ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

page458.

Pañhāvāro [1567] Parittārammaṇo dhammo parittārammaṇassa dhammassa hetupaccayena paccayo parittārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo paṭisandhikkhaṇe parittārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. [1568] Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa hetupaccayena paccayo mahaggatārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .... [1569] Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa hetupaccayena paccayo appamāṇārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. [1570] Parittārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati pubbe suciṇṇāni paccavekkhati ariyā parittārammaṇe pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti parittārammaṇe paritte khandhe aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha parittārammaṇo rāgo uppajjati domanassaṃ uppajjati cetopariyañāṇena parittārammaṇa- parittacittasamaṅgissa cittaṃ jānāti parittārammaṇā parittā khandhā

--------------------------------------------------------------------------------------------- page459.

Cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1571] Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo dibbaṃ cakkhuṃ paccavekkhati dibbaṃ sotadhātuṃ paccavekkhati parittārammaṇaṃ iddhividhañāṇaṃ paccavekkhati cetopariyañāṇaṃ ... pubbenivāsānussatiñāṇaṃ ... yathākammūpagañāṇaṃ ... Anāgataṃsañāṇaṃ paccavekkhati parittārammaṇe mahaggate khandhe aniccato ... vipassati assādeti abhinandati taṃ ārabbha mahaggatārammaṇo rāgo ... domanassaṃ uppajjati cetopariyañāṇena parittārammaṇamahaggatacittasamaṅgissa cittaṃ jānāti parittārammaṇā mahaggatā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1572] Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo .pe. viññāṇañcāyatanaṃ paccavekkhati nevasaññānāsaññāyatanaṃ paccavekkhati mahaggatārammaṇaṃ paccavekkhati cetopariyañāṇaṃ ... pubbenivāsānussatiñāṇaṃ ... yathākammūpagañāṇaṃ ... Anāgataṃsañāṇaṃ paccavekkhati mahaggatārammaṇe mahaggage khandhe aniccato ... vipassati assādeti taṃ ārabbha mahaggatārammaṇo rāgo ... domanassaṃ uppajjati cetopariyañāṇena mahaggatārammaṇa- mahaggatacittasamaṅgissa cittaṃ jānāti mahaggatārammaṇā mahaggatā

--------------------------------------------------------------------------------------------- page460.

Khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpaga- ñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1573] Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo paṭhamajjhānapaccavekkhaṇaṃ paccavekkhati nevasaññānāsaññāyatanapaccavekkhaṇaṃ paccavekkhati dibbacakkhupaccavekkhaṇaṃ paccavekkhati dibbasotadhātupaccavekkhaṇaṃ paccavekkhati iddhividhañāṇa ... Cetopariyañāṇa ... pubbenivāsānussatiñāṇa ... yathākammūpagañāṇa ... Anāgataṃsañāṇapaccavekkhaṇaṃ paccavekkhati ariyā mahaggatārammaṇe pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe mahaggatārammaṇe paritte khandhe aniccato ... vipassati assādeti abhinandati taṃ ārabbha parittārammaṇo rāgo ... Domanassaṃ uppajjati cetopariyañāṇena mahaggatārammaṇaparittacittasamaṅgissa cittaṃ jānāti mahaggatārammaṇā parittā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1574] Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa ārammaṇapaccayena paccayo ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ paccavekkhanti cetopariyañāṇena appamāṇārammaṇa- parittacittasamaṅgissa cittaṃ jānāti appamāṇārammaṇā

--------------------------------------------------------------------------------------------- page461.

Khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1575] Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo ariyā gotrabhuṃ paccavekkhanti vodānaṃ paccavekkhanti maggapaccavekkhaṇaṃ paccavekkhanti phalapaccavekkhaṇaṃ paccavekkhanti nibbānapaccavekkhaṇaṃ paccavekkhanti appamāṇārammaṇe paritte khandhe aniccato ... Vipassati cetopariyañāṇena appamāṇārammaṇa- parittacittasamaṅgissa cittaṃ jānāti appamāṇārammaṇā parittā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpaga- ñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1576] Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo ariyā appamāṇārammaṇacetopariyañāṇaṃ paccavekkhanti ... pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1577] Parittārammaṇo dhammo parittārammaṇassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati pubbe suciṇṇāni garuṃ katvā paccavekkhati parittārammaṇe paritte khandhe garuṃ katvā assādeti abhinandati taṃ

--------------------------------------------------------------------------------------------- page462.

Garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . sahajātādhipati: parittārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. [1578] Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo . ārammaṇādhipati: dibbaṃ cakkhuṃ garuṃ katvā paccavekkhati dibbaṃ sotadhātuṃ ... Parittārammaṇaṃ iddhividhañāṇaṃ cetopariyañāṇaṃ pubbenivāsānussatiñāṇaṃ yathākammūpagañāṇaṃ ... anāgataṃsañāṇaṃ paccavekkhati parittārammaṇe mahaggate khandhe garuṃ katvā assādeti taṃ garuṃ katvā mahaggatārammaṇo rāgo ... Diṭṭhi uppajjati. [1579] Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: viññāṇañcāyatanaṃ garuṃ katvā ... nevasaññā- nāsaññāyatanaṃ ... mahaggatārammaṇaṃ iddhividhañāṇaṃ ... cetopariyañāṇaṃ pubbenivāsānussatiñāṇaṃ yathākammūpagañāṇaṃ ... anāgataṃsañāṇaṃ garuṃ katvā ... mahaggatārammaṇe mahaggate khandhe garuṃ katvā assādeti taṃ garuṃ katvā mahaggatārammaṇo rāgo ... Diṭṭhi .... Sahajātādhipati: mahaggatārammaṇā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. [1580] Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa adhipatipaccayena paccayo . ārammaṇādhipati: paṭhamajjhānapaccavekkhaṇaṃ garuṃ katvā paccavekkhati anāgataṃsañāṇapaccavekkhaṇaṃ garuṃ katvā ...

--------------------------------------------------------------------------------------------- page463.

Mahaggatārammaṇe paritte khandhe garuṃ katvā assādeti taṃ garuṃ katvā parittārammaṇo rāgo ... Diṭṭhi uppajjati. [1581] Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti phalaṃ garuṃ katvā .... Sahājātādhipati: appamāṇārammaṇā adhipati sampayuttakānaṃ khandhānaṃ. [1582] Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa ... . ārammaṇādhipati: sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti vodānaṃ garuṃ katvā paccavekkhanti maggapaccavekkhaṇaṃ garuṃ katvā paccavekkhanti phalapaccavekkhaṇaṃ ... nibbānapaccavekkhaṇaṃ garuṃ katvā paccavekkhanti. [1583] Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo . ārammaṇādhipati: sekkhā appamāṇārammaṇaṃ cetopariyañāṇaṃ garuṃ katvā ... pubbenivāsānussati- ñāṇaṃ ... Anāgataṃsañāṇaṃ garuṃ katvā paccavekkhanti. [1584] Parittārammaṇo dhammo parittārammaṇassa dhammassa anantarapaccayena paccayo purimā purimā parittārammaṇā khandhā pacchimānaṃ pacchimānaṃ khandhānaṃ anantarapaccayena paccayo. [1585] Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa

--------------------------------------------------------------------------------------------- page464.

Anantarapaccayena paccayo parittārammaṇaṃ cuticittaṃ mahaggatārammaṇassa upapatticittassa anantarapaccayena paccayo parittārammaṇaṃ bhavaṅgaṃ mahaggatārammaṇāya āvajjanāya anantarapaccayena paccayo parittārammaṇā khandhā mahaggatārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. [1586] Parittārammaṇo dhammo appamāṇārammaṇassa dhammassa anantarapaccayena paccayo parittārammaṇaṃ anulomaṃ gotrabhussa anulomaṃ vodānassa anulomaṃ phalasamāpattiyā anantarapaccayena paccayo. [1587] Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa anantarapaccayena paccayo purimā purimā mahaggatārammaṇā khandhā pacchimānaṃ pacchimānaṃ khandhānaṃ anantarapaccayena paccayo. [1588] Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa anantarapaccayena paccayo mahaggatārammaṇaṃ cuticittaṃ parittārammaṇassa upapatticittassa anantarapaccayena paccayo mahaggatārammaṇaṃ bhavaṅgaṃ parittārammaṇāya āvajjanāya anantarapaccayena paccayo mahaggatārammaṇā khandhā parittārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. [1589] Mahaggatārammaṇo dhammo appamāṇārammaṇassa dhammassa anantarapaccayena paccayo mahaggatārammaṇaṃ anulomaṃ gotrabhussa

--------------------------------------------------------------------------------------------- page465.

Anulomaṃ vodānassa anulomaṃ phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. [1590] Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa anantarapaccayena paccayo purimā purimā appamāṇārammaṇā khandhā pacchimānaṃ pacchimānaṃ appamāṇārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo gotrabhu maggassa vodānaṃ maggassa maggo phalassa phalaṃ phalassa anantarapaccayena paccayo. [1591] Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa anantarapaccayena paccayo maggapaccavekkhaṇā parittārammaṇassa vuṭṭhānassa phalapaccavekkhaṇaṃ parittārammaṇassa vuṭṭhānassa nibbānapaccavekkhaṇaṃ parittārammaṇassa vuṭṭhānassa appamāṇārammaṇaṃ cetopariyañāṇaṃ parittārammaṇassa vuṭṭhānassa pubbenivāsānussatiñāṇaṃ parittārammaṇassa vuṭṭhānassa anāgataṃsañāṇaṃ parittārammaṇassa vuṭṭhānassa phalaṃ parittārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. [1592] Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa anantarapaccayena paccayo maggapaccavekkhaṇaṃ mahaggatārammaṇassa vuṭṭhānassa phalapaccavekkhaṇā mahaggatārammaṇassa ... Nibbānapaccavekkhaṇā mahaggatārammaṇassa ... phalaṃ mahaggatārammaṇassa vuṭṭhānassa anantarapaccayena paccayo.

--------------------------------------------------------------------------------------------- page466.

[1593] Parittārammaṇo dhammo parittārammaṇassa dhammassa samanantarapaccayena paccayo anantarasadisaṃ. [1594] Parittārammaṇo dhammo parittārammaṇassa dhammassa sahajātapaccayena paccayo aññamaññapaccayena paccayo nissayapaccayena paccayo tīṇi paṭiccavārasadisā kātabbā . upanissayapaccaye ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: parittārammaṇaṃ saddhaṃ upanissāya dānaṃ deti sīlaṃ ... Uposathakammaṃ ... parittārammaṇaṃ jhānaṃ uppādeti vipassanaṃ ... Abhiññaṃ ... samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti parittārammaṇaṃ sīlaṃ ... paññaṃ rāgaṃ dosaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ kāyikaṃ sukhaṃ ... kāyikaṃ dukkhaṃ upanissāya dānaṃ deti sīlaṃ ... Uposathakammaṃ ... parittārammaṇaṃ jhānaṃ uppādeti vipassanaṃ ... Abhiññaṃ ... Samāpattiṃ uppādeti pāṇaṃ hanati saṅghaṃ bhindati parittārammaṇā saddhā ... Paññā rāgo patthanā kāyikaṃ sukhaṃ ... kāyikaṃ dukkhaṃ parittārammaṇāya saddhāya paññāya rāgassa patthanāya kāyikassa sukhassa kāyikassa dukkhassa upanissayapaccayena paccayo. [1595] Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: parittārammaṇaṃ saddhaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ uppādeti vipassanaṃ ... abhiññaṃ ... samāpattiṃ

--------------------------------------------------------------------------------------------- page467.

Uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti parittārammaṇaṃ sīlaṃ ... Paññaṃ rāgaṃ patthanaṃ kāyikaṃ sukhaṃ ... kāyikaṃ dukkhaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ uppādeti vipassanaṃ ... abhiññaṃ ... samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti parittārammaṇā saddhā ... Kāyikaṃ sukhaṃ ... kāyikaṃ dukkhaṃ mahaggatārammaṇāya saddhāya paññāya rāgassa patthanāya upanissayapaccayena paccayo. [1596] Parittārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: parittārammaṇaṃ saddhaṃ upanissāya appamāṇārammaṇaṃ jhānaṃ uppādeti maggaṃ ... Abhiññaṃ ... Samāpattiṃ uppādeti parittārammaṇaṃ sīlaṃ ... paññaṃ rāgaṃ kāyikaṃ sukhaṃ ... kāyikaṃ dukkhaṃ upanissāya appamāṇārammaṇaṃ jhānaṃ uppādeti maggaṃ ... abhiññaṃ ... samāpattiṃ uppādeti parittārammaṇā saddhā ... kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ appamāṇārammaṇāya saddhāya paññāya upanissayapaccayena paccayo. [1597] Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: mahaggatārammaṇaṃ saddhaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ uppādeti vipassanaṃ ... abhiññaṃ ... Samāpattiṃ ... mānaṃ ... diṭṭhiṃ gaṇhāti mahaggatārammaṇaṃ sīlaṃ ... Paññaṃ ... Rāgaṃ ... Patthanaṃ upanissāya ... Mahaggatārammaṇaṃ jhānaṃ ... Diṭṭhiṃ

--------------------------------------------------------------------------------------------- page468.

Gaṇhāti mahaggatārammaṇā saddhā ... paññā ... Rāgo ... Patthanā mahaggatārammaṇāya saddhāya patthanāya upanissayapaccayena paccayo. [1598] Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: mahaggatārammaṇaṃ saddhaṃ upanissāya dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti parittārammaṇaṃ jhānaṃ ... vipassanaṃ ... abhiññaṃ ... Samāpattiṃ ... Mānaṃ jappeti diṭṭhiṃ gaṇhāti mahaggatārammaṇaṃ sīlaṃ ... patthanaṃ upanissāya dānaṃ deti ... Diṭṭhiṃ gaṇhāti mahaggatārammaṇā saddhā ... patthanā parittārammaṇāya saddhāya patthanāya kāyikassa sukhassa kāyikassa dukkhassa upanissayapaccayena paccayo. [1599] Mahaggatārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: mahaggatārammaṇaṃ saddhaṃ upanissāya appamāṇārammaṇaṃ jhānaṃ ... maggaṃ ... abhiññaṃ ... Samāpattiṃ uppādeti mahaggatārammaṇaṃ sīlaṃ ... patthanaṃ upanissāya appamāṇārammaṇaṃ jhānaṃ ... samāpattiṃ uppādeti mahaggatārammaṇā saddhā ... patthanā appamāṇārammaṇāya saddhāya paññāya upanissayapaccayena paccayo. [1600] Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo

--------------------------------------------------------------------------------------------- page469.

Anantarūpanissayo pakatūpanissayo . pakatūpanissayo: appamāṇārammaṇaṃ saddhaṃ upanissāya appamāṇārammaṇaṃ jhānaṃ ... maggaṃ ... abhiññaṃ ... Samāpattiṃ uppādeti appamāṇārammaṇaṃ sīlaṃ ... paññaṃ upanissāya appamāṇārammaṇaṃ jhānaṃ ... maggaṃ ... samāpattiṃ uppādeti appamāṇārammaṇā saddhā ... paññā appamāṇārammaṇāya saddhāya paññāya phalasamāpattiyā upanissayapaccayena paccayo. [1601] Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: appamāṇārammaṇaṃ saddhaṃ upanissāya dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti parittārammaṇaṃ jhānaṃ uppādeti vipassanaṃ ... Abhiññaṃ ... Samāpattiṃ uppādeti appamāṇārammaṇaṃ sīlaṃ ... paññaṃ upanissāya dānaṃ deti ... samāpattiṃ uppādeti appamāṇārammaṇā saddhā ... paññā parittārammaṇāya saddhāya paññāya kāyikassa sukhassa kāyikassa dukkhassa upanissayapaccayena paccayo. [1602] Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: appamāṇārammaṇaṃ saddhaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ ... vipassanaṃ ... abhiññaṃ ... Samāpattiṃ uppādeti appamāṇārammaṇaṃ sīlaṃ ... paññaṃ upanissāya

--------------------------------------------------------------------------------------------- page470.

Mahaggatārammaṇaṃ jhānaṃ ... vipassanaṃ ... abhiññaṃ ... samāpattiṃ uppādeti appamāṇārammaṇā saddhā ... paññā mahaggatārammaṇāya saddhāya paññāya upanissayapaccayena paccayo. [1603] Parittārammaṇo dhammo parittārammaṇassa dhammassa āsevanapaccayena paccayo purimā purimā parittārammaṇā khandhā pacchimānaṃ pacchimānaṃ parittārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. [1604] Parittārammaṇo dhammo appamāṇārammaṇassa dhammassa āsevanapaccayena paccayo parittārammaṇaṃ anulomaṃ gotrabhussa anulomaṃ vodānassa āsevanapaccayena paccayo. [1605] Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa āsevanapaccayena paccayo purimā purimā mahaggatārammaṇā khandhā pacchimānaṃ pacchimānaṃ mahaggatārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. [1606] Mahaggatārammaṇo dhammo appamāṇārammaṇassa dhammassa āsevanapaccayena paccayo mahaggatārammaṇaṃ anulomaṃ gotrabhussa anulomaṃ vodānassa āsevanapaccayena paccayo. [1607] Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa āsevanapaccayena paccayo purimā purimā appamāṇārammaṇā khandhā pacchimānaṃ pacchimānaṃ appamāṇārammaṇānaṃ khandhānaṃ

--------------------------------------------------------------------------------------------- page471.

Āsevanapaccayena paccayo gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo. [1608] Parittārammaṇo dhammo parittārammaṇassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: parittārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nānākhaṇikā: parittārammaṇā cetanā vipākānaṃ parittārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. [1609] Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: mahaggatārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nānākhaṇikā: mahaggatārammaṇā cetanā vipākānaṃ mahaggatārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. [1610] Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa kammapaccayena paccayo . nānākhaṇikā: mahaggatārammaṇā cetanā vipākānaṃ parittārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. [1611] Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: appamāṇārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nānākhaṇikā: appamāṇārammaṇā cetanā vipākānaṃ appamāṇārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.

--------------------------------------------------------------------------------------------- page472.

[1612] Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa kammapaccayena paccayo . nānākhaṇikā: appamāṇārammaṇā cetanā vipākānaṃ parittārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. [1613] Parittārammaṇo dhammo parittārammaṇassa dhammassa vipākapaccayena paccayo āhārapaccayena paccayo indriyapaccayena paccayo jhānapaccayena paccayo maggapaccayena paccayo sampayuttapaccayena paccayo atthipaccayena paccayo natthipaccayena paccayo vigatapaccayena paccayo avigatapaccayena paccayo. [1614] Hetuyā tīṇi ārammaṇe satta adhipatiyā satta anantare nava samanantare nava sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye nava āsevane pañca kamme pañca vipāke tīṇi āhāre tīṇi indriye jhāne magge sampayutte atthiyā tīṇi natthiyā nava vigate nava avigate tīṇi. Evaṃ gaṇetabbaṃ. Anulomaṃ. [1615] Parittārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [1616] Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo.

--------------------------------------------------------------------------------------------- page473.

[1617] Parittārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo. [1618] Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo. [1619] Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [1620] Mahaggatārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo. [1621] Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo. [1622] Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [1623] Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo. [1624] Nahetuyā nava naārammaṇe nava naadhipatiyā nava naanantare nava nasamanantare nava nasahajāte nava naaññamaññe

--------------------------------------------------------------------------------------------- page474.

Nava nanissaye nava naupanissaye satta napurejāte nava napacchājāte nava naāsevane nava . saṅkhittaṃ . namagge nava nasampayutte nava navippayutte nava noatthiyā nava nonatthiyā nava novigate nava noavigate nava. Evaṃ gaṇetabbaṃ. Paccanīyaṃ. [1625] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā naanantare nasamanantare naupanissaye napurejāte napacchājāte naāsevane tīṇi. Saṅkhittaṃ . namagge navippayutte nonatthiyā novigate tīṇi . evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ. [1626] Nahetupaccayā ārammaṇe satta ... adhipatiyā satta anantare nava samanantare nava sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye nava āsevane pañca kamme pañca vipāke tīṇi . saṅkhittaṃ . sampayutte tīṇi atthiyā tīṇi natthiyā nava vigate nava avigate tīṇi. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ. Parittārammaṇattikaṃ terasamaṃ niṭṭhitaṃ --------


             The Pali Tipitaka in Roman Character Volume 41 page 458-474. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1567&items=60&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1567&items=60&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=1567&items=60&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=41&item=1567&items=60&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=41&i=1567              Contents of The Tipitaka Volume 41 http://84000.org/tipitaka/read/?index_41

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :