ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                        Parittattikaṃ
                       paṭiccavāro
     [1321]  Parittaṃ  dhammaṃ  paṭicca paritto dhammo uppajjati hetupaccayā
parittaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe
...  paṭisandhikkhaṇe  parittaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā kaṭattā ca
rūpaṃ  dve  khandhe ... Khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ
paṭicca   tayo  mahābhūtā  dve  mahābhūte  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ .
Parittaṃ    dhammaṃ    paṭicca   mahaggato   dhammo   uppajjati   hetupaccayā
paṭisandhikkhaṇe   vatthuṃ  paṭicca  mahaggatā  khandhā  .  parittaṃ  dhammaṃ  paṭicca
paritto  ca  mahaggato  ca  dhammā  uppajjanti  hetupaccayā  paṭisandhikkhaṇe
vatthuṃ paṭicca mahaggatā khandhā mahābhūte paṭicca kaṭattārūpaṃ.
     [1322]  Mahaggataṃ  dhammaṃ  paṭicca  mahaggato dhammo ... Hetupaccayā
Mahaggataṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā dve khandhe ... Paṭisandhikkhaṇe
...   .   mahaggataṃ   dhammaṃ  paṭicca  paritto  dhammo  ...  hetupaccayā
mahaggate   khandhe   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  mahaggate
khandhe   paṭicca   kaṭattārūpaṃ   .   mahaggataṃ   dhammaṃ  paṭicca  paritto  ca
mahaggato   ca   dhammā  ...  hetupaccayā  mahaggataṃ  ekaṃ  khandhaṃ  paṭicca
tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe   mahaggataṃ   ekaṃ
khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe ....
     [1323]  Appamāṇaṃ  dhammaṃ paṭicca appamāṇo dhammo ... Hetupaccayā
appamāṇaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā dve khandhe .... Appamāṇaṃ
dhammaṃ  paṭicca  paritto  dhammo  ...  hetupaccayā appamāṇe khandhe paṭicca
cittasamuṭṭhānaṃ   rūpaṃ  .  appamāṇaṃ  dhammaṃ  paṭicca  paritto  ca  appamāṇo
ca  dhammā  ...  hetupaccayā  appamāṇaṃ  ekaṃ  khandhaṃ  paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     [1324]  Parittañca  appamāṇañca  dhammaṃ  paṭicca paritto dhammo ...
Hetupaccayā   appamāṇe  khandhe  ca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ.
     [1325]  Parittañca  mahaggatañca  dhammaṃ  paṭicca  paritto dhammo ...
Hetupaccayā   mahaggate   khandhe  ca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ    paṭisandhikkhaṇe    ...    .    parittañca    mahaggatañca    dhammaṃ
paṭicca   mahaggato   dhammo   ...   hetupaccayā  paṭisandhikkhaṇe  mahaggataṃ
Ekaṃ   khandhañca   vatthuñca  paṭicca  tayo  khandhā  dve  khandhe  ... .
Parittañca    mahaggatañca   dhammaṃ   paṭicca   paritto   ca   mahaggato   ca
dhammā   ...   hetupaccayā   paṭisandhikkhaṇe   mahaggataṃ   ekaṃ   khandhañca
vatthuñca  paṭicca  tayo  khandhā  dve  khandhe  ...  mahaggate  khandhe  ca
mahābhūte ca paṭicca kaṭattārūpaṃ.
     [1326]   Parittaṃ   dhammaṃ   paṭicca   paritto   dhammo   uppajjati
ārammaṇapaccayā   parittaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  dve
khandhe   ...   paṭisandhikkhaṇe   vatthuṃ   paṭicca  khandhā  .  parittaṃ  dhammaṃ
paṭicca   mahaggato   dhammo   uppajjati   ārammaṇapaccayā   paṭisandhikkhaṇe
vatthuṃ paṭicca mahaggatā khandhā.
     [1327]  Mahaggataṃ dhammaṃ paṭicca mahaggato dhammo ... Ārammaṇapaccayā
mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Paṭisandhikkhaṇe ....
     [1328]   Appamāṇaṃ   dhammaṃ   paṭicca   appamāṇo   dhammo  ...
Ārammaṇapaccayā   appamāṇaṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  dve
khandhe ....
     [1329]  Parittañca  mahaggatañca  dhammaṃ  paṭicca mahaggato dhammo ...
Ārammaṇapaccayā    paṭisandhikkhaṇe    mahaggataṃ   ekaṃ   khandhañca   vatthuñca
paṭicca tayo khandhā dve khandhe ....
     [1330]  Parittaṃ  dhammaṃ  paṭicca  paritto  dhammo ... Adhipatipaccayā
Parittaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ
dve   khandhe   ...  ekaṃ  mahābhūtaṃ  paṭicca  tayo  mahābhūtā  mahābhūte
paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ.
     [1331]  Mahaggataṃ  dhammaṃ  paṭicca mahaggato dhammo ... Adhipatipaccayā
mahaggataṃ   ekaṃ   khandhaṃ   paṭicca   tayo  khandhā  dve  khandhe  ... .
Mahaggataṃ   dhammaṃ   paṭicca  paritto  dhammo  ...  adhipatipaccayā  mahaggate
khandhe   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  .  mahaggataṃ  dhammaṃ  paṭicca  paritto
ca   mahaggato   ca   dhammā   ...  adhipatipaccayā  mahaggataṃ  ekaṃ  khandhaṃ
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     [1332]  Appamāṇaṃ dhammaṃ paṭicca appamāṇo dhammo ... Adhipatipaccayā
appamāṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve  khandhe .... Appamāṇaṃ dhammaṃ
paṭicca   paritto  dhammo  ...  adhipatipaccayā  appamāṇe  khandhe  paṭicca
cittasamuṭṭhānaṃ   rūpaṃ  .  appamāṇaṃ  dhammaṃ  paṭicca  paritto  ca  appamāṇo
ca  dhammā  ...  adhipatipaccayā  appamāṇaṃ  ekaṃ  khandhaṃ paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     [1333]  Parittañca  appamāṇañca  dhammaṃ  paṭicca paritto dhammo ...
Adhipatipaccayā appamāṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1334]    Parittañca    mahaggatañca    dhammaṃ    paṭicca   paritto
Dhammo   ...  adhipatipaccayā  mahaggate  khandhe  ca  mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ rūpaṃ.
     [1335]   Parittaṃ   dhammaṃ   paṭicca   paritto   dhammo   uppajjati
anantarapaccayā    samanantarapaccayā   sahajātapaccayā   sabbepi   mahābhūtā
kātabbā     .    aññamaññapaccayā    nissayapaccayā    upanissayapaccayā
purejātapaccayā    tisso    pañhā    kātabbā   .   āsevanapaccayā
tisso    pañhā   kātabbā   .   kammapaccayā   vipākapaccayā   terasa
pañhā   .   āhārapaccayā   indriyapaccayā   jhānapaccayā  maggapaccayā
sampayuttapaccayā      vippayuttapaccayā      atthipaccayā     natthipaccayā
vigatapaccayā avigatapaccayā.
     [1336]   Hetuyā   terasa   ārammaṇe   pañca   adhipatiyā  nava
anantare    pañca   samanantare   pañca   sahajāte   terasa   aññamaññe
satta   nissaye   terasa   upanissaye  pañca  purejāte  tīṇi  āsevane
tīṇi  kamme  terasa  vipāke  terasa  āhāre  indriye  jhāne  magge
terasa   sampayutte   pañca  vippayutte  terasa  atthiyā  terasa  natthiyā
pañca vigate pañca avigate terasa.
                        Anulomaṃ.
     [1337]   Parittaṃ   dhammaṃ   paṭicca   paritto   dhammo   uppajjati
nahetupaccayā   ahetukaṃ   parittaṃ   ekaṃ   khandhaṃ   paṭicca   tayo  khandhā
Cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  ...  ahetukapaṭisandhikkhaṇe  khandhe
paṭicca  vatthu  vatthuṃ  paṭicca  khandhā  ekaṃ  mahābhūtaṃ  paṭicca  bāhiraṃ  ...
Āhārasamuṭṭhānaṃ    ...    utusamuṭṭhānaṃ    ...   asaññasattānaṃ   ekaṃ
mahābhūtaṃ    paṭicca    vicikicchāsahagate   uddhaccasahagate   khandhe   paṭicca
vicikicchāsahagato uddhaccasahagato moho.
     [1338]   Parittaṃ   dhammaṃ   paṭicca   paritto   dhammo   uppajjati
naārammaṇapaccayā    paritte    khandhe    paṭicca    cittasamuṭṭhānaṃ   rūpaṃ
paṭisandhikkhaṇe   paritte   khandhe   paṭicca   kaṭattārūpaṃ   khandhe   paṭicca
vatthu ekaṃ mahābhūtaṃ ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ ekaṃ mahābhūtaṃ ....
     [1339]   Mahaggataṃ   dhammaṃ   paṭicca   paritto   dhammo  uppajjati
naārammaṇapaccayā    mahaggate    khandhe    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
paṭisandhikkhaṇe mahaggate khandhe paṭicca kaṭattārūpaṃ.
     [1340]    Appamāṇaṃ   dhammaṃ   paṭicca   paritto   dhammo   ...
Naārammaṇapaccayā appamāṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1341]    Parittañca    appamāṇañca    dhammaṃ   paṭicca   paritto
dhammo     uppajjati    naārammaṇapaccayā    appamāṇe    khandhe    ca
mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1342]    Parittañca    mahaggatañca    dhammaṃ    paṭicca   paritto
dhammo     uppajjati     naārammaṇapaccayā    mahaggate    khandhe    ca
Mahābhūte   ca   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   mahaggate
khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
     [1343]   Parittaṃ   dhammaṃ   paṭicca   paritto   dhammo   uppajjati
naadhipatipaccayā   parittaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  paṭisandhikkhaṇe
khandhe  paṭicca  vatthu  vatthuṃ  paṭicca khandhā ekaṃ mahābhūtaṃ .... Saṅkhittaṃ.
Asaññasattānaṃ   .pe.  parittaṃ  dhammaṃ  paṭicca  mahaggato  dhammo  uppajjati
naadhipatipaccayā   paṭisandhikkhaṇe   vatthuṃ   paṭicca   mahaggatā   khandhā  .
Parittaṃ   dhammaṃ   paṭicca   paritto   ca  mahaggato  ca  dhammā  uppajjanti
naadhipatipaccayā    paṭisandhikkhaṇe    vatthuṃ    paṭicca    mahaggatā   khandhā
mahābhūte paṭicca kaṭattārūpaṃ.
     [1344]   Mahaggataṃ   dhammaṃ   paṭicca   mahaggato  dhammo  uppajjati
naadhipatipaccayā    mahaggate    khandhe    paṭicca   mahaggatādhipati   vipākaṃ
mahaggataṃ   ekaṃ   khandhaṃ   paṭicca  paṭisandhikkhaṇe  ...  .  mahaggataṃ  dhammaṃ
paṭicca     paritto    dhammo    uppajjati    naadhipatipaccayā    vipāke
mahaggate     khandhe    paṭicca    cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe
mahaggate   khandhe   paṭicca   kaṭattārūpaṃ   .   mahaggataṃ   dhammaṃ   paṭicca
paritto    ca    mahaggato    ca   dhammā   uppajjanti   naadhipatipaccayā
vipākaṃ   mahaggataṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ dve khandhe ... Paṭisandhikkhaṇe ....
     [1345]   Appamāṇaṃ   dhammaṃ  paṭicca  appamāṇo  dhammo  uppajjati
naadhipatipaccayā appamāṇe khandhe paṭicca appamāṇādhipati.
     [1346]    Parittañca    mahaggatañca    dhammaṃ    paṭicca   paritto
dhammo    uppajjati   naadhipatipaccayā   vipāke   mahaggate   khandhe   ca
mahābhūte   ca   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   mahaggate
khandhe   ca   mahābhūte  ca  paṭicca  kaṭattārūpaṃ  .  parittañca  mahaggatañca
dhammaṃ   paṭicca  mahaggato  dhammo  uppajjati  naadhipatipaccayā  paṭisandhikkhaṇe
mahaggataṃ  ekaṃ  khandhañca  vatthuñca  paṭicca  tayo khandhā dve khandhe ....
Parittañca   mahaggatañca   dhammaṃ  paṭicca  paritto  ca  mahaggato  ca  dhammā
uppajjanti    naadhipatipaccayā   paṭisandhikkhaṇe   mahaggataṃ   ekaṃ   khandhañca
vatthuñca  paṭicca  tayo khandhā dve khandhe ... Mahaggate khandhe ca mahābhūte
ca paṭicca kaṭattārūpaṃ.
     [1347]  Parittaṃ  dhammaṃ  paṭicca paritto dhammo ... Naanantarapaccayā
nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā.
     [1348]   Parittaṃ   dhammaṃ   paṭicca   paritto   dhammo   uppajjati
napurejātapaccayā   arūpe   parittaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā
dve  khandhe  ...  paritte  khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe
parittaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  kaṭattā  ca  rūpaṃ  dve khandhe
.pe. Sabbe mahābhūtā vitthāretabbā. Parittamūlake tisso pañhā.
     [1349]   Mahaggataṃ   dhammaṃ   paṭicca   mahaggato  dhammo  uppajjati
napurejātapaccayā  arūpe  mahaggataṃ  ekaṃ  khandhaṃ ... Paṭisandhikkhaṇe ....
Mahaggataṃ   dhammaṃ   paṭicca   paritto   dhammo   .pe.   napurejātapaccayā
mahaggate   khandhe   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  mahaggate
khandhe   paṭicca   kaṭattārūpaṃ   .   mahaggataṃ   dhammaṃ  paṭicca  paritto  ca
mahaggato   ca   dhammā   ...  napurejātapaccayā  paṭisandhikkhaṇe  mahaggataṃ
ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe ....
     [1350]   Appamāṇaṃ   dhammaṃ   paṭicca   appamāṇo   dhammo  ...
Napurejātapaccayā   arūpe   appamāṇaṃ   ekaṃ  khandhaṃ  ...  .  appamāṇaṃ
dhammaṃ   paṭicca   paritto   dhammo   ...   napurejātapaccayā  appamāṇe
khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1351]    Parittañca    appamāṇañca    dhammaṃ   paṭicca   paritto
dhammo   ...   napurejātapaccayā   appamāṇe  khandhe  ca  mahābhūte  ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1352]  Parittañca  mahaggatañca  dhammaṃ  paṭicca  paritto dhammo ...
Napurejātapaccayā  mahaggate  khandhe  ca  mahābhūte  ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ   paṭisandhikkhaṇe   ...   .   parittañca   mahaggatañca   dhammaṃ  paṭicca
mahaggato   dhammo  ...  napurejātapaccayā  paṭisandhikkhaṇe  mahaggataṃ  ekaṃ
khandhañca   vatthuñca  paṭicca  tayo  khandhā  .  parittañca  mahaggatañca  dhammaṃ
paṭicca   paritto  ca  mahaggato  ca  dhammā  uppajjanti  napurejātapaccayā
Paṭisandhikkhaṇe    mahaggataṃ    ekaṃ    khandhañca   vatthuñca   paṭicca   tayo
khandhā   dve  khandhe  ...  mahaggate  khandhe  ca  mahābhūte  ca  paṭicca
kaṭattārūpaṃ.
     [1353]   Parittaṃ   dhammaṃ   paṭicca   paritto   dhammo   uppajjati
napacchājātapaccayā    naāsevanapaccayā   parittaṃ   ekaṃ   khandhaṃ   paṭicca
tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe
khandhe  paṭicca  vatthu  vatthuṃ  paṭicca  khandhā  ekaṃ  mahābhūtaṃ . Saṅkhittaṃ.
Asaññasattānaṃ ekaṃ mahābhūtaṃ ....
     [1354]   Parittaṃ   dhammaṃ   paṭicca   mahaggato   dhammo  uppajjati
naāsevanapaccayā   paṭisandhikkhaṇe   vatthuṃ   paṭicca   mahaggatā  khandhā .
Parittaṃ    dhammaṃ    paṭicca    paritto    ca   mahaggato   dhammā   ...
Naāsevanapaccayā    paṭisandhikkhaṇe    vatthuṃ   paṭicca   mahaggatā   khandhā
mahābhūte paṭicca kaṭattārūpaṃ.
     [1355]   Mahaggataṃ   dhammaṃ   paṭicca   mahaggato  dhammo  uppajjati
naāsevanapaccayā   vipākaṃ   mahaggataṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
dve   khandhe   ...  paṭisandhikkhaṇe  mahaggataṃ  ekaṃ  khandhaṃ  paṭicca  tayo
khandhā  .  mahaggataṃ  dhammaṃ  paṭicca  paritto  dhammo ... Naāsevanapaccayā
mahaggate   khandhe   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  ... .
Mahaggataṃ  dhammaṃ  paṭicca paritto ca mahaggato ca dhammā ... Naāsevanapaccayā
vipākaṃ   mahaggataṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  cittasamuṭṭhānañca
Rūpaṃ     dve     khandhe    ...    paṭisandhikkhaṇe    mahaggataṃ    ekaṃ
khandhaṃ ....
     [1356]   Appamāṇaṃ   dhammaṃ   paṭicca   appamāṇo   dhammo  ...
Naāsevanapaccayā   vipākaṃ   appamāṇaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
dve  khandhe  paṭicca  dve  khandhā  .  appamāṇaṃ  dhammaṃ  paṭicca  paritto
dhammo  ...  naāsevanapaccayā  appamāṇe  khandhe  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ    .   appamāṇaṃ   dhammaṃ   paṭicca   paritto   ca   appamāṇo   ca
dhammā   ...   naāsevanapaccayā  vipākaṃ  appamāṇaṃ  ekaṃ  khandhaṃ  paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ.
     [1357]    Parittañca    appamāṇañca    dhammaṃ   paṭicca   paritto
dhammo   ...   naāsevanapaccayā   appamāṇe  khandhe  ca  mahābhūte  ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1358]  Parittañca  mahaggatañca  dhammaṃ  paṭicca  paritto dhammo ...
Naāsevanapaccayā  mahaggate  khandhe  ca  mahābhūte  ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ  paṭisandhikkhaṇe  mahaggate  khandhe  ca  mahābhūte ca paṭicca kaṭattārūpaṃ.
Parittañca    mahaggatañca    dhammaṃ    paṭicca    mahaggato   dhammo   ...
Naāsevanapaccayā    paṭisandhikkhaṇe   mahaggataṃ   ekaṃ   khandhañca   vatthuñca
paṭicca  tayo  khandhā  dve  khandhe  ...  .  parittañca  mahaggatañca dhammaṃ
paṭicca   paritto  ca  mahaggato  ca  dhammā  uppajjanti  naāsevanapaccayā
paṭisandhikkhaṇe     mahaggataṃ     ekaṃ     khandhañca     vatthuñca    paṭicca
Tayo   khandhā   dve  khandhe  ...  mahaggate  khandhe  ca  mahābhūte  ca
paṭicca kaṭattārūpaṃ.
     [1359]   Parittaṃ   dhammaṃ   paṭicca   paritto   dhammo   uppajjati
nakammapaccayā   paritte   khandhe  paṭicca  parittā  cetanā  bāhiraṃ  ...
Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ ....
     [1360]  Mahaggataṃ  dhammaṃ  paṭicca mahaggato dhammo ... Nakammapaccayā
mahaggate khandhe paṭicca mahaggatā cetanā.
     [1361]   Appamāṇaṃ   dhammaṃ   paṭicca   appamāṇo   dhammo  ...
Nakammapaccayā appamāṇe khandhe paṭicca appamāṇā cetanā.
     [1362]  Parittaṃ  dhammaṃ  paṭicca  paritto dhammo ... Navipākapaccayā
parittaṃ    ekaṃ    khandhaṃ    paṭicca    tayo    khandhā   cittasamuṭṭhānañca
rūpaṃ   dve   khandhe   ...   ekaṃ   mahābhūtaṃ   paṭicca  tayo  mahābhūtā
mahābhūte    paṭicca    cittasamuṭṭhānaṃ   rūpaṃ   upādārūpaṃ   bāhiraṃ   ...
Āhāra ... Utu ... Asaññasattānaṃ ekaṃ mahābhūtaṃ ....
     [1363]  Mahaggataṃ  dhammaṃ paṭicca mahaggato dhammo ... Navipākapaccayā
mahaggataṃ    ekaṃ    khandhaṃ    paṭicca    tayo   khandhā   cittasamuṭṭhānañca
rūpaṃ  dve  khandhe  ...  .  mahaggataṃ  dhammaṃ  paṭicca  paritto dhammo ...
Navipākapaccayā    mahaggate   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .
Mahaggataṃ   dhammaṃ   paṭicca   paritto  ca  mahaggato  ca  dhammā  uppajjanti
navipākapaccayā  mahaggataṃ  ekaṃ  khandhaṃ  paṭicca  tayo khandhā cittasamuṭṭhānañca
Rūpaṃ dve khandhe ....
     [1364]    Appamāṇaṃ    dhammaṃ    paṭicca    appamāṇo    dhammo
uppajjati    navipākapaccayā    appamāṇaṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā    .   appamāṇaṃ   dhammaṃ   paṭicca   paritto   dhammo   uppajjati
navipākapaccayā   appamāṇe   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .
Appamāṇaṃ    dhammaṃ    paṭicca    paritto   ca   appamāṇo   ca   dhammā
uppajjanti    navipākapaccayā   appamāṇaṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     [1365]    Parittañca    appamāṇañca    dhammaṃ   paṭicca   paritto
dhammo   uppajjati   navipākapaccayā   appamāṇe   khandhe   ca  mahābhūte
ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1366]    Parittañca    mahaggatañca    dhammaṃ    paṭicca   paritto
dhammo   uppajjati   navipākapaccayā   mahaggate  khandhe  ca  mahābhūte  ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1367]   Parittaṃ   dhammaṃ   paṭicca   paritto   dhammo   uppajjati
naāhārapaccayā bāhiraṃ ... Utu ... Asaññasattānaṃ .... Vitthāretabbaṃ.
Naindriyapaccayā   bāhiraṃ  ...  āhāra  ...  utu  ...  asaññasattānaṃ
mahābhūte    paṭicca    rūpajīvitindriyaṃ    najhānapaccayā   pañcaviññāṇasahagataṃ
ekaṃ   khandhaṃ   ...   bāhiraṃ   ...   .   saṅkhittaṃ   .  asaññasattānaṃ
ekaṃ     mahābhūtaṃ     .pe.    sabbe    mahābhūtā    kātabbā   .
Namaggapaccayā   ahetukaṃ   parittaṃ  ekaṃ  khandhaṃ  ...  ahetukapaṭisandhikkhaṇe
ekaṃ    .    saṅkhittaṃ    .    sabbe    mahābhūtā    kātabbā   .
Nasampayuttapaccayā ....
     [1368]   ...   Navippayuttapaccayā   arūpe  parittaṃ  ekaṃ  khandhaṃ
paṭicca  tayo  khandhā  dve khandhe ... Bāhiraṃ ... Āhāra ... Utu ...
Asaññasattānaṃ   ...   .   mahaggataṃ   dhammaṃ   paṭicca   mahaggato  dhammo
uppajjati navippayuttapaccayā arūpe mahaggataṃ ekaṃ khandhaṃ ....
     [1369]   Appamāṇaṃ   dhammaṃ  paṭicca  appamāṇo  dhammo  uppajjati
navippayuttapaccayā   arūpe   appamāṇaṃ  ekaṃ  khandhaṃ  ...  nonatthipaccayā
novigatapaccayā.
     [1370]    Nahetuyā    ekaṃ   naārammaṇe   pañca   naadhipatiyā
dasa     naanantare     pañca     nasamanantare     pañca    naaññamaññe
naupanissaye    pañca    napurejāte    dvādasa   napacchājāte   terasa
naāsevane    terasa    nakamme    tīṇi   navipāke   nava   naāhāre
ekaṃ    naindriye    najhāne    namagge   ekaṃ   nasampayutte   pañca
navippayutte    tīṇi   nonatthiyā   pañca   novigate   pañca   .   evaṃ
gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1371]   Hetupaccayā  naārammaṇe  pañca  ...  naadhipatiyā  dasa
naanantare    pañca    nasamanantare    naaññamaññe   naupanissaye   pañca
Napurejāte  dvādasa  napacchājāte  terasa  naāsevane  terasa  nakamme
tīṇi    navipāke    nava    nasampayutte    pañca    navippayutte    tīṇi
nonatthiyā pañca novigate pañca. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1372]  Nahetupaccayā  ārammaṇe  ekaṃ  ...  anantare ekaṃ.
Saṅkhittaṃ. Vigate ekaṃ avigate ekaṃ. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Paṭiccavāro niṭṭhito.
               Sahajātavāropi paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 41 page 401-415. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1321&items=52              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1321&items=52&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=1321&items=52              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=41&item=1321&items=52              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=41&i=1321              Contents of The Tipitaka Volume 41 http://84000.org/tipitaka/read/?index_41

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :