ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                      Saṃsaṭṭhavāro
     [1667]   Micchattaniyataṃ   dhammaṃ   saṃsaṭṭho   micchattaniyato   dhammo
uppajjati    hetupaccayā   micchattaniyataṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo
khandhā dve khandhe ....
     [1668]  Sammattaniyataṃ  dhammaṃ  saṃsaṭṭho  sammattaniyato  dhammo  ...

--------------------------------------------------------------------------------------------- page485.

Hetupaccayā sammattaniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe .... [1669] Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo ... Hetupaccayā aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe .pe. Paṭisandhikkhaṇe .... [1670] Micchattaniyataṃ dhammaṃ saṃsaṭṭho micchattaniyato dhammo ... Ārammaṇapaccayā. Saṅkhittaṃ. Avigatapaccayā. [1671] Hetuyā tīṇi ārammaṇe tīṇi . saṅkhittaṃ . kamme tīṇi vipāke ekaṃ āhāre tīṇi avigate tīṇi. Evaṃ gaṇetabbaṃ. Anulomaṃ. [1672] Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo ... Nahetupaccayā ahetukaṃ aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... Ahetukapaṭisandhikkhaṇe .... [1673] Micchattaniyataṃ dhammaṃ saṃsaṭṭho micchattaniyato dhammo uppajjati naadhipatipaccayā micchattaniyate khandhe saṃsaṭṭho micchattaniyatā adhipati. [1674] Sammattaniyataṃ dhammaṃ saṃsaṭṭho sammattaniyato dhammo ... Naadhipatipaccayā sammattaniyate khandhe saṃsaṭṭho sammattaniyatā adhipati.

--------------------------------------------------------------------------------------------- page486.

[1675] Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo ... Naadhipatipaccayā aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... Paṭisandhikkhaṇe .... [1676] Sammattaniyataṃ dhammaṃ saṃsaṭṭho sammattaniyato dhammo ... Napurejātapaccayā arūpe sammattaniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe .... [1677] Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo ... Napurejātapaccayā arūpe aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... Paṭisandhikkhaṇe .... [1678] Micchattaniyataṃ dhammaṃ saṃsaṭṭho micchattaniyato dhammo ... Napacchājātapaccayā paripuṇṇaṃ. [1679] Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo ... Naāsevanapaccayā aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā ... Dve khandhe ... Paṭisandhikkhaṇe .... [1680] Micchattaniyataṃ dhammaṃ saṃsaṭṭho micchattaniyato dhammo ... Nakammapaccayā navipākapaccayā. [1681] Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo ... Najhānapaccayā pañcaviññāṇaṃ. Namaggapaccayā ahetukaṃ aniyataṃ .... [1682] Sammattaniyataṃ dhammaṃ saṃsaṭṭho sammattaniyato dhammo ... Navippayuttapaccayā arūpe sammattaniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ....

--------------------------------------------------------------------------------------------- page487.

[1683] Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo ... Navippayuttapaccayā arūpe aniyataṃ ekaṃ khandhaṃ ... Dve khandhe .... [1684] Nahetuyā ekaṃ naadhipatiyā tīṇi napurejāte dve napacchājāte tīṇi naāsevane ekaṃ nakamme tīṇi navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte dve . evaṃ gaṇetabbaṃ. Paccanīyaṃ. [1685] Hetupaccayā naadhipatiyā tīṇi ... napurejāte dve napacchājāte tīṇi naāsevane ekaṃ nakamme tīṇi navipāke tīṇi navippayutte dve. Evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ. [1686] Nahetupaccayā ārammaṇe ekaṃ ... anantare ekaṃ. Saṅkhittaṃ. Avigate ekaṃ. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ. Sampayuttavāro saṃsaṭṭhavārasadiso.


             The Pali Tipitaka in Roman Character Volume 41 page 484-487. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1667&items=20&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1667&items=20&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=1667&items=20&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=41&item=1667&items=20&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=41&i=1667              Contents of The Tipitaka Volume 41 http://84000.org/tipitaka/read/?index_41

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :