ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                      Ācayagāmittikaṃ
                         paṭiccavāro
     [1016]   Ācayagāmiṃ  dhammaṃ  paṭicca  ācayagāmi  dhammo  uppajjati
hetupaccayā   ācayagāmiṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  dve
khandhe  paṭicca  dve  khandhā  .  ācayagāmiṃ  dhammaṃ  paṭicca nevācayagāmi-
nāpacayagāmi    dhammo    uppajjati   hetupaccayā   ācayagāmī   khandhe
paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  .  ācayagāmiṃ  dhammaṃ  paṭicca  ācayagāmi  ca
nevācayagāmināpacayagāmi     ca     dhammā    uppajjanti    hetupaccayā
ācayagāmiṃ   ekaṃ   khandhaṃ   paṭicca   tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ
dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.
     [1017]   Apacayagāmiṃ  dhammaṃ  paṭicca  apacayagāmi  dhammo  uppajjati
hetupaccayā  apacayagāmiṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe
paṭicca  dve  khandhā  .  apacayagāmiṃ  dhammaṃ paṭicca nevācayagāmināpacayagāmi
dhammo   uppajjati  hetupaccayā  apacayagāmī  khandhe  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ  .  apacayagāmiṃ  dhammaṃ  paṭicca  apacayagāmi  ca nevācayagāmināpacayagāmi
ca  dhammā  uppajjanti  hetupaccayā  apacayagāmiṃ  ekaṃ  khandhaṃ  paṭicca tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   paṭicca   dve  khandhā
cittasamuṭṭhānañca rūpaṃ.
     [1018]       Nevācayagāmināpacayagāmiṃ       dhammaṃ      paṭicca
Nevācayagāmināpacayagāmi   dhammo   uppajjati  hetupaccayā  nevācayagāmi-
nāpacayagāmiṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā cittasamuṭṭhānañca rūpaṃ dve
khandhe  ...  paṭisandhikkhaṇe  nevācayagāmināpacayagāmiṃ  ekaṃ  khandhaṃ  paṭicca
tayo  khandhā  kaṭattā  ca  rūpaṃ  dve  khandhe  ...  khandhe  paṭicca vatthu
vatthuṃ   paṭicca   khandhā   ekaṃ   mahābhūtaṃ  paṭicca  tayo  mahābhūtā  dve
mahābhūte   paṭicca   dve   mahābhūtā   mahābhūte   paṭicca  cittasamuṭṭhānaṃ
rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
     [1019]   Ācayagāmiñca  nevācayagāmināpacayagāmiñca  dhammaṃ  paṭicca
nevācayagāmināpacayagāmi    dhammo   uppajjati   hetupaccayā   ācayagāmī
khandhe   ca   mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  .  apacayagāmiñca
nevācayagāmināpacayagāmiñca    dhammaṃ    paṭicca    nevācayagāmināpacayagāmi
dhammo   uppajjati   hetupaccayā   apacayagāmī   khandhe  ca  mahābhūte  ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1020]   Ācayagāmiṃ  dhammaṃ  paṭicca  ācayagāmi  dhammo  uppajjati
ārammaṇapaccayā    ācayagāmiṃ    ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
dve khandhe ....
     [1021]   Apacayagāmiṃ  dhammaṃ  paṭicca  apacayagāmi  dhammo  uppajjati
ārammaṇapaccayā    apacayagāmiṃ    ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
dve khandhe ....
     [1022]       Nevācayagāmināpacayagāmiṃ       dhammaṃ      paṭicca
Nevācayagāmināpacayagāmi      dhammo      uppajjati     ārammaṇapaccayā
nevācayagāmināpacayagāmiṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   dve
khandhe paṭicca ... Paṭisandhikkhaṇe vatthuṃ paṭicca khandhā.
     [1023]   Ācayagāmiṃ  dhammaṃ  paṭicca  ācayagāmi  dhammo  uppajjati
adhipatipaccayā  tīṇi  .  ...  apacayagāmi  dhammo ... Adhipatipaccayā tīṇi.
Nevācayagāmināpacayagāmiṃ     dhammaṃ     paṭicca    nevācayagāmināpacayagāmi
dhammo  ...  ekaṃ  .  paṭisandhi  natthi  .  ekaṃ  mahābhūtaṃ  paṭicca  tayo
mahābhūtā   .pe.   mahābhūte  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  upādārūpaṃ .
Ācayagāmiñca   nevācayagāmināpacayagāmiñca   dhammaṃ  paṭicca  nevācayagāmi-
nāpacayagāmi    dhammo   uppajjati   adhipatipaccayā   ācayagāmī   khandhe
ca    mahābhūte   ca   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   apacayagāmiñca
nevācayagāmināpacayagāmiñca    dhammaṃ    paṭicca    nevācayagāmināpacayagāmi
dhammo   ...   adhipatipaccayā   apacayagāmī   khandhe   ca   mahābhūte  ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1024]   Ācayagāmiṃ   dhammaṃ   paṭicca   ācayagāmi  dhammo  ...
Anantarapaccayā    samanantarapaccayā   sahajātapaccayā   sabbepi   mahābhūtā
kātabbā     .    aññamaññapaccayā    cittasamuṭṭhānampi    kaṭattārūpampi
upādārūpampi   natthi  .  nissayapaccayā  upanissayapaccayā  purejātapaccayā
āsevanapaccayā      kammapaccayā      vipākapaccayā     āhārapaccayā
indriyapaccayā      jhānapaccayā      maggapaccayā      sampayuttapaccayā
Vippayuttapaccayā       atthipaccayā       natthipaccayā      vigatapaccayā
avigatapaccayā.
     [1025]    Hetuyā    nava   ārammaṇe   tīṇi   adhipatiyā   nava
anantare    tīṇi    samanantare    tīṇi    sahajāte    nava   aññamaññe
tīṇi   nissaye   nava   upanissaye   tīṇi   purejāte   tīṇi   āsevane
tīṇi    kamme    nava    vipāke    ekaṃ   āhāre   nava   indriye
nava    jhāne    nava    magge    nava   sampayutte   tīṇi   vippayutte
nava   atthiyā   nava   natthiyā   tīṇi   vigate   tīṇi   avigate  nava .
Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1026]   Ācayagāmiṃ  dhammaṃ  paṭicca  ācayagāmi  dhammo  uppajjati
nahetupaccayā     vicikicchāsahagate    uddhaccasahagate    khandhe    paṭicca
vicikicchāsahagato uddhaccasahagato moho.
     [1027]   Nevācayagāmināpacayagāmiṃ   dhammaṃ  paṭicca  nevācayagāmi-
nāpacayagāmi  dhammo  ...  nahetupaccayā ahetukaṃ nevācayagāmināpacayagāmiṃ
ekaṃ    khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve
khandhe   ...   ahetukapaṭisandhikkhaṇe  khandhe  paṭicca  vatthu  vatthuṃ  paṭicca
khandhā  ekaṃ  mahābhūtaṃ  ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ
... Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca.
     [1028]    Ācayagāmiṃ   dhammaṃ   paṭicca   nevācayagāmināpacayagāmi
Dhammo  ...  naārammaṇapaccayā  ācayagāmī  khandhe  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ  .  apacayagāmiṃ  dhammaṃ  paṭicca  nevācayagāmināpacayagāmi  dhammo  ...
Naārammaṇapaccayā apacayagāmī khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1029]   Nevācayagāmināpacayagāmiṃ   dhammaṃ  paṭicca  nevācayagāmi-
nāpacayagāmi   dhammo   ...  naārammaṇapaccayā  nevācayagāmināpacayagāmī
khandhe    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   khandhe   paṭicca
vatthu  ekaṃ  mahābhūtaṃ  ...  bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ
... Asaññasattānaṃ ....
     [1030]   Ācayagāmiñca  nevācayagāmināpacayagāmiñca  dhammaṃ  paṭicca
nevācayagāmināpacayagāmi   dhammo   ...   naārammaṇapaccayā   ācayagāmī
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1031]   Apacayagāmiñca  nevācayagāmināpacayagāmiñca  dhammaṃ  paṭicca
nevācayagāmināpacayagāmi   dhammo   ...   naārammaṇapaccayā   apacayagāmī
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1032]    Ācayagāmiṃ    dhammaṃ    paṭicca    ācayagāmi   dhammo
uppajjati   naadhipatipaccayā  tīṇi  .  apacayagāmiṃ  dhammaṃ  paṭicca  apacayagāmi
dhammo   uppajjati  naadhipatipaccayā  apacayagāmī  khandhe  paṭicca  apacayagāmi
adhipati  .  nevācayagāmināpacayagāmiṃ  dhammaṃ  paṭicca nevācayagāmināpacayagāmi
dhammo       ...       naadhipatipaccayā       nevācayagāmināpacayagāmiṃ
Ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānaṃ  rūpaṃ  dve  khandhe ...
Paṭisandhikkhaṇe   khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā   ekaṃ
mahābhūtaṃ ... Bāhiraṃ .... Saṅkhittaṃ. Asaññasattānaṃ ekaṃ mahābhūtaṃ ....
     [1033]   Ācayagāmiñca  nevācayagāmināpacayagāmiñca  dhammaṃ  paṭicca
nevācayagāmināpacayagāmi    dhammo    ...   naadhipatipaccayā   ācayagāmī
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1034]    Ācayagāmiṃ   dhammaṃ   paṭicca   nevācayagāmināpacayagāmi
dhammo    ...   naanantarapaccayā   nasamanantarapaccayā   naaññamaññapaccayā
naupanissayapaccayā   napurejātapaccayā   kusalattikasadisā   satta  pañhā .
Napacchājātapaccayā.
     [1035]   Ācayagāmiṃ  dhammaṃ  paṭicca  ācayagāmi  dhammo  uppajjati
naāsevanapaccayā  tīṇi  .  apacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmi
dhammo      uppajjati      naāsevanapaccayā     apacayagāmī     khandhe
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .  nevācayagāmināpacayagāmiṃ  dhammaṃ  paṭicca
nevācayagāmināpacayagāmi  dhammo  ...  naāsevanapaccayā  ekā pañhā.
Sabbe mahābhūtā kātabbā.
     [1036]   Ācayagāmiñca  nevācayagāmināpacayagāmiñca  dhammaṃ  paṭicca
nevācayagāmināpacayagāmi   dhammo   ...   naāsevanapaccayā   ācayagāmī
khandhe   ca   mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  .  ācayagāmiñca
nevācayagāmināpacayagāmiñca    dhammaṃ    paṭicca    nevācayagāmināpacayagāmi
Dhammo  uppajjati  naāsevanapaccayā  apacayagāmī  khandhe  ca  mahābhūte  ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1037]   Ācayagāmiṃ  dhammaṃ  paṭicca  ācayagāmi  dhammo  uppajjati
nakammapaccayā   ācayagāmī   khandhe   paṭicca   ācayagāmi   cetanā  .
Apacayagāmiṃ   dhammaṃ   paṭicca   apacayagāmi   dhammo   ...   nakammapaccayā
apacayagāmī  khandhe  paṭicca  apacayagāmi  cetanā. Nevācayagāmināpacayagāmiṃ
dhammaṃ   paṭicca   nevācayagāmināpacayagāmi   dhammo   ...   nakammapaccayā
nevācayagāmināpacayagāmī     khandhe    paṭicca    nevācayagāmināpacayagāmi
cetanā   bāhiraṃ   ...   āhārasamuṭṭhānaṃ   ...   utusamuṭṭhānaṃ   ekaṃ
mahābhūtaṃ ....
     [1038]   Ācayagāmiṃ  dhammaṃ  paṭicca  ācayagāmi  dhammo  uppajjati
navipākapaccayā    paripuṇṇaṃ    paṭisandhi   natthi   .pe.   naāhārapaccayā
naindriyapaccayā     najhānapaccayā     namaggapaccayā    nasampayuttapaccayā
navippayuttapaccayā tīṇi. Nonatthipaccayā novigatapaccayā.
     [1039]   Nahetuyā   dve   naārammaṇe   pañca  naadhipatiyā  cha
naanantare     pañca     nasamanantare     pañca    naaññamaññe    pañca
naupanissaye     pañca     napurejāte    satta    napacchājāte    nava
naāsevane   satta   nakamme   tīṇi   navipāke   nava  naāhāre  ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  pañca
navippayutte    tīṇi   nonatthiyā   pañca   novigate   pañca   .   evaṃ
Gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1040]   Hetupaccayā   naārammaṇe  pañca  ...  naadhipatiyā  cha
naanantare     pañca     nasamanantare     pañca    naaññamaññe    pañca
naupanissaye   pañca   napurejāte  satta  napacchājāte  nava  naāsevane
satta   nakamme   tīṇi   navipāke   nava  nasampayutte  pañca  navippayutte
tīṇi nonatthiyā pañca novigate pañca. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1041]   Nahetupaccayā  ārammaṇe  dve  ...  anantare  dve
samanantare  dve  sahajāte  dve aññamaññe nissaye purejāte āsevane
kamme  dve  vipāke  ekaṃ  āhāre  dve  indriye dve jhāne dve
magge   ekaṃ   sampayutte   dve  vippayutte  atthiyā  natthiyā  vigate
avigate dve. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                      Paṭiccavāro.
                Sahajātavāro paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 41 page 323-330. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1016&items=26              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1016&items=26&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=1016&items=26              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=41&item=1016&items=26              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=41&i=1016              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12730              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12730              Contents of The Tipitaka Volume 41 http://84000.org/tipitaka/read/?index_41

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :