ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
     [114]   Savitakkasavicāraṃ   dhammaṃ  saṃsaṭṭho  savitakkasavicāro  dhammo
uppajjati   hetupaccayā   savitakkasavicāraṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā  tayo
khandhā   dve  khandhe  ...  paṭisandhikkhaṇe ... .  Savitakkasavicāraṃ  dhammaṃ
saṃsaṭṭho  avitakkavicāramatto  dhammo  ...  savitakkasavicāre khandhe saṃsaṭṭho
vitakko    paṭisandhikkhaṇe    .pe.    savitakkasavicāraṃ    dhammaṃ   saṃsaṭṭho
savitakkasavicāro  ca  avitakkavicāramatto ca dhammā ... Savitakkasavicāraṃ ekaṃ
khandhaṃ saṃsaṭṭhā tayo khandhā vitakko ca dve khandhe ... Paṭisandhikkhaṇe .pe.
     [115] Avitakkavicāramattaṃ  dhammaṃ  saṃsaṭṭho  avitakkavicāramatto dhammo
uppajjati  hetupaccayā  avitakkavicāramattaṃ  ekaṃ  khandhaṃ saṃsaṭṭhā tayo khandhā
dve  khandhe ...  paṭisandhikkhaṇe ... .  Avitakkavicāramattaṃ  dhammaṃ  saṃsaṭṭho
savitakkasavicāro   dhammo   ...  vitakkaṃ  saṃsaṭṭhā  savitakkasavicārā khandhā
paṭisandhikkhaṇe  ...  .  avitakkavicāramattaṃ  dhammaṃ  saṃsaṭṭho avitakkaavicāro
dhammo  ...  avitakkavicāramatte  khandhe  saṃsaṭṭho  vicāro  paṭisandhikkhaṇe
avitakkavicāramatte khandhe saṃsaṭṭho vicāro.
     {115.1} Avitakkavicāramattaṃ  dhammaṃ  saṃsaṭṭho  avitakkavicāramatto  ca
avitakkaavicāro ca dhammā ... Avitakkavicāramattaṃ ekaṃ khandhaṃ saṃsaṭṭhā  tayo khandhā
vicāro  ca  dve  khandhe  ...  paṭisandhikkhaṇe ... .  Avitakkaavicāraṃ dhammaṃ saṃsaṭṭho
avitakkaavicāro  dhammo  uppajjati  hetupaccayā  avitakkaavicāraṃ ekaṃ khandhaṃ

--------------------------------------------------------------------------------------------- page49.

Saṃsaṭṭhā tayo khandhā dve khandhe saṃsaṭṭhā paṭisandhikkhaṇe .... Avitakkaavicāraṃ dhammaṃ saṃsaṭṭho avitakkavicāramatto dhammo ... vicāraṃ saṃsaṭṭhā avitakka- vicāramattā khandhā paṭisandhikkhaṇe vicāraṃ saṃsaṭṭhā. [115] Avitakkavicāramattañca avitakkaavicārañca dhammaṃ saṃsaṭṭho avitakkavicāramatto dhammo ... avitakkavicāramattaṃ ekaṃ khandhañca vicārañca saṃsaṭṭhā tayo khandhā dve khandhe .pe. Paṭisandhikkhaṇe .... Savitakkasavicārañca avitakkavicāramattañca dhammaṃ saṃsaṭṭho savitakkasavicāro dhammo uppajjati hetupaccayā savitakkasavicāraṃ ekaṃ khandhañca vitakkañca saṃsaṭṭhā tayo khandhā dve khandhe ca vitakkañca paṭisandhikkhaṇe .... Hetupaccayaṃ anumajjantena sabbe paccayā vitthāretabbā. [116] Hetuyā ekādasa ārammaṇe adhipatiyā anantare samanantare sahajāte aññamaññe nissaye upanissaye purejāte āsevane kamme vipāke āhāre indriye jhāne magge sampayutte vippayutte atthiyā natthiyā vigate avigate sabbattha ekādasa. Anulomaṃ. Paccanīyaṃ kātabbaṃ asammohantena [117] Nahetuyā cha naadhipatiyā ekādasa napurejāte ekādasa napacchājāte ekādasa naāsevane ekādasa nakamme satta

--------------------------------------------------------------------------------------------- page50.

Navipāke ekādasa najhāne ekaṃ namagge cha navippayutte ekādasa. Paccanīyaṃ. Itare pana dvepi vārā vitthāretabbā. Sampayuttavāropi vitthāretabbo. Saṃsaṭṭhavāro niṭṭhito. Pañhāvāro


             The Pali Tipitaka in Roman Character Volume 41 page 48-50. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=114&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=114&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=114&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=41&item=114&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=41&i=114              Contents of The Tipitaka Volume 41 http://84000.org/tipitaka/read/?index_41

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :