savitakkasavicāraṃ    ekaṃ   khandhañca   vitakkañca   vatthuñca   paṭicca   tayo
khandhā    dve   khandhe   ca  vitakkañca   vatthuñca  paṭicca  dve  khandhā
savitakkasavicāre khandhe ca vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ.
     [66]   Savitakkasavicāraṃ    dhammaṃ   paṭicca  avitakkaavicāro  dhammo
uppajjati    naārammaṇapaccayā     savitakkasavicāre     khandhe    paṭicca
cittasamuṭṭhānaṃ    rūpaṃ   paṭisandhikkhaṇe   savitakkasavicāre   khandhe   paṭicca
kaṭattārūpaṃ.
     [67]   Avitakkavicāramattaṃ   dhammaṃ  paṭicca  avitakkaavicāro  dhammo
uppajjati    naārammaṇapaccayā    avitakkavicāramatte    khandhe    paṭicca
cittasamuṭṭhānaṃ   rūpaṃ   vitakkaṃ   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe
avitakkavicāramatte     khandhe     paṭicca    kaṭattārūpaṃ    paṭisandhikkhaṇe
vitakkaṃ paṭicca kaṭattārūpaṃ.
     [68]   Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkaavicāro  dhammo
uppajjati     naārammaṇapaccayā     avitakkaavicāre    khandhe    paṭicca
cittasamuṭṭhānaṃ   rūpaṃ   vicāraṃ   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe
Avitakkaavicāre   khandhe   paṭicca  kaṭattārūpaṃ  vicāraṃ  paṭicca  kaṭattārūpaṃ
khandhe  paṭicca  vatthu  ekaṃ  mahābhūtaṃ  paṭicca  bāhiraṃ ... Āhārasamuṭṭhānaṃ
... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca.
     [69]  Savitakkasavicārañca  avitakkaavicārañca  dhammaṃ  paṭicca  avitakka-
avicāro    dhammo   uppajjati    naārammaṇapaccayā    savitakkasavicāre
khandhe    ca    mahābhūte   ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe
savitakkasavicāre khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
     [70]   Avitakkaavicāramattañca   avitakkaavicārañca   dhammaṃ   paṭicca
avitakkaavicāro     dhammo    uppajjati    naārammaṇapaccayā   avitakka-
vicāramatte  khandhe  ca  vicārañca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  avitakka-
vicāramatte   khandhe   ca   mahābhūte   ca   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ
vitakkañca   mahābhūte   ca   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe
avitakkavicāramatte khandhe ca vicārañca .pe. Kaṭattārūpaṃ.
     [71]    Savitakkasavicārañca   avitakkavicāramattañca   dhammaṃ   paṭicca
avitakkaavicāro   dhammo   uppajjati   naārammaṇapaccayā  savitakkasavicāre
khandhe      ca      vitakkañca      paṭicca      cittasamuṭṭhānaṃ     rūpaṃ
paṭisandhikkhaṇe ....
     [72]   Savitakkasavicārañca   avitakkavicāramattañca  avitakkaavicārañca
dhammaṃ   paṭicca   avitakkaavicāro   dhammo   uppajjati   naārammaṇapaccayā
Savitakkasavicāre  khandhe  ca  vitakkañca  mahābhūte  ca  paṭicca cittasamuṭṭhānaṃ
rūpaṃ paṭisandhikkhaṇe kaṭattārūpaṃ.
     [73]  Savitakkasavicāraṃ  dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati
naadhipatipaccayā .pe. Satta.
     [74]  Avitakkavicāramattaṃ  dhammaṃ  paṭicca  avitakkavicāramatto  dhammo
uppajjati   naadhipatipaccayā   avitakkavicāramatte  khandhe  paṭicca  avitakka-
vicāramattādhipati   vipākaṃ   avitakkavicāramattaṃ   ekaṃ   khandhaṃ paṭicca tayo
khandhā  paṭisandhikkhaṇe  ...  .  avitakkavicāramattaṃ  dhammaṃ  paṭicca savitakka-
savicāro   dhammo   uppajjati  naadhipatipaccayā  vitakkaṃ  paṭicca  savitakka-
savicārā  khandhā  paṭisandhikkhaṇe  ...  .  avitakkavicāramattaṃ dhammaṃ paṭicca
avitakkaavicāro   dhammo   uppajjati   naadhipatipaccayā  vipāke  avitakka-
vicāramatte khandhe paṭicca vicāro ca cittasamuṭṭhānañca rūpaṃ.
     {74.1}  Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro ca avitakka-
avicāro  ca  dhammā  uppajjanti  naadhipatipaccayā  vitakkaṃ paṭicca savitakka-
savicārā  khandhā  ca  cittasamuṭṭhānañca  rūpaṃ  .  avitakkavicāramattaṃ  dhammaṃ
paṭicca   avitakkavicāramatto   ca  avitakkaavicāro  ca  dhammā  uppajjanti
naadhipatipaccayā  vipākaṃ  avitakkavicāramattaṃ  ekaṃ  khandhaṃ  paṭicca tayo khandhā
vicāro ca cittasamuṭṭhānañca rūpaṃ.
     [75]   Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkaavicāro  dhammo
Uppajjati     naadhipatipaccayā     avitakkaavicāre     khandhe     paṭicca
avitakkaavicārādhipati    vipākaṃ    avitakkaavicāraṃ   ekaṃ   khandhaṃ   paṭicca
tayo    khandhā   .   avitakkaavicāraṃ   dhammaṃ   paṭicca   savitakkasavicāro
dhammo    uppajjati    naadhipatipaccayā    paṭisandhikkhaṇe    vatthuṃ   paṭicca
savitakkasavicārā   khandhā   .   avitakkaavicāraṃ   dhammaṃ  paṭicca  avitakka-
vicāramatto    dhammo    uppajjati    naadhipatipaccayā   vicāraṃ   paṭicca
avitakkavicāramattā    adhipati   vipākaṃ   vicāraṃ   paṭicca   avitakkavicāra-
mattā khandhā. Avitakkaavicāraṃ dhammaṃ paṭicca satta.
     [76]   Savitakkasavicārañca   avitakkaavicārañca   dhammaṃ   paṭicca .
Saṅkhittaṃ    .   avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ   paṭicca
savitakkasavicāro   dhammo   uppajjati   ...   avitakkavicāramatto  dhammo
uppajjati   naadhipatipaccayā   avitakkavicāramatte   khandhe   ca   vicārañca
paṭicca   avitakkavicāramattā   adhipati   vipākaṃ   avitakkavicāramattaṃ   ekaṃ
khandhañca vicārañca paṭicca. Saṅkhittaṃ.
     [77]   Savitakkasavicāraṃ   dhammaṃ   paṭicca   avitakkaavicāro  dhammo
uppajjati     naanantarapaccayā     nasamanantarapaccayā    naaññamaññapaccayā
naupanissayapaccayā ... Naārammaṇasadisaṃ.
     [78]   Savitakkasavicāraṃ   dhammaṃ   paṭicca   savitakkasavicāro  dhammo
uppajjati napurejātapaccayā satta.
     [79]  Avitakkavicāramattaṃ  dhammaṃ  paṭicca  avitakkavicāramatto  dhammo
Uppajjati   napurejātapaccayā   arūpe   avitakkavicāramattaṃ   ekaṃ   khandhaṃ
paṭicca   .   avitakkavicāramattaṃ   dhammaṃ   paṭicca  savitakkasavicāro  dhammo
uppajjati   napurejātapaccayā   arūpe   vitakkaṃ   paṭicca  savitakkasavicārā
khandhā  paṭisandhikkhaṇe  ...  .  avitakkavicāramattaṃ  dhammaṃ  paṭicca avitakka-
avicāro   dhammo   uppajjati  napurejātapaccayā  arūpe  avitakkavicāra-
matte    khandhe   paṭicca   vicāro  avitakkavicāramatte  khandhe  paṭicca
cittasamuṭṭhānaṃ rūpaṃ vitakkaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ....
     {79.1}  Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro ca avitakka-
avicāro  ca  dhammā  uppajjanti  napurejātapaccayā  paṭisandhikkhaṇe vitakkaṃ
paṭicca  savitakkasavicārā  khandhā  kaṭattā  ca rūpaṃ. Avitakkavicāramattaṃ dhammaṃ
paṭicca  avitakkavicāramatto   ca   avitakkaavicāro  ca  dhammā  uppajjanti
napurejātapaccayā  arūpe  avitakkavicāramattaṃ  ekaṃ khandhaṃ paṭicca tayo khandhā
vicāro ca paṭisandhikkhaṇe ....
     [80]   Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkaavicāro  dhammo
uppajjati    napurejātapaccayā    arūpe   avitakkaavicāraṃ   ekaṃ   khandhaṃ
paṭicca    tayo    khandhā    .pe.   avitakkaavicāre   khandhe   paṭicca
cittasamuṭṭhānaṃ   rūpaṃ   vicāraṃ   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe
...  .  avitakkaavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro dhammo uppajjati
napurejātapaccayā  paṭisandhikkhaṇe  vatthuṃ  paṭicca  savitakkasavicārā  khandhā.
Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkavicāramatto   dhammo   uppajjati
Napurejātapaccayā   arūpe   vicāraṃ   paṭicca   avitakkavicāramattā  khandhā
paṭisandhikkhaṇe .... Saṅkhittaṃ.
     [81]  Savitakkasavicārañca  avitakkaavicārañca  dhammaṃ  paṭicca  satta.
Avitakkavicāramattañca   avitakkaavicārañca  dhammaṃ  paṭicca  avitakkavicāramatto
dhammo   uppajjati    napurejātapaccayā   arūpe  avitakkavicāramattaṃ  ekaṃ
khandhañca  vicārañca  paṭicca  tayo  khandhā  paṭisandhikkhaṇe .... Saṅkhittaṃ.
Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ   paṭicca   avitakkavicāra-
matto   ca   avitakkaavicāro   ca   dhammā  uppajjanti . Saṅkhittaṃ .
Paṭisandhikkhaṇe   napurejātamūlake   yathā   suddhikaṃ   arūpaṃ   tathā   arūpā
kātabbā. Napacchājātapaccayā naāsevanapaccayā.
     [82]  Avitakkavicāramattaṃ  dhammaṃ  paṭicca  avitakkavicāramatto  dhammo
uppajjati   naāsevanapaccayā   vipākaṃ   avitakkavicāramattaṃ   ekaṃ   khandhaṃ
paṭicca. Saṅkhittaṃ.
     [83]   Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkaavicāro  dhammo
uppajjati    naāsevanapaccayā    vipākaṃ   avitakkaavicāraṃ   ekaṃ   khandhaṃ
paṭicca. Saṅkhittaṃ.
     [84]   Savitakkasavicāraṃ   dhammaṃ   paṭicca   savitakkasavicāro  dhammo
uppajjati   nakammapaccayā   savitakkasavicāre   khandhe   paṭicca   savitakka-
savicārā cetanā.
     [85]  Avitakkavicāramattaṃ  dhammaṃ  paṭicca  avitakkavicāramatto  dhammo
Uppajjati   nakammapaccayā   avitakkavicāramatte   khandhe  paṭicca  avitakka-
vicāramattā  cetanā  .   avitakkavicāramattaṃ   dhammaṃ   paṭicca  savitakka-
savicāro   dhammo   uppajjati   nakammapaccayā  vitakkaṃ  paṭicca  savitakka-
savicārā cetanā.
     [86]   Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkaavicāro  dhammo
uppajjati  nakammapaccayā  avitakkaavicāre  khandhe  paṭicca  avitakkaavicārā
cetanā  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ekaṃ mahābhūtaṃ
paṭicca   .   avitakkaavicāraṃ   dhammaṃ   paṭicca  avitakkavicāramatto  dhammo
uppajjati nakammapaccayā vicāraṃ paṭicca avitakkavicāramattā cetanā.
     [87]    Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ   paṭicca
avitakkavicāramatto   dhammo   uppajjati  nakammapaccayā  avitakkavicāramatte
khandhe ca vicārañca paṭicca avitakkavicāramattā cetanā.
     [88]    Savitakkasavicārañca   avitakkavicāramattañca   dhammaṃ   paṭicca
savitakkasavicāro    dhammo    uppajjati   nakammapaccayā   savitakkasavicāre
khandhe ca vitakkañca paṭicca savitakkasavicārā cetanā.
     [89]   Savitakkasavicāraṃ   dhammaṃ   paṭicca   savitakkasavicāro  dhammo
uppajjati  navipākapaccayā  .  saṅkhittaṃ  .  naāhārapaccayā  bāhiraṃ  ...
Utusamuṭṭhānaṃ  .pe.  naindriyapaccayā  bāhiraṃ  ...  āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ   ...   asaññasattānaṃ   mahābhūte  paṭicca  rūpajīvitindriyaṃ .
Najhānapaccayā   pañcaviññāṇasahagataṃ   ekaṃ   khandhaṃ   .pe.   bāhiraṃ  ...
Āhārasamuṭṭhānaṃ  ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ .... (naāsevana-
mūlake   avitakkavicāramattaṃ   vipākena   saha  gacchantena  napurejātasadisaṃ
kātabbaṃ   .   avitakkavicāramattañca   avitakkavicāramattagacchantena  vipāko
dassetabbo) ... Namaggapaccayā nasampayuttapaccayā ....
     [90] ... Navippayuttapaccayā arūpe savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca
tayo  khandhā   dve  khandhe  paṭicca  dve khandhā .  savitakkasavicāraṃ dhammaṃ
paṭicca    avitakkavicāramatto    dhammo    uppajjati    navippayuttapaccayā
arūpe  savitakkasavicāre  khandhe  paṭicca  vitakko  .  savitakkasavicāraṃ dhammaṃ
paṭicca   savitakkasavicāro   ca  avitakkavicāramatto  ca  dhammā  uppajjanti
navippayuttapaccayā   arūpe  savitakkasavicāraṃ   ekaṃ   khandhaṃ  paṭicca   tayo
khandhā vitakko ca dve khandhe paṭicca dve khandhā vitakko ca.
     [91]   Avitakkavicāramattaṃ    dhammaṃ    paṭicca   avitakkavicāramatto
dhammo    uppajjati    navippayuttapaccayā     arūpe    avitakkavicāramattaṃ
ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe  paṭicca  dve  khandhā.
Avitakkavicāramattaṃ      dhammaṃ     paṭicca     savitakkasavicāro     dhammo
uppajjati    navippayuttapaccayā    arūpe     vitakkaṃ   paṭicca   savitakka-
savicārā   khandhā   .   avitakkavicāramattaṃ   dhammaṃ   paṭicca   avitakka-
avicāro      dhammo      uppajjati     navippayuttapaccayā     arūpe
avitakkavicāramatte     khandhe    paṭicca   vicāro   .   avitakkavicāra-
mattaṃ     dhammaṃ    paṭicca    avitakkavicāramatto   ca   avitakkaavicāro
ca       dhammā       uppajjanti       navippayuttapaccayā      arūpe
Avitakkavicāramattaṃ    ekaṃ    khandhaṃ    paṭicca   tayo   khandhā   vicāro
ca dve khandhe paṭicca dve khandhā vicāro ca.
     [92]   Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkaavicāro  dhammo
uppajjati    navippayuttapaccayā    arūpe   avitakkaavicāraṃ   ekaṃ   khandhaṃ
paṭicca   tayo  khandhā  dve  khandhe  paṭicca  dve  khandhā  bāhiraṃ  ...
Āhārasamuṭṭhānaṃ   ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ekaṃ  mahābhūtaṃ
paṭicca   .   avitakkaavicāraṃ   dhammaṃ   paṭicca  avitakkavicāramatto  dhammo
uppajjati   navippayuttapaccayā   arūpe  vicāraṃ  paṭicca  avitakkavicāramattā
khandhā.
     [93]    Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ   paṭicca
avitakkavicāramatto    dhammo    uppajjati    navippayuttapaccayā    arūpe
avitakkavicāramattaṃ   ekaṃ   khandhañca   vicārañca   paṭicca   tayo   khandhā
dve khandhe ca vicārañca paṭicca dve khandhā.
     [94]    Savitakkasavicārañca   avitakkavicāramattañca   dhammaṃ   paṭicca
savitakkasavicāro    dhammo     uppajjati     navippayuttapaccayā    arūpe
savitakkasavicāraṃ    ekaṃ    khandhañca   vitakkañca   paṭicca   tayo   khandhā
dve khandhe ca vitakkañca paṭicca dve khandhā.
     [95]   Savitakkasavicāraṃ   dhammaṃ   paṭicca   avitakkaavicāro  dhammo
uppajjati nonatthipaccayā novigatapaccayā.
     [96]    Nahetuyā    tettiṃsa   naārammaṇe   satta   naadhipatiyā
Sattattiṃsa    naanantare    satta    nasamanantare    satta    naaññamaññe
satta    naupanissaye    satta    napurejāte   sattattiṃsa   napacchājāte
sattattiṃsa    naāsevane   sattattiṃsa   nakamme   satta   navipāke   vīsa
naāhāre   ekaṃ   naindriye   ekaṃ  najhāne  ekaṃ  namagge  tettiṃsa
nasampayutte     satta     navippayutte    ekādasa   nonatthiyā   satta
novigate satta. Yathā kusalattike paccanīyagaṇanā evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [97]   Hetupaccayā   naārammaṇe   satta  .  saṅkhittaṃ  .  yathā
kusalattike anulomapaccanīyagaṇanā evaṃ gaṇetabbaṃ.
     [98]   Nahetupaccayā   ārammaṇe  cuddasa  .  saṅkhittaṃ  .  yathā
kusalattike paccanīyānulomagaṇanā evaṃ gaṇetabbaṃ.
                   Paṭiccavāro niṭṭhito.
            Sahajātavāropi paṭiccavārasadiso kātabbo.
                      Paccayavāro
     [99]   Savitakkasavicāraṃ   dhammaṃ   paccayā  savitakkasavicāro  dhammo
uppajjati   hetupaccayā   savitakkasavicāraṃ   ekaṃ   khandhaṃ   paccayā  tayo
khandhā   dve   khandhe  ...  satta  pañhā  .  avitakkavicāramattaṃ  dhammaṃ
paccayā pañca pañhā paṭiccavārasadisā.
     [100]   Avitakkaavicāraṃ   dhammaṃ  paccayā  avitakkaavicāro  dhammo
uppajjati   hetupaccayā   avitakkaavicāraṃ   ekaṃ   khandhaṃ   paccayā  tayo
Khandhā   cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  paccayā  vicāraṃ  paccayā
cittasamuṭṭhānaṃ    rūpaṃ   paṭisandhikkhaṇe   vatthuṃ   paccayā   avitakkaavicārā
khandhā  vatthuṃ   paccayā  vicāro   .   avitakkaavicāraṃ   dhammaṃ   paccayā
savitakkasavicāro    dhammo   uppajjati  ...  vatthuṃ   paccayā   savitakka-
savicārā  khandhā  paṭisandhikkhaṇe  ...  .  avitakkaavicāraṃ  dhammaṃ paccayā
avitakkavicāramatto   dhammo   ...   vicāraṃ  paccayā  avitakkavicāramattā
khandhā   vatthuṃ   paccayā   avitakkavicāramattā   khandhā   vatthuṃ   paccayā
vitakko paṭisandhikkhaṇe ....
     [101]  Avitakkaavicāraṃ  dhammaṃ  paccayā savitakkasavicāro ca avitakka-
avicāro   ca   dhammā  uppajjanti  ...  vatthuṃ paccayā savitakkasavicārā
khandhā   mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ  paṭisandhikkhaṇe ....
Avitakkaavicāraṃ   dhammaṃ   paccayā  avitakkavicāramatto  ca  avitakkaavicāro
ca  dhammā  ...  vicāraṃ paccayā avitakkavicāramattā khandhā cittasamuṭṭhānañca
rūpaṃ   vatthuṃ  paccayā   avitakkavicāramattā   khandhā   mahābhūte   paccayā
cittasamuṭṭhānaṃ    rūpaṃ   vatthuṃ    paccayā   vitakko   mahābhūte   paccayā
cittasamuṭṭhānaṃ    rūpaṃ   vatthuṃ    paccayā   avitakkavicāramattā  khandhā  ca
vicāro ca paṭisandhikkhaṇe ....
     {101.1}   Avitakkaavicāraṃ   dhammaṃ   paccayā  savitakkasavicāro  ca
avitakkavicāramatto   ca   dhammā   ...  vatthuṃ  paccayā  savitakkasavicārā
khandhā   ca   vitakko  ca  paṭisandhikkhaṇe  ...  .  avitakkaavicāraṃ  dhammaṃ
paccayā      savitakkasavicāro      ca      avitakkavicāramatto      ca
Avitakkaavicāro  ca  dhammā  ...  vatthuṃ paccayā savitakkasavicārā khandhā ca
vitakko ca mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ....
     [102]   Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ  paccayā
savitakkasavicāro   dhammo   ...  savitakkasavicāraṃ  ekaṃ  khandhañca  vatthuñca
paccayā  tayo  khandhā  dve  khandhe ... Paṭisandhikkhaṇe ... .  Savitakka-
savicārañca    avitakkaavicārañca    dhammaṃ   paccayā   avitakkavicāramatto
dhammo   .pe.   paṭhamaudāharaṇe   pavatte   paṭisandhikkhaṇe  satta  pañhā
kātabbā.
     [103]   Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ  paccayā
savitakkasavicāro   dhammo   ...   vitakkañca  vatthuñca  paccayā  savitakka-
savicārā     khandhā    paṭisandhikkhaṇe    .pe.    avitakkavicāramattañca
avitakkaavicārañca   dhammaṃ   paccayā   avitakkavicāramatto   dhammo   ...
Avitakkavicāramattaṃ   ekaṃ   khandhañca   vicārañca   paccayā   tayo  khandhā
avitakkavicāramattaṃ   ekaṃ   khandhañca   vatthuñca   paccayā   tayo   khandhā
paṭisandhikkhaṇe   avitakkavicāramattaṃ   ekaṃ   khandhañca   vicārañca   paccayā
tayo    khandhā    paṭisandhikkhaṇe    avitakkavicāramattaṃ    ekaṃ   khandhañca
vatthuñca paccayā tayo khandhā.
     {103.1}     Avitakkavicāramattañca     avitakkaavicārañca    dhammaṃ
paccayā   avitakkaavicāro   dhammo   uppajjati  ...  avitakkavicāramatte
khandhe   ca   vicārañca   paccayā  cittasamuṭṭhānaṃ  rūpaṃ  avitakkavicāramatte
khandhe     ca     mahābhūte     ca    paccayā    cittasamuṭṭhānaṃ    rūpaṃ
Vitakkañca   mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  avitakkavicāramatte
khandhe ca vatthuñca paccayā vicāro evaṃ paṭisandhikkhaṇe cattāro.
     [104]   Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ  paccayā
savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā uppajjanti ... Vitakkañca
vatthuñca   paccayā   savitakkasavicārā   khandhā   vitakkañca   mahābhūte  ca
paccayā  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  ...  .  avitakkavicāramattañca
avitakkaavicārañca   dhammaṃ   paccayā   avitakkavicāramatto   ca   avitakka-
avicāro  ca  dhammā  uppajjanti  ...  avitakkavicāramattaṃ  ekaṃ khandhañca
vicārañca  paccayā  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  avitakkavicāramattaṃ
ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā  avitakkavicāramatte khandhe
ca   mahābhūte   ca   paccayā  cittasamuṭṭhānaṃ  rūpaṃ  avitakkavicāramattaṃ ekaṃ
khandhañca  vatthuñca  paccayā  tayo  khandhā  vicāro  ca  paṭisandhikkhaṇe tayo
khandhā.
       Avasesesu dvīsu ghaṭanesu pavattipaṭisandhi vitthāretabbā.
                   Hetupaccayā niṭṭhitā.
       Hetupaccayaṃ anumajjantena paccayavāro vitthāretabbo.
               Yathā paṭiccagaṇanā evaṃ gaṇetabbā.
Adhipatiyā sattattiṃsa purejāte ca āsevane ca ekavīsa
                    ayaṃ ettha viseso.
     [105]   Paccanīye   nahetuyā   tettiṃsa  pañhā  sattasu  ṭhānesu
Satta    mohā    uddharitabbā  .   mūlapadesuyeva   naārammaṇe   satta
cittasamuṭṭhānā   uddharitabbā   .   savitakkasavicāramūlakā   satta   pañhā
naadhipati kātabbā.
     [106]   Avitakkavicāramattaṃ   dhammaṃ   paccayā   avitakkavicāramatto
dhammo   uppajjati   naadhipatipaccayā   avitakkavicāramatte  khandhe  paccayā
avitakkavicāramattā    adhipati   vipākaṃ   avitakkavicāramattaṃ   ekaṃ   khandhaṃ
paccayā  tayo  khandhā paṭisandhikkhaṇe .... Avitakkavicāramattaṃ dhammaṃ ....
Yathā paṭiccanaye tathā pañca pañhā kātabbā.
     [107]   Avitakkaavicāraṃ   dhammaṃ  paccayā  avitakkaavicāro  dhammo
uppajjati  ...  avitakkaavicāre  khandhe  paccayā  avitakkaavicārā adhipati
vipākaṃ  avitakkaavicāraṃ  ekaṃ  khandhaṃ  paccayā  tayo khandhā cittasamuṭṭhānañca
rūpaṃ   vipākaṃ   vicāraṃ   paccayā  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  vatthuṃ
paccayā  avitakkaavicārā  adhipati  vatthuṃ  paccayā  vipākā avitakkaavicārā
khandhā  ca  vicāro  ca .pe. Avitakkaavicāraṃ dhammaṃ paccayā savitakkasavicāro
dhammo ... Vatthuṃ paccayā savitakkasavicārā khandhā adhipati paṭisandhikkhaṇe ....
     {107.1} Avitakkaavicāraṃ dhammaṃ paccayā avitakkavicāramatto dhammo ...
Vicāraṃ  paccayā  avitakkavicāramattā  adhipati vatthuṃ  paccayā  avitakkavicāramattā
adhipati vipākaṃ vicāraṃ paccayā avitakkavicāramattā  khandhā vatthuṃ paccayā vipākā
avitakkavicāramattā khandhā paṭisandhikkhaṇe .... Avitakkaavicāraṃ dhammaṃ paccayā
Savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā ... Vatthuṃ paccayā savitakka-
savicārā   khandhā  mahābhūte  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe
.pe.  avitakkaavicāraṃ  dhammaṃ paccayā avitakkavicāramatto ca avitakkaavicāro
ca dhammā ... Vipākaṃ vicāraṃ paccayā avitakkavicāramattā khandhā cittasamuṭṭhānañca
rūpaṃ  vatthuṃ  paccayā  vipākā avitakkavicāramattā khandhā vicāro ca mahābhūte
paccayā   cittasamuṭṭhānaṃ  rūpaṃ  vatthuṃ   paccayā  vitakko  mahābhūte paccayā
cittasamuṭṭhānaṃ  rūpaṃ  vatthuṃ  paccayā  vipākā  avitakkavicāramattā  khandhā ca
vicāro ca paṭisandhikkhaṇe .... Avitakkaavicāraṃ dhammaṃ paccayā savitakkasavicāro
ca  avitakkavicāramatto  ca dhammā ... Vatthuṃ paccayā savitakkasavicārā khandhā
ca vitakko ca paṭisandhikkhaṇe .... Paṭhamaghaṭanāyaṃ sampuṇṇā.
     [108]   Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ  paccayā
savitakkasavicāro   dhammo   uppajjati   ...  vitakkañca  vatthuñca  paccayā
savitakkasavicārā   khandhā   paṭisandhikkhaṇe   ...  .  avitakkavicāramattañca
avitakkaavicārañca     dhammaṃ     paccayā    avitakkavicāramatto    dhammo
uppajjati  ...   avitakkavicāramatte   khandhe   ca   vicārañca   paccayā
avitakkavicāramattādhipati   avitakkavicāramatte  khandhe  ca  vatthuñca  paccayā
avitakkavicāramattādhipati    vipākaṃ    avitakkavicāramattaṃ    ekaṃ   khandhañca
vicārañca   paccayā   vipākaṃ   avitakkavicāramattaṃ  ekaṃ  khandhañca  vatthuñca
paccayā  tayo  khandhā  paṭisandhikkhaṇe  ...  .  pañca  pañhā kātabbā.
Yattha  avitakkavicāramattaṃ  āgacchati  tattha  vipākaṃ  kātabbaṃ. Nādhipatimūlake
sattattiṃsa     pañhā    kātabbā    .    naanantarampi    nasamanantarampi
naaññamaññampi    naupanissayampi    sattapañhārūpaṃyeva    .    napurejāte
sattattiṃsa    paṭiccavārapaccanīyasadisā   .   napacchājāte   sattattiṃsa  .
Naāsevanepi   sadisaṃ   .   yattha   avitakkavicāramattopi  āgacchati  tattha
vipākā kātabbā.
     [109]  Savitakkasavicāraṃ  dhammaṃ  paccayā savitakkasavicāro dhammo ...
Nakammapaccayā    savitakkasavicāre    khandhe    paccayā   savitakkasavicārā
cetanā   .  avitakkavicāramattaṃ  dhammaṃ  paccayā  ...  avitakkavicāramattā
cetanā  savitakkasavicārā  cetanā  .  avitakkaavicāraṃ  dhammaṃ paccayā ...
Avitakkaavicārā  cetanā  .  paripuṇṇaṃ  kātabbaṃ  .  savitakkasavicāro ...
Vatthuṃ   paccayā   savitakkasavicārā  cetanā  .  avitakkavicāramatto  ...
Vicāraṃ   paccayā   avitakkavicāramattā  cetanā  vatthuṃ  paccayā  avitakka-
vicāramattā cetanā.
     [110]    Savitakkasavicārañca   avitakkaavicārañca   dhammaṃ   paccayā
savitakkasavicāro   dhammo  ...   savitakkasavicāre   khandhe   ca  vatthuñca
paccayā   savitakkasavicārā   cetanā   .  avitakkavicāramattañca  avitakka-
avicārañca   dhammaṃ   paccayā   savitakkasavicāro  dhammo  ...  vitakkañca
vatthuñca   paccayā   savitakkasavicārā   cetanā   .  avitakkavicāramattañca
avitakkaavicārañca    dhammaṃ    paccayā   avitakkavicāramatto  dhammo  ...
Avitakkavicāramatte   khandhe   ca   vicārañca  paccayā  avitakkavicāramattā
cetanā  avitakkavicāramatte  khandhe  ca  vatthuñca  paccayā  avitakkavicāra-
mattā     cetanā    .     savitakkasavicārañca    avitakkavicāramattañca
dhammaṃ  paccayā  savitakkasavicāro  dhammo  ...  savitakkasavicāre  khandhe ca
vitakkañca paccayā savitakkasavicārā cetanā.
     [111]   Savitakkasavicārañca  avitakkavicāramattañca  avitakkaavicārañca
dhammaṃ  paccayā  savitakkasavicāro  dhammo  uppajjati  nakammapaccayā savitakka-
savicāre khandhe ca vitakkañca vatthuñca paccayā savitakkasavicārā cetanā.
     [112]  Navipāke  sattattiṃsa  pañhā  kātabbā . Naāhārapaccayā
naindriyapaccayā     najhānapaccayā     namaggapaccayā    nasampayuttapaccayā
navippayuttapaccayā nonatthipaccayā novigatapaccayā vitthāretabbā.
     [113]  Nahetuyā  tettiṃsa  naārammaṇe  satta naadhipatiyā sattattiṃsa
naanantare   nasamanantare   naaññamaññe   naupanissaye  satta  napurejāte
napacchājāte   naāsevane   sattattiṃsa   nakamme   ekādasa   navipāke
sattattiṃsa   naāhāre   ekaṃ   naindriye   ekaṃ  najhāne ekaṃ namagge
tettiṃsa   nasampayutte   satta   navippayutte  ekādasa  nonatthiyā  satta
novigate satta.
                   Paccayavāro niṭṭhito.
                    Nissayampi ninnānaṃ.
                       Saṃsaṭṭhavāro
     [114]   Savitakkasavicāraṃ   dhammaṃ  saṃsaṭṭho  savitakkasavicāro  dhammo
uppajjati   hetupaccayā   savitakkasavicāraṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā  tayo
khandhā   dve  khandhe  ...  paṭisandhikkhaṇe ... .  Savitakkasavicāraṃ  dhammaṃ
saṃsaṭṭho  avitakkavicāramatto  dhammo  ...  savitakkasavicāre khandhe saṃsaṭṭho
vitakko    paṭisandhikkhaṇe    .pe.    savitakkasavicāraṃ    dhammaṃ   saṃsaṭṭho
savitakkasavicāro  ca  avitakkavicāramatto ca dhammā ... Savitakkasavicāraṃ ekaṃ
khandhaṃ saṃsaṭṭhā tayo khandhā vitakko ca dve khandhe ... Paṭisandhikkhaṇe .pe.
     [115] Avitakkavicāramattaṃ  dhammaṃ  saṃsaṭṭho  avitakkavicāramatto dhammo
uppajjati  hetupaccayā  avitakkavicāramattaṃ  ekaṃ  khandhaṃ saṃsaṭṭhā tayo khandhā
dve  khandhe ...  paṭisandhikkhaṇe ... .  Avitakkavicāramattaṃ  dhammaṃ  saṃsaṭṭho
savitakkasavicāro   dhammo   ...  vitakkaṃ  saṃsaṭṭhā  savitakkasavicārā khandhā
paṭisandhikkhaṇe  ...  .  avitakkavicāramattaṃ  dhammaṃ  saṃsaṭṭho avitakkaavicāro
dhammo  ...  avitakkavicāramatte  khandhe  saṃsaṭṭho  vicāro  paṭisandhikkhaṇe
avitakkavicāramatte khandhe saṃsaṭṭho vicāro.
     {115.1} Avitakkavicāramattaṃ  dhammaṃ  saṃsaṭṭho  avitakkavicāramatto  ca
avitakkaavicāro ca dhammā ... Avitakkavicāramattaṃ ekaṃ khandhaṃ saṃsaṭṭhā  tayo khandhā
vicāro  ca  dve  khandhe  ...  paṭisandhikkhaṇe ... .  Avitakkaavicāraṃ dhammaṃ saṃsaṭṭho
avitakkaavicāro  dhammo  uppajjati  hetupaccayā  avitakkaavicāraṃ ekaṃ khandhaṃ
Saṃsaṭṭhā tayo khandhā dve khandhe saṃsaṭṭhā paṭisandhikkhaṇe .... Avitakkaavicāraṃ
dhammaṃ  saṃsaṭṭho  avitakkavicāramatto  dhammo  ...  vicāraṃ  saṃsaṭṭhā  avitakka-
vicāramattā khandhā paṭisandhikkhaṇe vicāraṃ saṃsaṭṭhā.
     [115]   Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ  saṃsaṭṭho
avitakkavicāramatto   dhammo   ...   avitakkavicāramattaṃ   ekaṃ   khandhañca
vicārañca  saṃsaṭṭhā  tayo  khandhā  dve khandhe .pe. Paṭisandhikkhaṇe ....
Savitakkasavicārañca   avitakkavicāramattañca   dhammaṃ  saṃsaṭṭho  savitakkasavicāro
dhammo   uppajjati  hetupaccayā  savitakkasavicāraṃ  ekaṃ  khandhañca  vitakkañca
saṃsaṭṭhā tayo khandhā dve khandhe ca vitakkañca paṭisandhikkhaṇe ....
     Hetupaccayaṃ anumajjantena sabbe paccayā vitthāretabbā.
     [116]  Hetuyā  ekādasa ārammaṇe adhipatiyā anantare samanantare
sahajāte  aññamaññe  nissaye  upanissaye  purejāte  āsevane  kamme
vipāke  āhāre  indriye  jhāne  magge sampayutte vippayutte atthiyā
natthiyā vigate avigate sabbattha ekādasa.
                        Anulomaṃ.
                 Paccanīyaṃ kātabbaṃ asammohantena
     [117]  Nahetuyā  cha  naadhipatiyā  ekādasa  napurejāte ekādasa
napacchājāte    ekādasa    naāsevane    ekādasa   nakamme   satta
Navipāke ekādasa najhāne ekaṃ namagge cha navippayutte ekādasa.
                        Paccanīyaṃ.
            Itare pana dvepi vārā vitthāretabbā.
               Sampayuttavāropi vitthāretabbo.
                   Saṃsaṭṭhavāro niṭṭhito.
                       Pañhāvāro
     [118]   Savitakkasavicāro    dhammo   savitakkasavicārassa   dhammassa
hetupaccayena   paccayo   savitakkasavicārā   hetū  sampayuttakānaṃ  khandhānaṃ
hetupaccayena paccayo paṭisandhikkhaṇe ....
     [119]   Savitakkasavicāro   dhammo   avitakkavicāramattassa  dhammassa
hetupaccayena   paccayo   savitakkasavicārā  hetū  vitakkassa  hetupaccayena
paccayo paṭisandhikkhaṇe ....
     [120] Savitakkasavicāro dhammo avitakkaavicārassa dhammassa hetupaccayena
paccayo  savitakkasavicārā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo
paṭisandhikkhaṇe savitakkasavicārā hetū kaṭattārūpānaṃ hetupaccayena paccayo.
     [121]   Savitakkasavicāro  dhammo  savitakkasavicārassa  ca  avitakka-
avicārassa    ca   dhammassa   hetupaccayena   paccayo   savitakkasavicārā
hetū      sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ
hetupaccayena     paccayo     paṭisandhikkhaṇe    savitakkasavicārā    hetū
Sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo.
     [122]   Savitakkasavicāro    dhammo    avitakkavicāramattassa    ca
avitakkaavicārassa   ca   dhammassa  hetupaccayena  paccayo  savitakkasavicārā
hetū   vitakkassa   cittasamuṭṭhānānañca   rūpānaṃ   hetupaccayena   paccayo
paṭisandhikkhaṇe   savitakkasavicārā   hetū   vitakkassa   kaṭattā  ca  rūpānaṃ
hetupaccayena paccayo.
     [123]  Savitakkasavicāro  dhammo savitakkasavicārassa ca avitakkavicāra-
mattassa   ca   dhammassa   hetupaccayena  paccayo  savitakkasavicārā  hetū
sampayuttakānaṃ   khandhānaṃ   vitakkassa   ca   hetupaccaye   paccayo  .pe.
Paṭisandhikkhaṇe   savitakkasavicārā   hetū  sampayuttakānaṃ  khandhānaṃ  vitakkassa
ca hetupaccayena paccayo.
     [124]  Savitakkasavicāro  dhammo savitakkasavicārassa ca avitakkavicāra-
mattassa   ca   avitakkaavicārassa   ca   dhammassa  hetupaccayena  paccayo
savitakkasavicārā   hetū   sampayuttakānaṃ   khandhānaṃ   vitakkassa   ca citta-
samuṭṭhānānañca     rūpānaṃ    hetupaccayena    paccayo    paṭisandhikkhaṇe
savitakkasavicārā   hetū   sampayuttakānaṃ   khandhānaṃ  vitakkassa  ca  kaṭattā
ca rūpānaṃ hetupaccayena paccayo.
     [125]   Avitakkavicāramatto  dhammo  avitakkavicāramattassa  dhammassa
hetupaccayena    paccayo    avitakkavicāramattā    hetū    sampayuttakānaṃ
khandhānaṃ    hetupaccayena    paccayo   paṭisandhikkhaṇe   avitakkavicāramattā
Hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.
     [126]   Avitakkavicāramatto   dhammo   avitakkaavicārassa  dhammassa
hetupaccayena     paccayo     avitakkavicāramattā     hetū    vicārassa
cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena    paccayo   paṭisandhikkhaṇe
avitakkavicāramattā  hetū  vicārassa  ca  kaṭattā  ca  rūpānaṃ hetupaccayena
paccayo.
     [127]  Avitakkavicāramatto dhammo avitakkavicāramattassa ca avitakka-
avicārassa   ca   dhammassa  hetupaccayena paccayo avitakkavicāramattā hetū
sampayuttakānaṃ    khandhānaṃ    vicārassa   ca   cittasamuṭṭhānānañca   rūpānaṃ
hetupaccayena    paccayo    paṭisandhikkhaṇe    avitakkavicāramattā    hetū
sampayuttakānaṃ   khandhānaṃ  vicārassa  ca  kaṭattā  ca  rūpānaṃ  hetupaccayena
paccayo.
     [128]   Avitakkaavicāro    dhammo   avitakkaavicārassa   dhammassa
hetupaccayena   paccayo   avitakkaavicārā   hetū  sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena    paccayo   paṭisandhikkhaṇe
avitakkaavicārā   hetū   sampayuttakānaṃ  khandhānaṃ   kaṭattā   ca   rūpānaṃ
hetupaccayena paccayo.
     [129]    Savitakkasavicāro   dhammo   savitakkasavicārassa   dhammassa
ārammaṇapaccayena   paccayo  dānaṃ  datvā  sīlaṃ  samādiyitvā  uposathakammaṃ
katvā     taṃ     paccavekkhati     pubbe     suciṇṇāni    paccavekkhati
Savitakkasavicārā  jhānā  vuṭṭhahitvā  ...  maggā  vuṭṭhahitvā  ... Phalā
vuṭṭhahitvā   phalaṃ   paccavekkhati   ariyā   pahīne  kilese  paccavekkhanti
vikkhambhite    kilese    paccavekkhanti   pubbe   samudāciṇṇe   kilese
jānanti    savitakkasavicāre    khandhe    aniccato    dukkhato  anattato
vipassanti   assādenti   abhinandanti   taṃ   ārabbha   rāgo   uppajjati
domanassaṃ   uppajjati   savitakkasavicāre  khandhe  ārabbha  savitakkasavicārā
khandhā uppajjanti.
     [130]  Savitakkasavicāro   dhammo   avitakkavicāramattassa   dhammassa
ārammaṇapaccayena   paccayo  dānaṃ  datvā  sīlaṃ  samādiyitvā  uposathakammaṃ
katvā  taṃ  paccavekkhati  taṃ  ārabbha  vitakko  uppajjati  pubbe suciṇṇāni
paccavekkhati  savitakkasavicārā  jhānā  vuṭṭhahitvā  ...  maggā vuṭṭhahitvā
...  phalā  vuṭṭhahitvā  phalaṃ  paccavekkhati  taṃ  ārabbha  vitakko uppajjati
ariyā  pahīne  kilese  paccavekkhanti  vikkhambhite  kilese  paccavekkhanti
pubbe  samudāciṇṇe  kilese  jānanti  savitakkasavicāre  khandhe  aniccato
dukkhato    anattato  vipassanti   assādenti  abhinandanti   taṃ   ārabbha
vitakko uppajjati savitakkasavicāre khandhe ārabbha vitakko uppajjati.
     [131]  Savitakkasavicāro dhammo avitakkaavicārassa dhammassa ārammaṇa-
paccayena    paccayo    cetopariyañāṇena    savitakkasavicāracittasamaṅgissa
cittaṃ     jānāti     savitakkasavicārā     khandhā     cetopariyañāṇassa
Pubbenivāsānussatiñāṇassa       yathākammūpagañāṇassa      anāgataṃsañāṇassa
ārammaṇapaccayena   paccayo   savitakkasavicāre   khandhe  ārabbha avitakka-
avicārā khandhā uppajjanti.
     [132]  Savitakkasavicāro  dhammo savitakkasavicārassa ca avitakkavicāra-
mattassa   ca   dhammassa   ārammaṇapaccayena  paccayo  dānaṃ  datvā  sīlaṃ
samādiyitvā   uposathakammaṃ   katvā   taṃ  paccavekkhati taṃ ārabbha savitakka-
savicārā  khandhā  ca  vitakko  ca uppajjanti pubbe suciṇṇāni paccavekkhati
savitakkasavicārā jhānā vuṭṭhahitvā ... Maggā ... Phalā ... Phalaṃ paccavekkhati
taṃ  ārabbha  savitakkasavicārā  khandhā ca vitakko ca uppajjanti ariyā pahīne
kilese  paccavekkhanti  vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe
kilese   jānanti   savitakkasavicāre  khandhe  aniccato  dukkhato anattato
vipassati   assādeti   abhinandati   taṃ  ārabbha  savitakkasavicārā khandhā ca
vitakko  ca  uppajjanti  savitakkasavicāre  khandhe  ārabbha savitakkasavicārā
khandhā ca vitakko ca uppajjanti.
     [133]   Avitakkavicāramatto  dhammo  avitakkavicāramattassa  dhammassa
ārammaṇapaccayena    paccayo    avitakkavicāramattā   jhānā   vuṭṭhahitvā
...  maggā  ...  phalā  ...  phalaṃ  paccavekkhati  taṃ  ārabbha  vitakko
uppajjati    avitakkavicāramatte    khandhe    ca    vitakkañca   aniccato
dukkhato    anattato    vipassati   assādeti   abhinandati   taṃ   ārabbha
Vitakko    uppajjati    avitakkavicāramatte    khandhe    ca    vitakkañca
ārabbha vitakko uppajjati.
     [134]   Avitakkavicāramatto   dhammo   savitakkasavicārassa  dhammassa
ārammaṇapaccayena   paccayo  avitakkavicāramattā  jhānā  vuṭṭhahitvā  ...
Maggā  ... Phalā ... Phalaṃ paccavekkhanti taṃ ārabbha savitakkasavicārā khandhā
uppajjanti   avitakkavicāramatte  khandhe  ca  vitakkañca  aniccato  dukkhato
anattato   vipassati  assādeti  abhinandati  taṃ  ārabbha  rāgo  uppajjati
.pe.   domanassaṃ   uppajjati   avitakkavicāramatte  khandhe  ca  vitakkañca
ārabbha savitakkasavicārā khandhā uppajjanti .pe.
     [135]  Avitakkavicāramatto   dhammo   avitakkaavicārassa   dhammassa
ārammaṇapaccayena    paccayo   cetopariyañāṇena   avitakkavicāramattacitta-
samaṅgissa   cittaṃ  jānāti  avitakkavicāramattā  khandhā  cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammūpagañāṇassa      anāgataṃsañāṇassa
ārammaṇapaccayena  paccayo  avitakkavicāramatte  khandhe ca vitakkañca ārabbha
avitakkaavicārā khandhā uppajjanti.
     [136] Avitakkavicāramatto  dhammo  savitakkasavicārassa  ca  avitakka-
vicāramattassa   ca   dhammassa  ārammaṇapaccayena  paccayo  avitakkavicāra-
mattā  jhānā  vuṭṭhahitvā  ...  maggā ... Phalā ... Phalaṃ paccavekkhati
taṃ   ārabbha   savitakkasavicārā   khandhā   ca   vitakko   ca  uppajjanti
Avitakkavicāramatte   khandhe   ca  vitakkañca  aniccato  dukkhato  anattato
vipassati   assādeti  abhinandati  taṃ  ārabbha  savitakkasavicārā  khandhā  ca
vitakko   ca   uppajjanti   avitakkavicāramatte   khandhe   ca   vitakkañca
ārabbha savitakkasavicārā khandhā ca vitakko ca uppajjanti.
     [137]   Avitakkaavicāro    dhammo   avitakkaavicārassa   dhammassa
ārammaṇapaccayena    paccayo    nibbānaṃ    avitakkaavicārassa    maggassa
phalassa   vicārassa   ca   ārammaṇapaccayena   paccayo   dibbena  cakkhunā
rūpaṃ   passati   dibbāya   sotadhātuyā   saddaṃ   suṇāti  cetopariyañāṇena
avitakkaavicāracittasamaṅgissa     cittaṃ     jānāti     ākāsānañcāyatanaṃ
viññāṇañcāyatanassa       ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanassa
ārammaṇapaccayena   paccayo   rūpāyatanaṃ   cakkhuviññāṇassa   phoṭṭhabbāyatanaṃ
kāyaviññāṇassa    ārammaṇapaccayena   paccayo   avitakkaavicārā   khandhā
iddhividhañāṇassa        cetopariyañāṇassa       pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa     anāgataṃsañāṇassa     ārammaṇapaccayena    paccayo
avitakkaavicāre   khandhe  ca  vicārañca  ārabbha  avitakkaavicārā  khandhā
uppajjanti.
     [138]   Avitakkaavicāro    dhammo   savitakkasavicārassa   dhammassa
ārammaṇapaccayena  paccayo  ariyā  avitakkaavicārā jhānā vuṭṭhahitvā ...
Maggā   ...   phalā   vuṭṭhahitvā   phalaṃ   paccavekkhanti   taṃ   ārabbha
savitakkasavicārā   khandhā   uppajjanti   ariyā   nibbānaṃ   paccavekkhanti
Nibbānaṃ   gotrabhussa   vodānassa   savitakkasavicārassa   maggassa   phalassa
āvajjanāya    ārammaṇapaccayena    paccayo   cakkhuṃ   aniccato  dukkhato
anattato    vipassati    assādeti    abhinandati   taṃ   ārabbha   rāgo
uppajjati  domanassaṃ  uppajjati  sotaṃ  ...  ghānaṃ  jivhaṃ kāyaṃ rūpe sadde
gandhe  rase  phoṭṭhabbe  vatthuṃ  ...  avitakkaavicāre khandhe ca vicārañca
aniccato    dukkhato    anattato    vipassati   assādeti  abhinandati  taṃ
ārabbha    rāgo    uppajjati    domanassaṃ   uppajjati  avitakkaavicāre
khandhe ca vicārañca ārabbha savitakkasavicārā khandhā uppajjanti .pe.
     [139]   Avitakkaavicāro   dhammo   avitakkavicāramattassa  dhammassa
ārammaṇapaccayena  paccayo  ariyā  avitakkaavicārā jhānā vuṭṭhahitvā ...
Maggā ... Phalā ... Phalaṃ paccavekkhanti taṃ ārabbha vitakko uppajjati ariyā
nibbānaṃ    paccavekkhanti   nibbānaṃ  avitakkavicāramattassa  maggassa  phalassa
vitakkassa  ca  ārammaṇapaccayena  paccayo  cakkhuṃ aniccato dukkhato anattato
... Vatthuṃ ... Avitakkaavicāre khandhe ca vicārañca aniccato dukkhato anattato
vipassati   assādeti   abhinandati   taṃ  ārabbha vitakko uppajjati avitakka-
avicāre khandhe ca vicārañca ārabbha vitakko uppajjati.
     [140]    Avitakkaavicāro    dhammo    avitakkavicāramattassa   ca
avitakkaavicārassa     ca     dhammassa     ārammaṇapaccayena     paccayo
nibbānaṃ    avitakkavicāramattassa    maggassa    phalassa    vicārassa    ca
Ārammaṇapaccayena paccayo.
     [141]  Avitakkaavicāro  dhammo savitakkasavicārassa ca avitakkavicāra-
mattassa  ca  dhammassa  ārammaṇapaccayena  paccayo  ariyā avitakkaavicārā
jhānā ...  maggā ...  phalā  vuṭṭhahitvā  phalaṃ  paccavekkhanti  taṃ  ārabbha
savitakkasavicārā   khandhā   ca   vitakko   ca   uppajjanti ariyā nibbānaṃ
paccavekkhanti   nibbānaṃ   gotrabhussa  vodānassa  vitakkassa  ca  savitakka-
savicārassa   maggassa  vitakkassa  ca  savitakkasavicārassa  phalassa  vitakkassa
ca  āvajjanāya  vitakkassa  ca  ārammaṇapaccayena  paccayo  cakkhuṃ aniccato
dukkhato   anattato   vipassati   taṃ   ārabbha   savitakkasavicārā khandhā ca
vitakko ca uppajjanti sotaṃ ... .pe. Phoṭṭhabbaṃ vatthuṃ ... Avitakkaavicāre
khandhe   ca  vicārañca  aniccato  dukkhato  anattato  vipassati  taṃ ārabbha
savitakkasavicārā khandhā ca vitakko ca uppajjanti.
     [142]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā savitakka-
savicārassa   dhammassa   ārammaṇapaccayena   paccayo   avitakkavicāramatte
khandhe ca vicārañca ārabbha savitakkasavicārā khandhā uppajjanti.
     [143]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā avitakka-
vicāramattassa   dhammassa   ārammaṇapaccayena  paccayo  avitakkavicāramatte
khandhe ca vicārañca ārabbha vitakko uppajjati.
     [144]   Avitakkavicāramatto   ca   avitakkaavicāro   ca   dhammā
Avitakkaavicārassa   dhammassa   ārammaṇapaccayena   paccayo  avitakkavicāra-
mattā   khandhā  ca  vicāro  ca  cetopariyañāṇassa  pubbenivāsānussati-
ñāṇassa     yathākammūpagañāṇassa    anāgataṃsañāṇassa    ārammaṇapaccayena
paccayo  avitakkavicāramatte  khandhe  ca  vicārañca ārabbha avitakkaavicārā
khandhā uppajjanti.
     [145]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā savitakka-
savicārassa   ca   avitakkavicāramattassa   ca   dhammassa  ārammaṇapaccayena
paccayo  avitakkavicāramatte  khandhe  ca  vicārañca ārabbha savitakkasavicārā
khandhā ca vitakko ca uppajjanti.
     [146]  Savitakkasavicāro  ca  avitakkavicāramatto ca dhammā savitakka-
savicārassa    dhammassa    ārammaṇapaccayena   paccayo   savitakkasavicāre
khandhe ca vitakkañca ārabbha savitakkasavicārā khandhā uppajjanti.
     [147]  Savitakkasavicāro  ca  avitakkavicāramatto ca dhammā avitakka-
vicāramattassa   dhammassa   ārammaṇapaccayena   paccayo   savitakkasavicāre
khandhe ca vitakkañca ārabbha vitakko uppajjati.
     [148]   Savitakkasavicāro   ca   avitakkavicāramatto   ca   dhammā
avitakkaavicārassa   dhammassa   ārammaṇapaccayena  paccayo  savitakkasavicārā
khandhā   ca   vitakko   ca   cetopariyañāṇassa  pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa     anāgataṃsañāṇassa     ārammaṇapaccayena    paccayo
savitakkasavicāre    khandhe    ca   vitakkañca   ārabbha   avitakkaavicārā
Khandhā uppajjanti.
     [149]  Savitakkasavicāro  ca  avitakkavicāramatto ca dhammā savitakka-
savicārassa   ca   avitakkavicāramattassa   ca   dhammassa  ārammaṇapaccayena
paccayo  savitakkasavicāre  khandhe  ca  vitakkañca  ārabbha  savitakkasavicārā
khandhā ca vitakko ca uppajjanti.
     [150]  Savitakkasavicāro  dhammo  savitakkasavicārassa dhammassa adhipati-
paccayena   paccayo   ārammaṇādhipati  sahajātādhipati  .  ārammaṇādhipati:
dānaṃ  datvā  sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati
pubbe    suciṇṇāni  garuṃ   katvā   paccavekkhati  savitakkasavicārā  jhānā
vuṭṭhahitvā ... Maggā ... Phalā ... Phalaṃ garuṃ katvā paccavekkhati savitakka-
savicāre  khandhe  garuṃ  katvā  assādeti  abhinandati taṃ garuṃ katvā rāgo
uppajjati   diṭṭhi   uppajjati  .  sahajātādhipati:  savitakkasavicārā  adhipati
sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [151]   Savitakkasavicāro   dhammo   avitakkavicāramattassa  dhammassa
adhipatipaccayena      paccayo     ārammaṇādhipati     sahajātādhipati   .
Ārammaṇādhipati:   dānaṃ   datvā   sīlaṃ  samādiyitvā  uposathakammaṃ  katvā
taṃ  garuṃ  katvā  paccavekkhati  taṃ  garuṃ  katvā  vitakko  uppajjati  pubbe
suciṇṇāni   garuṃ  katvā  paccavekkhati  savitakkasavicārā  jhānā  vuṭṭhahitvā
...   maggā   vuṭṭhahitvā   ...   phalā  vuṭṭhahitvā  phalaṃ  garuṃ  katvā
Paccavekkhanti  taṃ  garuṃ  katvā  vitakko  uppajjati  savitakkasavicāre khandhe
garuṃ   katvā   assādeti  abhinandati  taṃ garuṃ  katvā  vitakko uppajjati.
Sahajātādhipati:    savitakkasavicārā    adhipati   vitakkassa   adhipatipaccayena
paccayo.
     [152]  Savitakkasavicāro  dhammo  avitakkaavicārassa dhammassa adhipati-
paccayena   paccayo   .  sahajātādhipati:  savitakkasavicārā  adhipati citta-
samuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.
     [153] Savitakkasavicāro dhammo savitakkasavicārassa ca avitakkaavicārassa
ca  dhammassa  adhipatipaccayena  paccayo  .  sahajātādhipati:  savitakkasavicārā
adhipati  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  adhipatipaccayena
paccayo.
     [154] Savitakkasavicāro  dhammo  avitakkavicāramattassa  ca  avitakka-
avicārassa  ca  dhammassa adhipatipaccayena paccayo. Sahajātādhipati: savitakka-
savicārā  adhipati  vitakkassa  ca  cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena
paccayo.
     [155]  Savitakkasavicāro  dhammo savitakkasavicārassa ca avitakkavicāra-
mattassa    ca    dhammassa    adhipatipaccayena   paccayo   ārammaṇādhipati
sahajātādhipati   .   ārammaṇādhipati:   dānaṃ   datvā   sīlaṃ  samādiyitvā
uposathakammaṃ   katvā   taṃ  garuṃ   katvā   paccavekkhati   taṃ  garuṃ  katvā
savitakkasavicārā   khandhā   ca  vitakko  ca  uppajjanti  pubbe  suciṇṇāni
Garuṃ  katvā paccavekkhati savitakkasavicārā jhānā vuṭṭhahitvā ... Maggā ...
Phalā  ... Phalaṃ garuṃ katvā paccavekkhati taṃ garuṃ katvā savitakkasavicārā khandhā
ca  vitakko  ca  uppajjanti  savitakkasavicāre  khandhe garuṃ katvā assādeti
abhinandati  taṃ  garuṃ katvā savitakkasavicārā khandhā ca vitakko ca uppajjanti.
Sahajātādhipati:  savitakkasavicārā  adhipati  sampayuttakānaṃ  khandhānaṃ  vitakkassa
ca adhipatipaccayena paccayo.
     [156]  Savitakkasavicāro  dhammo savitakkasavicārassa ca avitakkavicāra-
mattassa  ca  avitakkaavicārassa  ca  dhammassa  adhipatipaccayena  paccayo .
Sahajātādhipati:   savitakkasavicārā   adhipatisampayuttakānaṃ  khandhānaṃ  vitakkassa
ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     [157]   Avitakkavicāramatto  dhammo  avitakkavicāramattassa  dhammassa
adhipatipaccayena  paccayo  ārammaṇādhipati  sahajātādhipati . Ārammaṇādhipati:
avitakkavicāramattā  jhānā  ...  maggā ...  phalā  vuṭṭhahitvā  phalaṃ garuṃ katvā
paccavekkhati taṃ garuṃ  katvā  vitakko  uppajjati  avitakkavicāramatte  khandhe
ca vitakkañca garuṃ katvā assādeti abhinandati taṃ garuṃ katvā vitakko uppajjati.
Sahajātādhipati:    avitakkavicāramattā    adhipati   sampayuttakānaṃ   khandhānaṃ
adhipatipaccayena paccayo.
     [158]   Avitakkavicāramatto   dhammo   savitakkasavicārassa  dhammassa
Adhipatipaccayena   paccayo  .  ārammaṇādhipati:  avitakkavicāramattā  jhānā
vuṭṭhahitvā maggā ... Phalā ... Phalaṃ garuṃ  katvā  paccavekkhati taṃ garuṃ  katvā
savitakkasavicārā   khandhā   uppajjanti   avitakkavicāramatte   khandhe   ca
vitakkañca  garuṃ  katvā  assādeti  abhinandati taṃ garuṃ katvā rāgo uppajjati
diṭṭhi uppajjati.
     [159]   Avitakkavicāramatto   dhammo   avitakkaavicārassa  dhammassa
adhipatipaccayena   paccayo   .  sahajātādhipati:  avitakkavicāramattā  adhipati
vicārassa cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     [160]    Avitakkavicāramatto   dhammo   avitakkavicāramattassa   ca
avitakkaavicārassa  ca  dhammassa  adhipatipaccayena  paccayo . Sahajātādhipati:
avitakkavicāramattā    adhipati    sampayuttakānaṃ   khandhānaṃ   vicārassa   ca
cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     [161] Avitakkavicāramatto dhammo savitakkasavicārassa ca avitakkavicāra-
mattassa  ca  dhammassa  adhipatipaccayena paccayo. Ārammaṇādhipati: avitakka-
vicāramattā jhānā vuṭṭhahitvā maggā ... Phalā ... Phalaṃ garuṃ katvā paccavekkhati
taṃ garuṃ katvā savitakkasavicārā khandhā ca vitakko ca uppajjanti avitakkavicāra-
matte  khandhe  ca vitakkañca garuṃ  katvā  assādeti abhinandati taṃ garuṃ katvā
savitakkasavicārā khandhā ca vitakko ca uppajjanti.
     [162]    Avitakkaavicāro   dhammo   avitakkaavicārassa   dhammassa
Adhipatipaccayena     paccayo     ārammaṇādhipati     sahajātādhipati    .
Ārammaṇādhipati:     nibbānaṃ     avitakkaavicārassa    maggassa    phalassa
vicārassa   ca   adhipatipaccayena   paccayo   .  sahajātādhipati:  avitakka-
avicārā     adhipati    sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo.
     [163]    Avitakkaavicāro   dhammo   savitakkasavicārassa   dhammassa
adhipatipaccayena   paccayo   .   ārammaṇādhipati:  ariyā  avitakkaavicārā
jhānā  ...  maggā  ... Phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhanti taṃ
garuṃ   katvā   savitakkasavicārā  khandhā  uppajjanti  ariyā  nibbānaṃ  garuṃ
katvā    paccavekkhanti    nibbānaṃ   gotrabhussa   vodānassa   savitakka-
savicārassa  maggassa  phalassa  adhipatipaccayena  paccayo  cakkhuṃ  garuṃ  katvā
assādeti  abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi  uppajjati
sotaṃ  ...  ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ...
Avitakkaavicāre  khandhe  ca  vicārañca  garuṃ  katvā  assādeti  abhinandati
taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati.
     [164]   Avitakkaavicāro   dhammo   avitakkavicāramattassa  dhammassa
adhipatipaccayena   paccayo   .   ārammaṇādhipati:  ariyā  avitakkaavicārā
jhānā  vuṭṭhahitvā ... Maggā ... Phalā ... Phalaṃ garuṃ katvā paccavekkhanti
taṃ  garuṃ   katvā   vitakko   uppajjati   ariyā   nibbānaṃ  garuṃ   katvā
Paccavekkhanti     nibbānaṃ     avitakkavicāramattassa    maggassa    phalassa
vitakkassa  ca  adhipatipaccayena  paccayo  cakkhuṃ  ...  vatthuṃ avitakkaavicāre
khandhe  ca  vicārañca  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ  katvā
vitakko uppajjati.
     [165]  Avitakkaavicāro  dhammo  avitakkavicāramattassa  ca avitakka-
avicārassa   ca   dhammassa  adhipatipaccayena  paccayo  .  ārammaṇādhipati:
nibbānaṃ    avitakkavicāramattassa    maggassa    phalassa    vicārassa    ca
adhipatipaccayena paccayo.
     [166]  Avitakkaavicāro  dhammo savitakkasavicārassa ca avitakkavicāra-
mattassa   ca   dhammassa   adhipatipaccayena   paccayo  .  ārammaṇādhipati:
ariyā  avitakkaavicārā  jhānā  ... Maggā ... Phalā vuṭṭhahitvā phalaṃ garuṃ
katvā   paccavekkhanti   taṃ  garuṃ   katvā   savitakkasavicārā   khandhā  ca
vitakko   ca   uppajjanti   ariyā   nibbānaṃ  garuṃ  katvā  paccavekkhanti
nibbānaṃ    gotrabhussa    vodānassa   vitakkassa   ca   savitakkasavicārassa
maggassa    vitakkassa    ca    savitakkasavicārassa   phalassa   vitakkassa  ca
adhipatipaccayena   paccayo  cakkhuṃ  garuṃ   katvā  .  saṅkhittaṃ . Vatthuṃ ...
Avitakkaavicāre  khandhe  ca  vicārañca  garuṃ  katvā  assādeti  abhinandati
taṃ garuṃ katvā savitakkasavicārā khandhā ca vitakko ca uppajjanti.
     [167]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā savitakka-
savicārassa   dhammassa   adhipatipaccayena   paccayo   .   ārammaṇādhipati:
Avitakkavicāramatte   khandhe   ca  vicārañca  garuṃ  katvā  savitakkasavicārā
khandhā uppajjanti.
     [168]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā avitakka-
vicāramattassa   dhammassa   adhipatipaccayena   paccayo  .  ārammaṇādhipati:
avitakkavicāramatte khandhe ca vicārañca garuṃ katvā vitakko uppajjati.
     [169] Avitakkavicāramatto  ca  avitakkaavicāro  ca  dhammā  savitakka-
savicārassa  ca  avitakkavicāramattassa  ca dhammassa adhipatipaccayena paccayo.
Ārammaṇādhipati:  avitakkavicāramatte khandhe ca vicārañca garuṃ katvā savitakka-
savicārā khandhā ca vitakko ca uppajjanti.
     [170]  Savitakkasavicāro  ca  avitakkavicāramatto ca dhammā savitakka-
savicārassa   dhammassa   adhipatipaccayena   paccayo   .   ārammaṇādhipati:
savitakkasavicāre  khandhe  ca  vitakkañca  garuṃ  katvā savitakkasavicārā khandhā
uppajjanti.
     [171]  Savitakkasavicāro  ca  avitakkavicāramatto ca dhammā avitakka-
vicāramattassa   dhammassa   adhipatipaccayena   paccayo  .  ārammaṇādhipati:
savitakkasavicāre khandhe ca vitakkañca garuṃ katvā vitakko uppajjati.
     [172]   Savitakkasavicāro   ca   avitakkavicāramatto   ca   dhammā
savitakkasavicārassa      ca      avitakkavicāramattassa     ca     dhammassa
adhipatipaccayena   paccayo   .   ārammaṇādhipati:  savitakkasavicāre  khandhe
ca   vitakkañca   garuṃ   katvā   savitakkasavicārā  khandhā  ca  vitakko  ca
Uppajjanti.
     [173]    Savitakkasavicāro   dhammo   savitakkasavicārassa   dhammassa
anantarapaccayena    paccayo   purimā   purimā   savitakkasavicārā   khandhā
pacchimānaṃ    pacchimānaṃ    savitakkasavicārānaṃ    khandhānaṃ   anantarapaccayena
paccayo     anulomaṃ    gotrabhussa    anulomaṃ    vodānassa    gotrabhu
savitakkasavicārassa    maggassa    vodānaṃ    savitakkasavicārassa    maggassa
savitakkasavicāro    maggo    savitakkasavicārassa   phalassa   savitakkasavicāraṃ
phalaṃ     savitakkasavicārassa     phalassa     anulomaṃ     savitakkasavicārāya
phalasamāpattiyā anantarapaccayena paccayo.
     [174]   Savitakkasavicāro   dhammo   avitakkavicāramattassa  dhammassa
anantarapaccayena    paccayo   purimā   purimā   savitakkasavicārā   khandhā
pacchimassa   pacchimassa  vitakkassa  anantarapaccayena  paccayo  savitakkasavicāraṃ
cuticittaṃ     avitakkavicāramattassa     upapatticittassa     savitakkasavicārā
khandhā   avitakkavicāramattassa   vuṭṭhānassa   vitakkassa  ca  avitakkavicāra-
mattassa   jhānassa   parikammaṃ   avitakkavicāramattassa   jhānassa   gotrabhu
avitakkavicāramattassa   maggassa   vodānaṃ   avitakkavicāramattassa   maggassa
anulomaṃ   avitakkavicāramattāya   phalasamāpattiyā   vitakkassa  ca  anantara-
paccayena paccayo.
     [175]    Savitakkasavicāro   dhammo   avitakkaavicārassa   dhammassa
anantarapaccayena     paccayo     āvajjanā     pañcannaṃ     viññāṇānaṃ
Anantarapaccayena   paccayo   savitakkasavicāraṃ   cuticittaṃ   avitakkaavicārassa
upapatticittassa   vicārassa  ca  anantarapaccayena  paccayo  savitakkasavicārā
khandhā   avitakkaavicārassa   vuṭṭhānassa   vicārassa  ca  dutiyassa  jhānassa
parikammaṃ   dutiye   jhāne  vicārassa   anantarapaccayena  paccayo  tatiyassa
jhānassa  parikammaṃ ... Catutthassa jhānassa parikammaṃ ... Ākāsānañcāyatanassa
parikammaṃ  ...  viññāṇañcāyatanassa parikammaṃ ... Ākiñcaññāyatanassa parikammaṃ
...  nevasaññānāsaññāyatanassa  parikammaṃ  ...  dibbassa  cakkhussa parikammaṃ
...  dibbāya  sotadhātuyā  parikammaṃ  ...  iddhividhañāṇassa  parikammaṃ  ...
Cetopariyañāṇassa    parikammaṃ    pubbenivāsānussatiñāṇassa   yathākammūpaga-
ñāṇassa   anāgataṃsañāṇassa   parikammaṃ   ...  gotrabhu  avitakkaavicārassa
maggassa  vicārassa  ca  vodānaṃ  avitakkaavicārassa  maggassa  vicārassa  ca
anulomaṃ  avitakkaavicārāya  phalasamāpattiyā  vicārassa  ca  anantarapaccayena
paccayo.
     [176] Savitakkasavicāro  dhammo  avitakkavicāramattassa  ca  avitakka-
avicārassa   ca   dhammassa   anantarapaccayena   paccayo   savitakkasavicāraṃ
cuticittaṃ   avitakkavicāramattassa   upapatticittassa   vicārassa  ca  anantara-
paccayena    paccayo    savitakkasavicārā   khandhā   avitakkavicāramattassa
vuṭṭhānassa   vicārassa  ca  anantarapaccayena  paccayo  avitakkavicāramattassa
jhānassa     parikammaṃ     avitakkavicāramattassa     jhānassa     vicārassa
ca     anantarapaccayena     paccayo    gotrabhu     avitakkavicāramattassa
Maggassa    vicārassa    ca    vodānaṃ    avitakkavicāramattassa   maggassa
vicārassa     ca     anulomaṃ     avitakkavicāramattāya    phalasamāpattiyā
vicārassa ca anantarapaccayena paccayo.
     [177]  Savitakkasavicāro  dhammo savitakkasavicārassa ca avitakkavicāra-
mattassa  ca  dhammassa  anantarapaccayena  paccayo  purimā  purimā savitakka-
savicārā   khandhā   pacchimānaṃ   pacchimānaṃ   savitakkasavicārānaṃ   khandhānaṃ
vitakkassa   ca   anantarapaccayena  paccayo  anulomaṃ  gotrabhussa  vitakkassa
ca  anulomaṃ  vodānassa  vitakkassa  ca  gotrabhu  savitakkasavicārassa maggassa
vitakkassa  ca  vodānaṃ  savitakkasavicārassa  maggassa  vitakkassa  ca savitakka-
savicāro   maggo   savitakkasavicārassa   phalassa  vitakkassa  ca  savitakka-
savicāraṃ  phalaṃ  savitakkasavicārassa  phalassa  vitakkassa  ca  anulomaṃ savitakka-
savicārāya phalasamāpattiyā vitakkassa ca anantarapaccayena paccayo.
     [178]   Avitakkavicāramatto  dhammo  avitakkavicāramattassa  dhammassa
anantarapaccayena   paccayo   purimo  purimo  vitakko  pacchimassa  pacchimassa
vitakkassa   anantarapaccayena   paccayo  purimā  purimā  avitakkavicāramattā
khandhā  pacchimānaṃ  pacchimānaṃ  avitakkavicāramattānaṃ  khandhānaṃ anantarapaccayena
paccayo    avitakkavicāramatto    maggo    avitakkavicāramattassa   phalassa
avitakkavicāramattaṃ   phalaṃ   avitakkavicāramattassa   phalassa   anantarapaccayena
paccayo.
     [179]   Avitakkavicāramatto   dhammo   savitakkasavicārassa  dhammassa
anantarapaccayena   paccayo   purimo  purimo  vitakko  pacchimānaṃ  pacchimānaṃ
savitakkasavicārānaṃ   khandhānaṃ   anantarapaccayena  paccayo  avitakkavicāramattaṃ
cuticittaṃ   savitakkasavicārassa   upapatticittassa   anantarapaccayena   paccayo
avitakkavicāramattaṃ    bhavaṅgaṃ    āvajjanāya    anantarapaccayena   paccayo
avitakkavicāramattā    khandhā   savitakkasavicārassa   vuṭṭhānassa   anantara-
paccayena paccayo.
     [180]   Avitakkavicāramatto   dhammo   avitakkaavicārassa  dhammassa
anantarapaccayena   paccayo   purimā   purimā   avitakkavicāramattā  khandhā
pacchimassa   pacchimassa   vicārassa   anantarapaccayena   paccayo   avitakka-
vicāramattaṃ   cuticittaṃ   vitakko   ca   avitakkaavicārassa  upapatticittassa
vicārassa   ca   anantarapaccayena   paccayo   avitakkavicāramattā   khandhā
vitakko   ca   avitakkaavicārassa   vuṭṭhānassa   vicārassa   ca  anantara-
paccayena paccayo .pe.
     [181]    Avitakkavicāramatto   dhammo   avitakkavicāramattassa   ca
avitakkaavicārassa    ca    dhammassa   anantarapaccayena   paccayo   purimā
purimā    avitakkavicāramattā   khandhā   pacchimānaṃ   pacchimānaṃ   avitakka-
vicāramattānaṃ    khandhānaṃ    vicārassa   ca   anantarapaccayena   paccayo
avitakkavicāramatto   maggo   avitakkavicāramattassa   phalassa  vicārassa  ca
avitakkavicāramattaṃ    phalaṃ   avitakkavicāramattassa   phalassa   vicārassa   ca
Anantarapaccayena paccayo.
     [182]    Avitakkavicāramatto    dhammo    savitakkasavicārassa   ca
avitakkavicāramattassa   ca   dhammassa   anantarapaccayena   paccayo   purimo
purimo    vitakko    pacchimānaṃ   pacchimānaṃ   savitakkasavicārānaṃ   khandhānaṃ
vitakkassa     ca     anantarapaccayena      paccayo    avitakkavicāramattaṃ
cuticittaṃ      savitakkasavicārassa      upapatticittassa     vitakkassa    ca
anantarapaccayena    paccayo    avitakkavicāramattaṃ    bhavaṅgaṃ   āvajjanāya
vitakkassa   ca   anantarapaccayena   paccayo   avitakkavicāramattā   khandhā
savitakkasavicārassa vuṭṭhānassa vitakkassa ca anantarapaccayena paccayo.
     [183]  Avitakkaavicāro  dhammo avitakkaavicārassa dhammassa anantara-
paccayena  paccayo  purimo  purimo  vicāro  pacchimassa pacchimassa vicārassa
anantarapaccayena  paccayo  .pe.  purimā  purimā  avitakkaavicārā  khandhā
pacchimānaṃ  pacchimānaṃ  avitakkaavicārānaṃ  khandhānaṃ  anantarapaccayena  paccayo
avitakkaavicāro   maggo   avitakkaavicārassa  phalassa  avitakkaavicāraṃ  phalaṃ
avitakkaavicārassa  phalassa  anantarapaccayena  paccayo  nirodhā  vuṭṭhahantassa
nevasaññānāsaññāyatanaṃ    avitakkaavicārāya    phalasamāpattiyā   vicārassa
ca anantarapaccayena paccayo.
     [184]    Avitakkaavicāro    dhammo   savitakkasavicārassa   dhammassa
anantarapaccayena    paccayo    avitakkaavicāraṃ    cuticittaṃ   vicāro   ca
Savitakkasavicārassa      upapatticittassa      anantarapaccayena     paccayo
avitakkaavicāraṃ    bhavaṅgaṃ   vicāro   ca   āvajjanāya   anantarapaccayena
paccayo    avitakkaavicārā    khandhā   vicāro   ca   savitakkasavicārassa
vuṭṭhānassa     anantarapaccayena     paccayo     nirodhā    vuṭṭhahantassa
nevasaññānāsaññāyatanaṃ         savitakkasavicārāya        phalasamāpattiyā
anantarapaccayena paccayo.
     [185]   Avitakkaavicāro   dhammo   avitakkavicāramattassa  dhammassa
anantarapaccayena   paccayo   purimo  purimo  vicāro  pacchimānaṃ  pacchimānaṃ
avitakkavicāramattānaṃ   khandhānaṃ   anantarapaccayena  paccayo  avitakkaavicāraṃ
cuticittaṃ   vicāro   ca   avitakkavicāramattassa   upapatticittassa  vitakkassa
ca  anantarapaccayena  paccayo  avitakkaavicārā  khandhā vicāro ca avitakka-
vicāramattassa   vuṭṭhānassa   vitakkassa   ca   anantarapaccayena   paccayo
nirodhā    vuṭṭhahantassa    nevasaññānāsaññāyatanaṃ    avitakkavicāramattāya
phalasamāpattiyā vitakkassa ca anantarapaccayena paccayo.
     [186]  Avitakkaavicāro  dhammo  avitakkavicāramattassa  ca avitakka-
avicārassa   ca   dhammassa   anantarapaccayena   paccayo   avitakkaavicāraṃ
cuticittaṃ   avitakkavicāramattassa   upapatticittassa   vicārassa  ca  anantara-
paccayena    paccayo    avitakkaavicārā   khandhā   avitakkavicāramattassa
vuṭṭhānassa    vicārassa    ca    anantarapaccayena    paccayo    nirodhā
Vuṭṭhahantassa         nevasaññānāsaññāyatanaṃ        avitakkavicāramattāya
phalasamāpattiyā vicārassa ca anantarapaccayena paccayo.
     [187]  Avitakkaavicāro  dhammo savitakkasavicārassa ca avitakkavicāra-
mattassa  ca  dhammassa  anantarapaccayena  paccayo  avitakkaavicāraṃ  cuticittaṃ
vicāro   ca   savitakkasavicārassa  upapatticittassa  vitakkassa  ca  anantara-
paccayena   paccayo   avitakkaavicāraṃ   bhavaṅgañca  vicāro ca āvajjanāya
vitakkassa  ca  anantarapaccayena  paccayo  avitakkaavicārā  khandhā  vicāro
ca  savitakkasavicārassa  vuṭṭhānassa  vitakkassa  ca  anantarapaccayena  paccayo
nirodhā     vuṭṭhahantassa     nevasaññānāsaññāyatanaṃ    savitakkasavicārāya
phalasamāpattiyā vitakkassa ca anantarapaccayena paccayo.
     [188]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā savitakka-
savicārassa    dhammassa    anantarapaccayena   paccayo   avitakkavicāramattaṃ
cuticittañca     vicāro     ca     savitakkasavicārassa     upapatticittassa
anantarapaccayena     paccayo    avitakkavicāramattaṃ    bhavaṅgañca   vicāro
ca     āvajjanāya    anantarapaccayena    paccayo    avitakkavicāramattā
khandhā   ca   vicāro  ca  savitakkasavicārassa  vuṭṭhānassa  anantarapaccayena
paccayo.
     [189]   Avitakkavicāramatto   ca   avitakkaavicāro   ca   dhammā
avitakkavicāramattassa    dhammassa    anantarapaccayena    paccayo    purimā
Purimā   avitakkavicāramattā  khandhā  ca  vicāro  ca  pacchimānaṃ  pacchimānaṃ
avitakkavicāramattānaṃ    khandhānaṃ    anantarapaccayena   paccayo   avitakka-
vicāramatto   maggo   ca   vicāro   ca  avitakkavicāramattassa   phalassa
anantarapaccayena     paccayo     avitakkavicāramattaṃ    phalañca    vicāro
ca avitakkavicāramattassa phalassa anantarapaccayena paccayo.
     [190]   Avitakkavicāramatto   ca   avitakkaavicāro   ca   dhammā
avitakkaavicārassa     dhammassa     anantarapaccayena    paccayo    purimā
purimā    avitakkavicāramattā    khandhā    ca   vicāro   ca   pacchimassa
pacchimassa    vicārassa    anantarapaccayena    paccayo   avitakkavicāramattaṃ
cuticittañca     vicāro     ca     avitakkaavicārassa     upapatticittassa
anantarapaccayena   paccayo   avitakkavicāramattā   khandhā  ca  vicāro  ca
avitakkaavicārassa vuṭṭhānassa anantarapaccayena paccayo.
     [191]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā avitakka-
vicāramattassa   ca   avitakkaavicārassa   ca   dhammassa   anantarapaccayena
paccayo  purimā  purimā   avitakkavicāramattā   khandhā   ca   vicāro  ca
pacchimānaṃ    pacchimānaṃ    avitakkavicāramattānaṃ   khandhānaṃ   vicārassa   ca
anantarapaccayena    paccayo   avitakkavicāramatto   maggo   ca   vicāro
ca    avitakkavicāramattassa    phalassa    vicārassa   ca   anantarapaccayena
paccayo    avitakkavicāramattaṃ    phalañca    vicāro   ca   avitakkavicāra-
mattassa phalassa ca vicārassa ca anantarapaccayena paccayo.
     [192]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā savitakka-
savicārassa    ca   avitakkavicāramattassa   ca   dhammassa  anantarapaccayena
paccayo   avitakkavicāramattaṃ   cuticittañca   vicāro  ca  savitakkasavicārassa
upapatticittassa   vitakkassa   ca  anantarapaccayena  paccayo  avitakkavicāra-
mattaṃ  bhavaṅgañca  vicāro  ca  āvajjanāya  vitakkassa  ca anantarapaccayena
paccayo   avitakkavicāramattā   khandhā   ca   vicāro ca savitakkasavicārassa
vuṭṭhānassa vitakkassa ca anantarapaccayena paccayo.
     [193]  Savitakkasavicāro  ca  avitakkavicāramatto ca dhammā savitakka-
savicārassa  dhammassa  anantarapaccayena  paccayo  purimā  purimā  savitakka-
savicārā  khandhā  ca  vitakko  ca  pacchimānaṃ  pacchimānaṃ savitakkasavicārānaṃ
khandhānaṃ   anantarapaccayena   paccayo  anulomañca  vitakko  ca  gotrabhussa
anulomañca  vitakko  ca  vodānassa gotrabhu ca vitakko ca savitakkasavicārassa
maggassa   vodānañca   vitakko   ca   savitakkasavicārassa  maggassa  .pe.
Savitakkasavicāro   maggo   ca   vitakko   ca   savitakkasavicārassa  phalassa
savitakkasavicāraṃ    phalañca    vitakko    ca    savitakkasavicārassa   phalassa
anulomañca   vitakko   ca   savitakkasavicārāya   phalasamāpattiyā  anantara-
paccayena paccayo.
     [194]   Savitakkasavicāro   ca   avitakkavicāramatto   ca   dhammā
avitakkavicāramattassa    dhammassa    anantarapaccayena    paccayo    purimā
Purimā   savitakkasavicārā   khandhā   ca  vitakko  ca  pacchimassa  pacchimassa
vitakkassa    anantarapaccayena    paccayo    savitakkasavicāraṃ    cuticittañca
vitakko    ca    avitakkavicāramattassa   upapatticittassa   anantarapaccayena
paccayo   savitakkasavicārā   khandhā  ca  vitakko  ca  avitakkavicāramattassa
vuṭṭhānassa      anantarapaccayena      paccayo      avitakkavicāramattassa
jhānassa    parikammañca    vitakko    ca   avitakkavicāramattassa   jhānassa
anantarapaccayena   paccayo  gotrabhu  ca  vitakko  ca  avitakkavicāramattassa
maggassa    vodānañca    vitakko    ca   avitakkavicāramattassa   maggassa
anulomañca     vitakko     ca    avitakkavicāramattāya    phalasamāpattiyā
anantarapaccayena paccayo.
     [195]  Savitakkasavicāro  ca  avitakkavicāramatto ca dhammā avitakka-
avicārassa   dhammassa  anantarapaccayena  paccayo  āvajjanā  ca  vitakko
ca    pañcannaṃ   viññāṇānaṃ   anantarapaccayena   paccayo   savitakkasavicāraṃ
cuticittañca   vitakko   ca   avitakkaavicārassa   upapatticittassa  vicārassa
ca   anantarapaccayena   paccayo  savitakkasavicārā  khandhā  ca  vitakko  ca
avitakkaavicārassa    vuṭṭhānassa    ca   vicārassa   ca   anantarapaccayena
paccayo   dutiyassa   jhānassa   parikammañca  vitakko  ca  dutiyassa  jhānassa
ca    vicārassa    ca    anantarapaccayena   paccayo   tatiyassa   jhānassa
parikammañca     vitakko     ca     catutthassa     jhānassa    parikammañca
vitakko     ca     ākāsānañcāyatanassa    parikammañca    vitakko   ca
Viññāṇañcāyatanassa    parikammañca    vitakko    ca    ākiñcaññāyatanassa
parikammañca     vitakko    ca    nevasaññānāsaññāyatanassa    parikammañca
vitakko   ca   dibbassa   cakkhussa   parikammañca   vitakko   ca   dibbāya
sotadhātuyā    parikammañca    vitakko   ca   iddhividhañāṇassa   parikammañca
vitakko    ca   cetopariyañāṇassa   parikammañca   vitakko   ca   pubbe-
nivāsānussatiñāṇassa       .pe.      yathākammūpagañāṇassa      .pe.
Anāgataṃsañāṇassa   parikammañca   vitakko   ca   gotrabhu   ca  vitakko  ca
avitakkaavicārassa   maggassa   ca   vicārassa  ca  vodānañca  vitakko  ca
avitakkaavicārassa   maggassa   vicārassa   ca   anulomañca   vitakko   ca
avitakkaavicārāya    phalasamāpattiyā    vicārassa    ca   anantarapaccayena
paccayo.
     [196]  Savitakkasavicāro  ca  avitakkavicāramatto ca dhammā avitakka-
vicāramattassa   ca   avitakkaavicārassa   ca   dhammassa   anantarapaccayena
paccayo   savitakkasavicāraṃ   cuticittañca   vitakko  ca  avitakkavicāramattassa
upapatticittassa   ca   vicārassa   ca  anantarapaccayena  paccayo  savitakka-
savicārā   khandhā  ca  vitakko  ca  avitakkavicāramattassa  vuṭṭhānassa  ca
vicārassa     ca    anantarapaccayena    paccayo    avitakkavicāramattassa
jhānassa      parikammañca      vitakko      ca     avitakkavicāramattassa
jhānassa      ca     vicārassa     ca     anantarapaccayena     paccayo
gotrabhu    ca    vitakko    ca    avitakkavicāramattassa    maggassa   ca
Vicārassa    ca   anantarapaccayena   paccayo   vodānañca   vitakko   ca
avitakkavicāramattassa     maggassa    ca    vicārassa    ca    anulomañca
vitakko   ca   avitakkavicāramattāya   phalasamāpattiyā   ca   vicārassa  ca
anantarapaccayena paccayo.
     [197]   Savitakkasavicāro   ca   avitakkavicāramatto   ca   dhammā
savitakkasavicārassa      ca      avitakkavicāramattassa     ca     dhammassa
anantarapaccayena   paccayo   purimā   purimā  savitakkasavicārā  khandhā  ca
vitakko    ca    pacchimānaṃ    pacchimānaṃ    savitakkasavicārānaṃ    khandhānaṃ
vitakkassa    ca   anantarapaccayena   paccayo   anulomañca   vitakko   ca
gotrabhussa   ca   vitakkassa   ca  anulomañca  vitakko  ca  vodānassa  ca
vitakkassa   ca   gotrabhu  ca  vitakko  ca  savitakkasavicārassa  ca  maggassa
ca   vitakkassa   ca   vodānañca  vitakko  ca  savitakkasavicārassa  maggassa
ca   vitakkassa   ca   anantarapaccayena  paccayo  savitakkasavicāro   maggo
ca  vitakko  ca  savitakkasavicārassa  phalassa  ca  vitakkassa ca savitakkasavicāraṃ
phalañca  vitakko  ca  savitakkasavicārassa  phalassa  ca  vitakkassa ca anulomañca
vitakko    ca    savitakkasavicārāya  phalasamāpattiyā   ca   vitakkassa   ca
anantarapaccayena paccayo.
     [198]    Savitakkasavicāro   dhammo   savitakkasavicārassa   dhammassa
samanantarapaccayena    paccayo    .   anantarapaccayopi   samanantarapaccayopi
sadiso.
     [199]    Savitakkasavicāro   dhammo   savitakkasavicārassa   dhammassa
sahajātapaccayena   paccayo   savitakkasavicāro   eko   khandho   tiṇṇannaṃ
khandhānaṃ   sahajātapaccayena   paccayo   tayo   khandhā   ekassa  khandhassa
sahajātapaccayena     paccayo     dve     khandhā    dvinnaṃ    khandhānaṃ
sahajātapaccayena    paccayo    paṭisandhikkhaṇe    savitakkasavicāro   eko
khandho tiṇṇannaṃ khandhānaṃ dve khandhā dvinnaṃ khandhānaṃ.
     [200]   Savitakkasavicāro   dhammo   avitakkavicāramattassa  dhammassa
sahajātapaccayena     paccayo     savitakkasavicārā    khandhā    vitakkassa
sahajātapaccayena paccayo paṭisandhikkhaṇe ....
     [201]    Savitakkasavicāro   dhammo   avitakkaavicārassa   dhammassa
sahajātapaccayena    paccayo   savitakkasavicārā   khandhā   cittasamuṭṭhānānaṃ
rūpānaṃ sahajātapaccayena paccayo paṭisandhikkhaṇe kaṭattārūpānaṃ.
     [202]   Savitakkasavicāro  dhammo  savitakkasavicārassa  ca  avitakka-
avicārassa   ca   dhammassa   sahajātapaccayena   paccayo  savitakkasavicāro
eko    khandho    tiṇṇannaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ
sahajātapaccayena  paccayo  dve  khandhā  dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ sahajātapaccayena paccayo paṭisandhikkhaṇe. Saṅkhittaṃ.
     [203]    Savitakkasavicāro    dhammo    avitakkavicāramattassa   ca
avitakkaavicārassa  ca  dhammassa  sahajātapaccayena  paccayo  savitakkasavicārā
Khandhā    vitakkassa   ca   cittasamuṭṭhānānañca   rūpānaṃ   sahajātapaccayena
paccayo paṭisandhikkhaṇe ....
     [204]  Savitakkasavicāro  dhammo savitakkasavicārassa ca avitakkavicāra-
mattassa  ca  dhammassa  sahajātapaccayena  paccayo  savitakkasavicāro  eko
khandho   tiṇṇannaṃ  khandhānaṃ  vitakkassa  ca  sahajātapaccayena  paccayo  dve
khandhā dvinnaṃ khandhānaṃ vitakkassa ca sahajātapaccayena paccayo paṭisandhikkhaṇe ....
     [205]     Savitakkasavicāro    dhammo    savitakkasavicārassa    ca
avitakkavicāramattassa   ca  avitakkaavicārassa  ca  dhammassa  sahajātapaccayena
paccayo     savitakkasavicāro    eko    khandho    tiṇṇannaṃ    khandhānaṃ
vitakkassa   ca   cittasamuṭṭhānānañca   rūpānaṃ   sahajātapaccayena   paccayo
dve    khandhā   dvinnaṃ   khandhānaṃ   vitakkassa   ca   cittasamuṭṭhānānañca
rūpānaṃ paṭisandhikkhaṇe ....
     [206]     Avitakkavicāramatto     dhammo    avitakkavicāramattassa
dhammassa     sahajātapaccayena    paccayo    avitakkavicāramatto    eko
khandho   tiṇṇannaṃ   khandhānaṃ   sahajātapaccayena   paccayo   dve   khandhā
dvinnaṃ khandhānaṃ paṭisandhikkhaṇe ....
     [207]   Avitakkavicāramatto   dhammo   savitakkasavicārassa  dhammassa
sahajātapaccayena     paccayo    vitakko    savitakkasavicārānaṃ    khandhānaṃ
sahajātapaccayena paccayo paṭisandhikkhaṇe ....
     [208]   Avitakkavicāramatto   dhammo   avitakkaavicārassa  dhammassa
sahajātapaccayena    paccayo    avitakkavicāramattā    khandhā    vicārassa
cittasamuṭṭhānānañca     rūpānaṃ    sahajātapaccayena    paccayo    vitakko
cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo paṭisandhikkhaṇe ....
     [209]    Avitakkavicāramatto    dhammo    savitakkasavicārassa   ca
avitakkaavicārassa    ca   dhammassa   sahajātapaccayena   paccayo   vitakko
savitakkasavicārānaṃ   khandhānaṃ   cittasamuṭṭhānānañca  rūpānaṃ  sahajātapaccayena
paccayo paṭisandhikkhaṇe vitakko.
     [210]    Avitakkavicāramatto   dhammo   avitakkavicāramattassa   ca
avitakkaavicārassa  ca  dhammassa  sahajātapaccayena paccayo avitakkavicāramatto
eko   khandho   tiṇṇannaṃ   khandhānaṃ   vicārassa   ca  cittasamuṭṭhānānañca
rūpānaṃ  sahajātapaccayena  paccayo  dve  khandhā  dvinnaṃ  khandhānaṃ vicārassa
ca cittasamuṭṭhānānañca rūpānaṃ paṭisandhikkhaṇe ....
     [211]   Avitakkaavicāro    dhammo   avitakkaavicārassa   dhammassa
sahajātapaccayena   paccayo   avitakkaavicāro   eko   khandho   tiṇṇannaṃ
khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   sahajātapaccayena   paccayo  dve
khandhā   dvinnaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ  sahajātapaccayena
paccayo  vicāro  cittasamuṭṭhānānaṃ  rūpānaṃ  paṭisandhikkhaṇe  avitakkaavicāro
Eko    khandho    tiṇṇannaṃ    khandhānaṃ   kaṭattā   ca   rūpānaṃ   dve
khandhā   dvinnaṃ   khandhānaṃ   kaṭattā   ca  rūpānaṃ  vicāro  kaṭattārūpānaṃ
khandhā   vatthussa   vatthu   khandhānaṃ   vicāro   vatthussa  vatthu  vicārassa
ekaṃ    mahābhūtaṃ    tiṇṇannaṃ    mahābhūtānaṃ   mahābhūtā   cittasamuṭṭhānānaṃ
rūpānaṃ  kaṭattārūpānaṃ  upādārūpānaṃ  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...
Utusamuṭṭhānaṃ   ...   asaññasattānaṃ   ekaṃ   mahābhūtaṃ   ...   mahābhūtā
kaṭattārūpānaṃ upādārūpānaṃ sahajātapaccayena paccayo.
     [212]    Avitakkaavicāro   dhammo   savitakkasavicārassa   dhammassa
sahajātapaccayena    paccayo    paṭisandhikkhaṇe    vatthu   savitakkasavicārānaṃ
khandhānaṃ sahajātapaccayena paccayo.
     [213]   Avitakkaavicāro   dhammo   avitakkavicāramattassa  dhammassa
sahajātapaccayena    paccayo    vicāro    avitakkavicāramattānaṃ   khandhānaṃ
sahajātapaccayena   paccayo   paṭisandhikkhaṇe   vicāro  avitakkavicāramattānaṃ
khandhānaṃ   sahajātapaccayena   paccayo  paṭisandhikkhaṇe  vatthu  avitakkavicāra-
mattānaṃ    khandhānaṃ   sahajātapaccayena   paccayo   paṭisandhikkhaṇe   vatthu
vitakkassa sahajātapaccayena paccayo.
     [214]  Avitakkaavicāro  dhammo  avitakkavicāramattassa  ca avitakka-
avicārassa   ca   dhammassa   sahajātapaccayena   paccayo vicāro avitakka-
vicāramattānaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   sahajātapaccayena
paccayo        paṭisandhikkhaṇe       vicāro       avitakkavicāramattānaṃ
Khandhānaṃ   kaṭattā   ca  rūpānaṃ  paṭisandhikkhaṇe  vatthu  avitakkavicāramattānaṃ
khandhānaṃ vicārassa ca sahajātapaccayena paccayo.
     [215]  Avitakkaavicāro dhammo savitakkasavicārassa ca  avitakkavicāra-
mattassa    ca    dhammassa    sahajātapaccayena   paccayo   paṭisandhikkhaṇe
vatthu    savitakkasavicārānaṃ    khandhānaṃ   vitakkassa   ca   sahajātapaccayena
paccayo.
     [216]  Savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā savitakka-
savicārassa     dhammassa    sahajātapaccayena    paccayo    paṭisandhikkhaṇe
savitakkasavicāro    eko   khandho   ca   vatthu   ca   tiṇṇannaṃ  khandhānaṃ
sahajātapaccayena   paccayo   dve  khandhā  ca  vatthu  ca  dvinnaṃ  khandhānaṃ
sahajātapaccayena paccayo.
     [217]  Savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā avitakka-
vicāramattassa    dhammassa    sahajātapaccayena    paccayo   paṭisandhikkhaṇe
savitakkasavicārā   khandhā   ca   vatthu   ca   vitakkassa   sahajātapaccayena
paccayo.
     [218]  Savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā avitakka-
avicārassa    dhammassa    sahajātapaccayena    paccayo   savitakkasavicārā
khandhā   ca   mahābhūtā   ca   cittasamuṭṭhānānaṃ   rūpānaṃ  sahajātapaccayena
paccayo   paṭisandhikkhaṇe   savitakkasavicārā   khandhā   ca   mahābhūtā   ca
kaṭattārūpānaṃ.
     [219]  Savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā savitakka-
savicārassa   ca   avitakkavicāramattassa   ca   dhammassa   sahajātapaccayena
paccayo   paṭisandhikkhaṇe   savitakkasavicāro   eko  khandho  ca  vatthu  ca
tiṇṇannaṃ   khandhānaṃ   vitakkassa   ca   dve  khandhā  ca  vatthu  ca  dvinnaṃ
khandhānaṃ vitakkassa ca sahajātapaccayena paccayo.
     [220]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā savitakka-
savicārassa   dhammassa   sahajātapaccayena  paccayo  paṭisandhikkhaṇe  vitakko
ca vatthu ca savitakkasavicārānaṃ khandhānaṃ sahajātapaccayena paccayo.
     [221]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā avitakka-
vicāramattassa   dhammassa   sahajātapaccayena   paccayo  avitakkavicāramatto
eko  khandho  ca vicāro  ca tiṇṇannaṃ  khandhānaṃ  dve  khandhā ca vicāro ca
dvinnaṃ   khandhānaṃ   sahajātapaccayena   paccayo   paṭisandhikkhaṇe   avitakka-
vicāramatto  eko  khandho  ca  vicāro  ca tiṇṇannaṃ khandhānaṃ dve khandhā
ca   vicāro    ca   dvinnaṃ  khandhānaṃ   paṭisandhikkhaṇe  avitakkavicāramatto
eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ sahajātapaccayena paccayo.
     [222]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā avitakka-
avicārassa    dhammassa   sahajātapaccayena   paccayo   avitakkavicāramattā
khandhā   ca   vicāro   ca   cittasamuṭṭhānānaṃ   rūpānaṃ   sahajātapaccayena
Paccayo   avitakkavicāramattā   khandhā  ca  mahābhūtā  ca  cittasamuṭṭhānānaṃ
rūpānaṃ  vitakko  ca  mahābhūtā  ca  cittasamuṭṭhānānaṃ  rūpānaṃ  paṭisandhikkhaṇe
avitakkavicāramattā   khandhā  ca  vicāro  ca  kaṭattārūpānaṃ  paṭisandhikkhaṇe
avitakkavicāramattā  khandhā  ca  mahābhūtā  ca  kaṭattārūpānaṃ  paṭisandhikkhaṇe
vitakko  ca  mahābhūtā  ca  kaṭattārūpānaṃ  paṭisandhikkhaṇe avitakkavicāramattā
khandhā ca vatthu ca vicārassa sahajātapaccayena paccayo.
     [223]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā avitakka-
vicāramattassa    ca   avitakkaavicārassa   ca   dhammassa  sahajātapaccayena
paccayo   avitakkavicāramatto    eko   khandho   ca vicāro  ca tiṇṇannaṃ
khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ  sahajātapaccayena   paccayo  tayo
khandhā   ca   vicāro   ca  ekassa  khandhassa  cittasamuṭṭhānānañca  rūpānaṃ
sahajātapaccayena  paccayo   dve  khandhā  ca vicāro  ca  dvinnaṃ  khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   sahajātapaccayena   paccayo    paṭisandhikkhaṇe
avitakkavicāramatto   eko   khandho   ca  vicāro  ca  tiṇṇannaṃ  khandhānaṃ
kaṭattā  ca  rūpānaṃ sahajātapaccayena paccayo dve khandhā ... Paṭisandhikkhaṇe
avitakkavicāramatto  eko  khandho  ca  vatthu  ca tiṇṇannaṃ khandhānaṃ vicārassa
ca   sahajātapaccayena paccayo  dve  khandhā  ca  vatthu  ca  dvinnaṃ khandhānaṃ
vicārassa ca sahajātapaccayena paccayo.
     [224]  Savitakkasavicāro  ca  avitakkavicāramatto ca dhammā savitakka-
savicārassa   dhammassa  sahajātapaccayena  paccayo  savitakkasavicāro  eko
khandho   ca   vitakko  ca   tiṇṇannaṃ khandhānaṃ sahajātapaccayena paccayo dve
khandhā   ca   vitakko   ca   dvinnaṃ   khandhānaṃ  sahajātapaccayena  paccayo
paṭisandhikkhaṇe .pe.
     [225]  Savitakkasavicāro  ca  avitakkavicāramatto ca dhammā avitakka-
avicārassa   dhammassa  sahajātapaccayena  paccayo  savitakkasavicārā  khandhā
ca   vitakko   ca   cittasamuṭṭhānānaṃ   rūpānaṃ   sahajātapaccayena  paccayo
paṭisandhikkhaṇe ....
     [226]  Savitakkasavicāro  ca  avitakkavicāramatto ca dhammā savitakka-
savicārassa  ca  avitakkaavicārassa  ca  dhammassa  sahajātapaccayena  paccayo
savitakkasavicāro   eko  khandho  ca  vitakko  ca  tiṇṇannaṃ khandhānaṃ citta-
samuṭṭhānānañca  rūpānaṃ  sahajātapaccayena  paccayo  dve khandhā ca vitakko
ca  dvinnaṃ  khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  sahajātapaccayena  paccayo
paṭisandhikkhaṇe ....
     [227]   Savitakkasavicāro   ca   avitakkavicāramatto  ca  avitakka-
avicāro   ca   dhammā   savitakkasavicārassa   dhammassa   sahajātapaccayena
paccayo   paṭisandhikkhaṇe  savitakkasavicāro  eko  khandho  ca  vitakko  ca
vatthu   ca  tiṇṇannaṃ  khandhānaṃ  sahajātapaccayena  paccayo  dve  khandhā  ca
vitakko ca vatthu ca dvinnaṃ khandhānaṃ sahajātapaccayena paccayo.
     [228]   Savitakkasavicāro   ca   avitakkavicāramatto  ca  avitakka-
avicāro   ca   dhammā   avitakkaavicārassa   dhammassa   sahajātapaccayena
paccayo   savitakkasavicārā   khandhā   ca   vitakko   ca   mahābhūtā   ca
cittasamuṭṭhānānaṃ    rūpānaṃ    sahajātapaccayena    paccayo   paṭisandhikkhaṇe
savitakkasavicārā   khandhā   ca   vitakko  ca  mahābhūtā  ca  kaṭattārūpānaṃ
sahajātapaccayena paccayo.
     [229]    Savitakkasavicāro   dhammo   savitakkasavicārassa   dhammassa
aññamaññapaccayena     paccayo     savitakkasavicāro     eko    khandho
tiṇṇannaṃ     khandhānaṃ     aññamaññapaccayena     paccayo    paṭisandhikkhaṇe
savitakkasavicāro   eko   khandho   tiṇṇannaṃ   khandhānaṃ  aññamaññapaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ aññamaññapaccayena paccayo.
     [230]   Savitakkasavicāro   dhammo   avitakkavicāramattassa  dhammassa
aññamaññapaccayena     paccayo    savitakkasavicārā    khandhā    vitakkassa
aññamaññapaccayena paccayo paṭisandhikkhaṇe ....
     [231]    Savitakkasavicāro   dhammo   avitakkaavicārassa   dhammassa
aññamaññapaccayena      paccayo      paṭisandhikkhaṇe      savitakkasavicārā
khandhā vatthussa aññamaññapaccayena paccayo.
     [232]   Savitakkasavicāro  dhammo  savitakkasavicārassa  ca  avitakka-
avicārassa   ca   dhammassa   aññamaññapaccayena   paccayo   paṭisandhikkhaṇe
Savitakkasavicāro    eko    khandho   tiṇṇannaṃ   khandhānaṃ   vatthussa   ca
aññamaññapaccayena     paccayo     dve    khandhā    dvinnaṃ    khandhānaṃ
vatthussa ca aññamaññapaccayena paccayo.
     [233]    Savitakkasavicāro    dhammo    avitakkavicāramattassa   ca
avitakkaavicārassa     ca     dhammassa     aññamaññapaccayena     paccayo
paṭisandhikkhaṇe   savitakkasavicārā   khandhā   vitakkassa   ca   vatthussa   ca
aññamaññapaccayena paccayo.
     [234]   Savitakkasavicāro  dhammo  savitakkasavicārassa  ca  avitakka-
vicāramattassa   ca  dhammassa  aññamaññapaccayena  paccayo  savitakkasavicāro
eko   khandho   tiṇṇannaṃ   khandhānaṃ   vitakkassa   ca   aññamaññapaccayena
paccayo     dve     khandhā     dvinnaṃ    khandhānaṃ    vitakkassa    ca
aññamaññapaccayena paccayo paṭisandhikkhaṇe ....
     [235]   Savitakkasavicāro  dhammo  savitakkasavicārassa  ca  avitakka-
vicāramattassa   ca   avitakkaavicārassa   ca   dhammassa  aññamaññapaccayena
paccayo    paṭisandhikkhaṇe    savitakkasavicāro   eko   khandho   tiṇṇannaṃ
khandhānaṃ   vitakkassa   ca   vatthussa  ca  aññamaññapaccayena  paccayo  dve
khandhā   dvinnaṃ   khandhānaṃ   vitakkassa  ca  vatthussa  ca  aññamaññapaccayena
paccayo.
     [236]   Avitakkavicāramatto  dhammo  avitakkavicāramattassa  dhammassa
aññamaññapaccayena     paccayo    avitakkavicāramatto    eko    khandho
Tiṇṇannaṃ    khandhānaṃ     aññamaññapaccayena    paccayo    dve    khandhā
dvinnaṃ khandhānaṃ aññamaññapaccayena paccayo paṭisandhikkhaṇe ....
     [237]   Avitakkavicāramatto   dhammo   savitakkasavicārassa  dhammassa
aññamaññapaccayena    paccayo    vitakko    savitakkasavicārānaṃ    khandhānaṃ
aññamaññapaccayena paccayo .pe. Paṭisandhikkhaṇe ....
     [238]   Avitakkavicāramatto    dhammo  avitakkaavicārassa  dhammassa
aññamaññapaccayena    paccayo    avitakkavicāramattā    khandhā   vicārassa
aññamaññapaccayena      paccayo     paṭisandhikkhaṇe     avitakkavicāramattā
khandhā    vicārassa    ca    vatthussa   ca   aññamaññapaccayena   paccayo
paṭisandhikkhaṇe vitakko vatthussa aññamaññapaccayena paccayo.
     [239]    Avitakkavicāramatto    dhammo    savitakkasavicārassa   ca
avitakkaavicārassa     ca     dhammassa     aññamaññapaccayena     paccayo
paṭisandhikkhaṇe    vitakko    savitakkasavicārānaṃ    khandhānaṃ   vatthussa   ca
aññamaññapaccayena paccayo.
     [240]    Avitakkavicāramatto   dhammo   avitakkavicāramattassa   ca
avitakkaavicārassa     ca     dhammassa     aññamaññapaccayena     paccayo
avitakkavicāramatto    eko    khandho    tiṇṇannaṃ   khandhānaṃ   vicārassa
ca   aññamaññapaccayena    paccayo    dve    khandhā    dvinnaṃ  khandhānaṃ
vicārassa      ca      aññamaññapaccayena     paccayo     paṭisandhikkhaṇe
avitakkavicāramatto   eko   khandho   tiṇṇannaṃ   khandhānaṃ   vicārassa  ca
Vatthussa    ca    aññamaññapaccayena    paccayo   dve   khandhā   dvinnaṃ
khandhānaṃ vicārassa ca vatthussa ca aññamaññapaccayena paccayo.
     [241]    Avitakkaavicāro   dhammo   avitakkaavicārassa   dhammassa
aññamaññapaccayena     paccayo     avitakkaavicāro     eko    khandho
tiṇṇannaṃ    khandhānaṃ    aññamaññapaccayena     paccayo    dve    khandhā
dvinnaṃ     khandhānaṃ     aññamaññapaccayena     paccayo     paṭisandhikkhaṇe
avitakkaavicāro    eko    khandho   tiṇṇannaṃ   khandhānaṃ   vatthussa   ca
aññamaññapaccayena     paccayo     dve    khandhā    dvinnaṃ    khandhānaṃ
vatthussa    ca    aññamaññapaccayena   paccayo   khandhā   vatthussa   vatthu
khandhānaṃ   vicāro   vatthussa   vatthu   vicārassa  ekaṃ  mahābhūtaṃ  tiṇṇannaṃ
mahābhūtānaṃ   bāhiraṃ   ...   āhārasamuṭṭhānaṃ   ...  utusamuṭṭhānaṃ  ...
Asaññasattānaṃ ekaṃ mahābhūtaṃ ....
     [242]    Avitakkaavicāro   dhammo   savitakkasavicārassa   dhammassa
aññamaññapaccayena    paccayo    paṭisandhikkhaṇe   vatthu   savitakkasavicārānaṃ
khandhānaṃ aññamaññapaccayena paccayo.
     [243]   Avitakkaavicāro   dhammo   avitakkavicāramattassa  dhammassa
aññamaññapaccayena    paccayo    vicāro   avitakkavicāramattānaṃ   khandhānaṃ
aññamaññapaccayena    paccayo    paṭisandhikkhaṇe   vicāro   avitakkavicāra-
mattānaṃ     khandhānaṃ     aññamaññapaccayena    paccayo    paṭisandhikkhaṇe
vatthu    avitakkavicāramattānaṃ    khandhānaṃ    aññamaññapaccayena    paccayo
Paṭisandhikkhaṇe vatthu vitakkassa aññamaññapaccayena paccayo.
     [244]    Avitakkaavicāro    dhammo    avitakkavicāramattassa   ca
avitakkaavicārassa     ca     dhammassa     aññamaññapaccayena     paccayo
paṭisandhikkhaṇe    vicāro   avitakkavicāramattānaṃ   khandhānaṃ   vatthussa   ca
aññamaññapaccayena    paccayo    paṭisandhikkhaṇe    vatthu    avitakkavicāra-
mattānaṃ khandhānaṃ vicārassa ca aññamaññapaccayena paccayo.
     [245]     Avitakkaavicāro    dhammo    savitakkasavicārassa    ca
avitakkavicāramattassa     ca     dhammassa    aññamaññapaccayena    paccayo
paṭisandhikkhaṇe    vatthu    savitakkasavicārānaṃ    khandhānaṃ    vitakkassa   ca
aññamaññapaccayena paccayo.
     [246]  Savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā savitakka-
savicārassa    dhammassa    aññamaññapaccayena    paccayo    paṭisandhikkhaṇe
savitakkasavicāro   eko   khandho  ca  vatthu  ca  tiṇṇannaṃ  khandhānaṃ  dve
khandhā ca vatthu ca dvinnaṃ khandhānaṃ aññamaññapaccayena paccayo.
     [247]    Savitakkasavicāro    ca   avitakkaavicāro   ca   dhammā
avitakkavicāramattassa       dhammassa      aññamaññapaccayena      paccayo
paṭisandhikkhaṇe    savitakkasavicārā    khandhā   ca   vatthu   ca   vitakkassa
aññamaññapaccayena paccayo
     [248]    Savitakkasavicāro    ca   avitakkaavicāro   ca   dhammā
savitakkasavicārassa      ca      avitakkavicāramattassa     ca     dhammassa
Aññamaññapaccayena      paccayo      paṭisandhikkhaṇe      savitakkasavicāro
eko    khandho   ca   vatthu   ca   tiṇṇannaṃ   khandhānaṃ   vitakkassa   ca
aññamaññapaccayena    paccayo   dve   khandhā   ca   vatthu   ca   dvinnaṃ
khandhānaṃ vitakkassa ca aññamaññapaccayena paccayo.
     [249]   Avitakkavicāramatto   ca   avitakkaavicāro   ca   dhammā
savitakkasavicārassa       dhammassa       aññamaññapaccayena       paccayo
paṭisandhikkhaṇe    vitakko   ca   vatthu   ca   savitakkasavicārānaṃ   khandhānaṃ
aññamaññapaccayena paccayo.
     [250]   Avitakkavicāramatto   ca   avitakkaavicāro   ca   dhammā
avitakkavicāramattassa       dhammassa      aññamaññapaccayena      paccayo
avitakkavicāramatto   eko   khandho   ca  vicāro  ca  tiṇṇannaṃ  khandhānaṃ
aññamaññapaccayena  paccayo  dve  khandhā  ca  vicāro  ca  dvinnaṃ khandhānaṃ
aññamaññapaccayena      paccayo     paṭisandhikkhaṇe     avitakkavicāramatto
eko  khandho  ca  vicāro  ca  vatthu  ca  tiṇṇannaṃ khandhānaṃ dve khandhā ca
vicāro ca vatthu ca dvinnaṃ khandhānaṃ aññamaññapaccayena paccayo.
     [251]   Avitakkavicāramatto   ca   avitakkaavicāro   ca   dhammā
avitakkaavicārassa       dhammassa       aññamaññapaccayena       paccayo
paṭisandhikkhaṇe   avitakkavicāramattā   khandhā   ca   vicāro   ca  vatthussa
aññamaññapaccayena      paccayo     paṭisandhikkhaṇe     avitakkavicāramattā
khandhā ca vatthu ca vicārassa aññamaññapaccayena paccayo.
     [252]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā avitakka-
vicāramattassa   ca   avitakkaavicārassa   ca   dhammassa  aññamaññapaccayena
paccayo  paṭisandhikkhaṇe  avitakkavicāramatto  eko  khandho  ca  vicāro ca
tiṇṇannaṃ   khandhānaṃ  vatthussa  ca  aññamaññapaccayena  paccayo  dve  khandhā
ca  vicāro  ca  dvinnaṃ  khandhānaṃ  vatthussa  ca  aññamaññapaccayena  paccayo
paṭisandhikkhaṇe   avitakkavicāramatto  eko  khandho  ca  vatthu  ca  tiṇṇannaṃ
khandhānaṃ  vicārassa  ca  aññamaññapaccayena  paccayo  dve  khandhā  ca vatthu
ca dvinnaṃ khandhānaṃ vicārassa ca aññamaññapaccayena paccayo.
     [253]  Savitakkasavicāro  ca  avitakkavicāramatto ca dhammā savitakka-
savicārassa    dhammassa    aññamaññapaccayena   paccayo   savitakkasavicāro
eko   khandho   ca   vitakko   ca  tiṇṇannaṃ  khandhānaṃ  aññamaññapaccayena
paccayo  dve  khandhā  ca  vitakko  ca  dvinnaṃ  khandhānaṃ aññamaññapaccayena
paccayo paṭisandhikkhaṇe ....
     [254]  Savitakkasavicāro  ca  avitakkavicāramatto ca dhammā avitakka-
avicārassa    dhammassa    aññamaññapaccayena    paccayo    paṭisandhikkhaṇe
savitakkasavicārā  khandhā   ca   vitakko   ca   vatthussa  aññamaññapaccayena
paccayo .
     [255]   Savitakkasavicāro   ca   avitakkavicāramatto   ca   dhammā
savitakkasavicārassa   ca   avitakkaavicārassa  ca  dhammassa  aññamaññapaccayena
Paccayo   paṭisandhikkhaṇe   savitakkasavicāro   eko   khandho  ca  vitakko
ca      tiṇṇannaṃ     khandhānaṃ     vatthussa     ca     aññamaññapaccayena
paccayo   dve   khandhā   ca  vitakko  ca  dvinnaṃ  khandhānaṃ  vatthussa  ca
aññamaññapaccayena paccayo.
     [256]  Savitakkasavicāro  ca  avitakkavicāramatto ca avitakkaavicāro
ca      dhammā     savitakkasavicārassa     dhammassa     aññamaññapaccayena
paccayo   paṭisandhikkhaṇe   savitakkasavicāro   eko   khandho  ca  vitakko
ca   vatthu   ca   tiṇṇannaṃ   khandhānaṃ   aññamaññapaccayena   paccayo  dve
khandhā   ca   vitakko   ca  vatthu  ca  dvinnaṃ  khandhānaṃ  aññamaññapaccayena
paccayo.
     [257]    Savitakkasavicāro   dhammo   savitakkasavicārassa   dhammassa
nissayapaccayena    paccayo   savitakkasavicāro   eko   khandho   tiṇṇannaṃ
khandhānaṃ  .  saṅkhittaṃ  .  satta  .  avitakkavicāramatto  dhammo  avitakka-
vicāramattassa dhammassa nissayapaccayena paccayo. Saṅkhittaṃ. Pañca.
     [258]    Avitakkaavicāro   dhammo   avitakkaavicārassa   dhammassa
nissayapaccayena    paccayo   avitakkaavicāro   eko   khandho   tiṇṇannaṃ
khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   nissayapaccayena   paccayo   dve
khandhā   dvinnaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   nissayapaccayena
paccayo   vicāro   cittasamuṭṭhānānaṃ   rūpānaṃ   nissayapaccayena   paccayo
paṭisandhikkhaṇe    avitakkaavicāro    eko   khandho   tiṇṇannaṃ   khandhānaṃ
Kaṭattā   ca   rūpānaṃ   nissayapaccayena   paccayo   dve  khandhā  dvinnaṃ
khandhānaṃ   .  saṅkhittaṃ  .  asaññasattā  ekaṃ  mahābhūtaṃ  ...  cakkhāyatanaṃ
cakkhuviññāṇassa     kāyāyatanaṃ     kāyaviññāṇassa     vatthu    avitakka-
avicārānaṃ khandhānaṃ vicārassa ca nissayapaccayena paccayo.
     [259]    Avitakkaavicāro   dhammo   savitakkasavicārassa   dhammassa
nissayapaccayena     paccayo     vatthu     savitakkasavicārānaṃ     khandhānaṃ
nissayapaccayena paccayo paṭisandhikkhaṇe vatthu ....
     [260]   Avitakkaavicāro   dhammo   avitakkavicāramattassa  dhammassa
nissayapaccayena    paccayo    vicāro    avitakkavicāramattānaṃ    khandhānaṃ
nissayapaccayena     paccayo     vatthu    avitakkavicāramattānaṃ    khandhānaṃ
vitakkassa ca nissayapaccayena paccayo paṭisandhikkhaṇe. Saṅkhittaṃ.
     [261]    Avitakkaavicāro    dhammo    avitakkavicāramattassa   ca
avitakkaavicārassa    ca    dhammassa   nissayapaccayena   paccayo   vicāro
avitakkavicāramattānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ    vatthu
avitakkavicāramattānaṃ   khandhānaṃ   vicārassa    ca  nissayapaccayena  paccayo
paṭisandhikkhaṇe vicāro ....
     [262]  Avitakkaavicāro  dhammo savitakkasavicārassa ca avitakkavicāra-
mattassa   ca  dhammassa  nissayapaccayena  paccayo  vatthu  savitakkasavicārānaṃ
khandhānaṃ vitakkassa ca nissayapaccayena paccayo paṭisandhikkhaṇe vatthu ....
     [263]  Savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā savitakka-
savicārassa    dhammassa    nissayapaccayena    paccayo    savitakkasavicāro
eko    khandho   ca   vatthu   ca   tiṇṇannaṃ   khandhānaṃ   nissayapaccayena
paccayo. Pavattipi paṭisandhipi dīpetabbā.
     [264]  Savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā avitakka-
vicāramattassa    dhammassa    nissayapaccayena   paccayo   savitakkasavicārā
khandhā ca vatthu ca vitakkassa paṭisandhikkhaṇe ....
     [265]  Savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā avitakka-
avicārassa    dhammassa    nissayapaccayena    paccayo    savitakkasavicārā
khandhā   ca   mahābhūtā   ca   cittasamuṭṭhānānaṃ   rūpānaṃ   nissayapaccayena
paccayo paṭisandhikkhaṇe ....
     [266]  Savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā savitakka-
savicārassa    ca   avitakkavicāramattassa   ca   dhammassa   nissayapaccayena
paccayo   savitakkasavicāro   eko   khandho   ca   vatthu   ca   tiṇṇannaṃ
khandhānaṃ vitakkassa ca nissayapaccayena paccayo paṭisandhikkhaṇe ....
     [267]   Avitakkavicāramatto   ca   avitakkaavicāro   ca   dhammā
savitakkasavicārassa    dhammassa    nissayapaccayena   paccayo   vitakko   ca
vatthu ca savitakkasavicārānaṃ khandhānaṃ paṭisandhikkhaṇe ....
     [268]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā avitakka-
vicāramattassa   dhammassa   nissayapaccayena   paccayo   avitakkavicāramatto
Eko   khandho   ca   vicāro  ca  tiṇṇannaṃ  khandhānaṃ  avitakkavicāramatto
eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ paṭisandhikkhaṇe ....
     [269]   Avitakkavicāramatto   ca   avitakkaavicāro   ca   dhammā
avitakkaavicārassa   dhammassa   nissayapaccayena  paccayo  avitakkavicāramattā
khandhā  ca  vicāro  ca  cittasamuṭṭhānānaṃ  rūpānaṃ  nissayapaccayena  paccayo
avitakkavicāramattā   khandhā   ca   mahābhūtā  ca  cittasamuṭṭhānānaṃ  rūpānaṃ
vitakko   ca   mahābhūtā   ca   cittasamuṭṭhānaṃ  rūpānaṃ  avitakkavicāramattā
khandhā   ca   vatthu   ca  vicārassa  nissayapaccayena  paccayo  paṭisandhikāni
cattāri. Saṅkhittaṃ.
     [270]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā avitakka-
vicāramattassa    ca   avitakkaavicārassa   ca   dhammassa   nissayapaccayena
paccayo   avitakkavicāramatto   eko   khandho  ca  vicāro  ca  tiṇṇannaṃ
khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   nissayapaccayena   paccayo   dve
khandhā   ca   vicāro   ca   dvinnaṃ  khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ
nissayapaccayena    paccayo    avitakkavicāramatto    eko   khandho   ca
vatthu  ca  tiṇṇannaṃ  khandhānaṃ  vicārassa  ca  dve  khandhā ca vatthu ca dvinnaṃ
khandhānaṃ vicārassa ca nissayapaccayena paccayo paṭisandhikkhaṇe ....
     [271]   Savitakkasavicāro   ca   avitakkavicāramatto   ca   dhammā
savitakkasavicārassa   dhammassa   ...   avitakkaavicārassa   dhammassa   ...
Savitakkasavicārassa ca avitakkaavicārassa ca dhammassa ... Tīṇi.
     [272]  Savitakkasavicāro  ca  avitakkavicāramatto ca avitakkaavicāro
ca    dhammā    savitakkasavicārassa    dhammassa   ...   avitakkaavicārassa
dhammassa nissayapaccayena paccayo. Dve vārā vitthāretabbā.
     [273]    Savitakkasavicāro   dhammo   savitakkasavicārassa   dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo   .   pakatūpanissayo:   savitakkasavicāraṃ   saddhaṃ   upanissāya
dānaṃ    deti   sīlaṃ   samādiyati   uposathakammaṃ   karoti   savitakkasavicāraṃ
jhānaṃ    uppādeti    vipassanaṃ   uppādeti   maggaṃ   .pe.   samāpattiṃ
uppādeti   mānaṃ   jappeti   diṭṭhiṃ   gaṇhāti  savitakkasavicāraṃ  sīlaṃ ...
Sutaṃ  cāgaṃ  paññaṃ  rāgaṃ  dosaṃ  mohaṃ   mānaṃ  diṭṭhiṃ ... Patthanaṃ upanissāya
dānaṃ   deti   sīlaṃ  samādiyati  uposathakammaṃ  karoti  savitakkasavicāraṃ  jhānaṃ
uppādeti  vipassanaṃ  uppādeti  maggaṃ  ...  samāpattiṃ  ...  pāṇaṃ hanati
saṅghaṃ   bhindati   savitakkasavicārā  saddhā  ...  sīlaṃ  sutaṃ  cāgo  paññā
rāgo   doso   moho  māno  diṭṭhi  ...  patthanā  savitakkasavicārāya
saddhāya    sīlassa    sutassa    cāgassa    paññāya   rāgassa   dosassa
mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo.
     [274]   Savitakkasavicāro   dhammo   avitakkavicāramattassa  dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo   .   pakatūpanissayo:   savitakkasavicāraṃ   saddhaṃ   upanissāya
avitakkavicāramattaṃ  jhānaṃ uppādeti maggaṃ ... Samāpattiṃ ... Savitakkasavicāraṃ
Savicāraṃ   sīlaṃ   .   saṅkhittaṃ   .  patthanaṃ  upanissāya  avitakkavicāramattaṃ
jhānaṃ  uppādeti  maggaṃ  ...  samāpattiṃ ... Savitakkasavicārā saddhā ...
Patthanā    avitakkavicāramattā    saddhāya    sīlassa    sutassa   cāgassa
paññāya vitakkassa ca upanissayapaccayena paccayo.
     [275]    Savitakkasavicāro   dhammo   avitakkaavicārassa   dhammassa
upanissayapaccayena     paccayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:     savitakkasavicāraṃ    saddhaṃ   upanissāya   avitakkaavicāraṃ
jhānaṃ  uppādeti maggaṃ ... Abhiññaṃ ... Samāpattiṃ uppādeti savitakkasavicāraṃ
sīlaṃ  ...  patthanaṃ  upanissāya  avitakkaavicāraṃ  jhānaṃ uppādeti maggaṃ ...
Abhiññaṃ  ...  samāpattiṃ  uppādeti  savitakkasavicārā  saddhā. Saṅkhittaṃ.
Patthanā   avitakkaavicārāya   saddhāya   sīlassa  sutassa  cāgassa  paññāya
vicārassa   ca   kāyikassa   sukhassa  kāyikassa  dukkhassa  upanissayapaccayena
paccayo.
     [276]  Savitakkasavicāro  dhammo  avitakkavicāramattassa  ca avitakka-
avicārassa   ca   dhammassa   upanissayapaccayena  paccayo  anantarūpanissayo
pakatūpanissayo  .  pakatūpanissayo:  savitakkasavicārā  saddhā  ...  patthanā
avitakkavicāramattāya  saddhāya  sīlassa  sutassa  cāgassa  paññāya  vicārassa
ca upanissayapaccayena paccayo.
     [277]   Savitakkasavicāro  dhammo  savitakkasavicārassa  ca  avitakka-
vicāramattassa  ca  dhammassa  upanissayapaccayena  paccayo  ārammaṇūpanissayo
Anantarūpanissayo    pakatūpanissayo   .   pakatūpanissayo:   savitakkasavicārā
saddhā  ...  patthanā  savitakkasavicārāya  saddhāya  patthanāya  vitakkassa ca
upanissayapaccayena paccayo.
     [278]   Avitakkavicāramatto  dhammo  avitakkavicāramattassa  dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo   .   pakatūpanissayo:   avitakkavicāramattaṃ  saddhaṃ  upanissāya
avitakkavicāramattaṃ   jhānaṃ   uppādeti  maggaṃ  ...  samāpattiṃ  uppādeti
avitakkavicāramattaṃ   sīlaṃ  ...  sutaṃ  cāgaṃ  paññaṃ  ... Vitakkaṃ  upanissāya
avitakkavicāramattaṃ   jhānaṃ   uppādeti  maggaṃ  ...  samāpattiṃ  uppādeti
avitakkavicāramattā   saddhā   ... Sīlaṃ  sutaṃ cāgo paññā ... Vitakko ca
avitakkavicāramattāya    saddhāya    sīlassa    sutassa   cāgassa   paññāya
vitakkassa ca upanissayapaccayena paccayo.
     [279]   Avitakkavicāramatto   dhammo   savitakkasavicārassa  dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo   .   pakatūpanissayo:   avitakkavicāramattaṃ  saddhaṃ  upanissāya
dānaṃ    deti   sīlaṃ   samādiyati   uposathakammaṃ   karoti   savitakkasavicāraṃ
jhānaṃ   uppādeti   vipassanaṃ   ...   maggaṃ  ...  samāpattiṃ  uppādeti
mānaṃ   jappeti  diṭṭhiṃ  gaṇhāti  avitakkavicāramattaṃ  sīlaṃ  ...  sutaṃ  cāgaṃ
paññaṃ  ...  vitakkaṃ  upanissāya  dānaṃ  deti  sīlaṃ  samādiyati  uposathakammaṃ
karoti   savitakkasavicāraṃ   jhānaṃ   uppādeti   vipassanaṃ  uppādeti  maggaṃ
Uppādeti    samāpattiṃ    uppādeti    pāṇaṃ    hanati   saṅghaṃ   bhindati
avitakkavicāramattā  saddhā  ...  sīlaṃ  sutaṃ  cāgo paññā ... Vitakko ca
savitakkasavicārāya saddhāya patthanāya upanissayapaccayena paccayo.
     [280]   Avitakkavicāramatto   dhammo   avitakkaavicārassa  dhammassa
upanissayapaccayena     paccayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:    avitakkavicāramattaṃ   saddhaṃ   upanissāya   avitakkaavicāraṃ
jhānaṃ  uppādeti  maggaṃ  ...  abhiññaṃ  ... Samāpattiṃ uppādeti avitakka-
vicāramattaṃ  sīlaṃ  ...  sutaṃ  cāgaṃ paññaṃ ... Vitakkaṃ  upanissāya avitakka-
avicāraṃ  jhānaṃ  uppādeti  maggaṃ  ...  abhiññaṃ ... Samāpattiṃ uppādeti
avitakkavicāramattā  saddhā  ...  sīlaṃ  sutaṃ  cāgo paññā ... Vitakko ca
avitakkaavicārāya   saddhāya   sīlassa  sutassa  cāgassa  paññāya  vicārassa
ca kāyikassa sukhassa kāyikassa dukkhassa upanissayapaccayena paccayo.
     [281]  Avitakkavicāramatto dhammo avitakkavicāramattassa ca avitakka-
avicārassa   ca    dhammassa  upanissayapaccayena  paccayo  anantarūpanissayo
pakatūpanissayo  .   pakatūpanissayo:  avitakkavicāramattā  saddhā  ...  sīlaṃ
sutaṃ  cāgo  paññā  ...  vitakko  ca avitakkavicāramattāya saddhāya sīlassa
sutassa cāgassa paññāya vicārassa ca upanissayapaccayena paccayo.
     [282]    Avitakkavicāramatto    dhammo    savitakkasavicārassa   ca
Avitakkavicāramattassa     ca     dhammassa    upanissayapaccayena    paccayo
ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .   pakatūpanissayo:
avitakkavicāramattā  saddhā  ...  sīlaṃ  sutaṃ  cāgo paññā ... Vitakko ca
savitakkasavicārāya   saddhāya   patthanāya   vitakkassa  ca  upanissayapaccayena
paccayo .
     [283]   Avitakkaavicāro    dhammo   avitakkaavicārassa   dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo   .   pakatūpanissayo:   avitakkaavicāraṃ   saddhaṃ   upanissāya
avitakkaavicāraṃ   jhānaṃ   uppādeti   maggaṃ  ...  abhiññaṃ  ... Samāpattiṃ
uppādeti   avitakkaavicāraṃ   sīlaṃ  ...  sutaṃ  cāgaṃ  paññaṃ  vicāraṃ kāyikaṃ
sukhaṃ  kāyikaṃ  dukkhaṃ  utuṃ  bhojanaṃ  ...  senāsanaṃ upanissāya avitakkaavicāraṃ
jhānaṃ  uppādeti  maggaṃ  ...  abhiññaṃ  ... Samāpattiṃ uppādeti avitakka-
avicārā   saddhā  ...  sīlaṃ  sutaṃ  cāgo  paññā vicāro  kāyikaṃ  sukhaṃ
kāyikaṃ   dukkhaṃ   utu  bhojanaṃ  ...  senāsanaṃ  avitakkaavicārāya  saddhāya
sīlassa    sutassa    cāgassa    paññāya   vicārassa   kāyikassa   sukhassa
kāyikassa dukkhassa upanissayapaccayena paccayo.
     [284]    Avitakkaavicāro   dhammo   savitakkasavicārassa   dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo   .   pakatūpanissayo:   avitakkaavicāraṃ   saddhaṃ   upanissāya
dānaṃ    deti   sīlaṃ   samādiyati   uposathakammaṃ   karoti   savitakkasavicāraṃ
Jhānaṃ   uppādeti   vipassanaṃ   ...   maggaṃ  ...  samāpattiṃ  uppādeti
mānaṃ   jappeti   diṭṭhiṃ   gaṇhāti  avitakkaavicāraṃ  sīlaṃ  ...  sutaṃ  cāgaṃ
paññaṃ   vicāraṃ   kāyikaṃ  sukhaṃ  kāyikaṃ  dukkhaṃ  utuṃ  bhojanaṃ  ...  senāsanaṃ
upanissāya    dānaṃ    deti    sīlaṃ    samādiyati   uposathakammaṃ   karoti
savitakkasavicāraṃ   jhānaṃ  uppādeti  vipassanaṃ  ...  maggaṃ  ...  samāpattiṃ
uppādeti   pāṇaṃ   hanati   saṅghaṃ   bhindati   avitakkaavicārā  saddhā .
Saṅkhittaṃ   .   senāsanaṃ   savitakkasavicārāya   saddhāya   sīlassa   .pe.
Patthanāya upanissayapaccayena paccayo.
     [285]   Avitakkaavicāro   dhammo   avitakkavicāramattassa  dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo   .   pakatūpanissayo:   avitakkaavicāraṃ   saddhaṃ   upanissāya
avitakkavicāramattaṃ  jhānaṃ  uppādeti  vipassanaṃ  ...  maggaṃ  ... Samāpattiṃ
uppādeti   avitakkaavicāraṃ   sīlaṃ  ...  senāsanaṃ  upanissāya  avitakka-
vicāramattaṃ   jhānaṃ   uppādeti   vipassanaṃ   ... Maggaṃ  ...  samāpattiṃ
uppādeti   avitakkaavicārā   saddhā   ...   senāsanaṃ  avitakkavicāra-
mattāya   saddhāya   sīlassa   sutassa   cāgassa   paññāya  vitakkassa  ca
upanissayapaccayena paccayo.
     [286]  Avitakkaavicāro  dhammo  avitakkavicāramattassa  ca avitakka-
avicārassa   ca   dhammassa  upanissayapaccayena  paccayo  ārammaṇūpanissayo
anantarūpanissayo        pakatūpanissayo        .        pakatūpanissayo:
Avitakkaavicārā  saddhā  ... Senāsanaṃ avitakkavicāramattāya saddhāya sīlassa
sutassa cāgassa paññāya vicārassa ca upanissayapaccayena paccayo.
     [287]     Avitakkaavicāro    dhammo    savitakkasavicārassa    ca
avitakkavicāramattassa     ca     dhammassa    upanissayapaccayena    paccayo
ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .   pakatūpanissayo:
avitakkaavicārā  saddhā  ...  senāsanaṃ  savitakkasavicārāya saddhāya sīlassa
patthanāya vitakkassa ca upanissayapaccayena paccayo.
     [288]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā savitakka-
savicārassa    dhammassa   upanissayapaccayena   paccayo   ārammaṇūpanissayo
anantarūpanissayo   pakatūpanissayo   .   pakatūpanissayo:  avitakkavicāramattā
saddhā ... Sīlaṃ sutaṃ cāgo paññā ... Vicāro ca savitakkasavicārāya saddhāya
... Paññāya upanissayapaccayena paccayo.
     [289]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā avitakka-
vicāramattassa   dhammassa   upanissayapaccayena   paccayo  ārammaṇūpanissayo
anantarūpanissayo   pakatūpanissayo   .   pakatūpanissayo:  avitakkavicāramattā
saddhā ... Sīlaṃ sutaṃ cāgo paññā ... Vicāro ca avitakkavicāramattāya saddhāya
sīlassa sutassa cāgassa paññāya vitakkassa ca upanissayapaccayena paccayo.
     [290]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā avitakka-
avicārassa    dhammassa    upanissayapaccayena   paccayo   anantarūpanissayo
Pakatūpanissayo   .  pakatūpanissayo:  avitakkavicāramattā  saddhā  ...  sīlaṃ
sutaṃ  cāgo  paññā  ... Vicāro  ca  avitakkaavicārāya  saddhāya  sīlassa
sutassa    cāgassa   paññāya  vicārassa   ca  kāyikassa  sukhassa  kāyikassa
dukkhassa upanissayapaccayena paccayo.
     [291]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā avitakka-
vicāramattassa   ca   avitakkaavicārassa   ca   dhammassa  upanissayapaccayena
paccayo   anantarūpanissayo   pakatūpanissayo   .  pakatūpanissayo:  avitakka-
vicāramattā  saddhā ... Sīlaṃ  sutaṃ cāgo  paññā ... Vicāro  ca avitakka-
vicāramattāya   saddhāya  sīlassa  sutassa  cāgassa  paññāya  vicārassa  ca
upanissayapaccayena paccayo
     [292]  Avitakkavicāramatto  ca  avitakkaavicāro ca dhammā savitakka-
savicārassa   ca   avitakkavicāramattassa   ca   dhammassa  upanissayapaccayena
paccayo    ārammaṇūpanissayo     anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:  avitakkavicāramattā  saddhā  ...  sīlaṃ  sutaṃ  cāgo paññā
...  vicāro   ca   savitakkasavicārāya  saddhāya  sīlassa  sutassa  cāgassa
paññāya    rāgassa    dosassa   mohassa   mānassa   diṭṭhiyā  patthanāya
vitakkassa ca upanissayapaccayena paccayo.
     [293]  Savitakkasavicāro  ca  avitakkavicāramatto ca dhammā savitakka-
savicārassa    dhammassa   upanissayapaccayena   paccayo   ārammaṇūpanissayo
anantarūpanissayo        pakatūpanissayo        .        pakatūpanissayo:
Savitakkasavicārā  saddhā  ...  sīlaṃ  sutaṃ cāgo paññā rāgo doso moho
māno  diṭṭhi  patthanā  ...  vitakko  ca savitakkasavicārāya saddhāya sīlassa
.pe. Patthanāya upanissayapaccayena paccayo.
     [294]  Savitakkasavicāro  ca  avitakkavicāramatto ca dhammā avitakka-
vicāramattassa   dhammassa   upanissayapaccayena   paccayo  ārammaṇūpanissayo
anantarūpanissayo    pakatūpanissayo   .   pakatūpanissayo:   savitakkasavicārā
saddhā ... Sīlaṃ .pe. Patthanā ... Vitakko ca avitakkavicāramattāya saddhāya
sīlassa sutassa cāgassa paññāya vitakkassa ca upanissayapaccayena paccayo.
     [295]  Savitakkasavicāro  ca  avitakkavicāramatto ca dhammā avitakka-
avicārassa    dhammassa    upanissayapaccayena   paccayo   anantarūpanissayo
pakatūpanissayo  .  pakatūpanissayo:  savitakkasavicārā  saddhā  ...  sīlaṃ sutaṃ
cāgo  paññā  .pe.  patthanā  ... Vitakko ca avitakkaavicārāya saddhāya
sīlassa  sutassa  cāgassa  paññāya  vicārassa  ca  kāyikassa sukhassa kāyikassa
dukkhassa upanissayapaccayena paccayo.
     [296]  Savitakkasavicāro  ca  avitakkavicāramatto ca dhammā avitakka-
vicāramattassa   ca   avitakkaavicārassa   ca   dhammassa  upanissayapaccayena
paccayo     anantarūpanissayo     pakatūpanissayo     .    pakatūpanissayo:
savitakkasavicārā   saddhā   ...   sīlaṃ   sutaṃ   cāgo   paññā   .pe.
Patthanā  ...  vitakko  ca  avitakkavicāramattāya  saddhāya  sīlassa  sutassa
cāgassa paññāya vicārassa ca upanissayapaccayena paccayo.
     [297]  Savitakkasavicāro  ca  avitakkavicāramatto ca dhammā savitakka-
savicārassa   ca   avitakkavicāramattassa   ca   dhammassa  upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:   savitakkasavicārā  saddhā  ...  sīlaṃ  sutaṃ  cāgo  paññā
rāgo  doso  moho  māno  diṭṭhi  patthanā  ...  vitakko ca savitakka-
savicārāya   saddhāya  .pe.  patthanāya  vitakkassa  ca  upanissayapaccayena
paccayo.
     [298]    Avitakkaavicāro   dhammo   avitakkaavicārassa   dhammassa
purejātapaccayena    paccayo    ārammaṇapurejātaṃ    vatthupurejātaṃ   .
Ārammaṇapurejātaṃ:   dibbena  cakkhunā  rūpaṃ  passati  dibbāya  sotadhātuyā
saddaṃ      suṇāti      rūpāyatanaṃ     cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ
kāyaviññāṇassa     purejātapaccayena    paccayo    .    vatthupurejātaṃ:
cakkhāyatanaṃ       cakkhuviññāṇassa       kāyāyatanaṃ       kāyaviññāṇassa
vatthu    avitakkaavicārānaṃ   khandhānaṃ   vicārassa   ca   purejātapaccayena
paccayo.
     [299]    Avitakkaavicāro   dhammo   savitakkasavicārassa   dhammassa
purejātapaccayena    paccayo    ārammaṇapurejātaṃ    vatthupurejātaṃ   .
Ārammaṇapurejātaṃ:   cakkhuṃ  aniccato  dukkhato  anattato  vipassati  .pe.
Phoṭṭhabbe  ...  vatthuṃ  aniccato  dukkhato  anattato  vipassati assādeti
abhinandati   taṃ   ārabbha   rāgo   uppajjati   domanassaṃ   uppajjati .
Vatthupurejātaṃ:    vatthu   savitakkasavicārānaṃ   khandhānaṃ   purejātapaccayena
paccayo.
     [300]   Avitakkaavicāro   dhammo   avitakkavicāramattassa  dhammassa
purejātapaccayena    paccayo    ārammaṇapurejātaṃ    vatthupurejātaṃ   .
Ārammaṇapurejātaṃ:    cakkhuṃ    aniccato   dukkhato   anattato   vipassati
assādeti   abhinandati   taṃ  ārabbha  vitakko  uppajjati  .  saṅkhittaṃ .
Vatthuṃ   aniccato   dukkhato   anattato   vipassati   assādeti  abhinandati
taṃ  ārabbha  vitakko  uppajjati  .  vatthupurejātaṃ:  vatthu  avitakkavicāra-
mattānaṃ khandhānaṃ vitakkassa ca purejātapaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 41 page 1-108. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1&items=2268              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1&items=2268&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=1&items=2268              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=41&item=1&items=2268              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=41&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12713              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12713              Contents of The Tipitaka Volume 41 http://84000.org/tipitaka/read/?index_41

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :