Pañhāvāro
[2142] Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa
hetupaccayena paccayo ajjhattārammaṇā hetū sampayuttakānaṃ
khandhānaṃ hetupaccayena paccayo paṭisandhikkhaṇe ajjhattārammaṇā
hetū sampayuttakānaṃ khandhānaṃ.
[2143] Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa
hetupaccayena paccayo bahiddhārammaṇā hetū ... Paṭisandhikkhaṇe ....
[2144] Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa
ārammaṇapaccayena paccayo ajjhattārammaṇaṃ viññāṇañcāyatanaṃ
paccavekkhati nevasaññānāsaññāyatanaṃ paccavekkhati ajjhattārammaṇaṃ
ajjhattaṃ dibbaṃ cakkhuṃ paccavekkhati dibbaṃ sotadhātuṃ ... iddhividhañāṇaṃ
... pubbenivāsānussatiñāṇaṃ ... yathākammūpagañāṇaṃ ... anāgataṃsañāṇaṃ
paccavekkhati ariyā ajjhattārammaṇe pahīne kilese paccavekkhanti
vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe ... Ajjhattārammaṇe
ajjhatte khandhe aniccato ... vipassati assādeti abhinandati taṃ
ārabbha ajjhattārammaṇo rāgo ... domanassaṃ uppajjati
ajjhattārammaṇā ajjhattā khandhā pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya
ārammaṇapaccayena paccayo.
[2145] Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa
Ārammaṇapaccayena paccayo paro ajjhattārammaṇaṃ viññāṇañcāyatanaṃ ...
Nevasaññānāsaññāyatanaṃ paccavekkhati paro ajjhattārammaṇaṃ
ajjhattaṃ dibbaṃ cakkhuṃ paccavekkhati dibbaṃ sotadhātuṃ ... Iddhividhañāṇaṃ ...
Pubbenivāsānussatiñāṇaṃ ... yathākammūpagañāṇaṃ ... anāgataṃsañāṇaṃ
paccavekkhati ajjhattārammaṇe ajjhatte khandhe aniccato
dukkhato anattato vipassati cetopariyañāṇena ajjhattārammaṇa-
ajjhattacittasamaṅgissa cittaṃ jānāti ajjhattārammaṇā bahiddhā
khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
[2146] Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa
ārammaṇapaccayena paccayo paro bahiddhārammaṇaṃ bahiddhā dibbaṃ
cakkhuṃ paccavekkhati dibbaṃ sotadhātuṃ ... Iddhividhañāṇaṃ ... Cetopariyañāṇaṃ ...
Pubbenivāsānussatiñāṇaṃ ... yathākammūpagañāṇaṃ ... anāgataṃsañāṇaṃ
paccavekkhati paro bahiddhārammaṇe bahiddhā khandhe aniccato
dukkhato anattato vipassati cetopariyañāṇena bahiddhārammaṇa-
bahiddhācittasamaṅgissa cittaṃ jānāti bahiddhārammaṇā bahiddhā
khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
[2147] Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa
ārammaṇapaccayena paccayo dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ
Katvā taṃ paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā
jhānaṃ paccavekkhati ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ
paccavekkhanti pahīne kilese paccavekkhanti vikkhambhite kilese ...
Pubbe samudāciṇṇe .pe. bahiddhārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ
paccavekkhati dibbaṃ sotadhātuṃ ... iddhividhañāṇaṃ ... cetopariyañāṇaṃ
... pubbenivāsānussatiñāṇaṃ ... yathākammūpagañāṇaṃ ... anāgataṃsañāṇaṃ
... bahiddhārammaṇe ajjhatte khandhe aniccato ... Vipassati assādeti
abhinandati taṃ ārabbha ajjhattārammaṇo rāgo ... domanassaṃ
uppajjati bahiddhārammaṇā ajjhattā khandhā iddhividhañāṇassa
pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
[2148] Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa
adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati .
Ārammaṇādhipati: ajjhattārammaṇaṃ ajjhattaṃ viññāṇañcāyatanaṃ garuṃ
katvā paccavekkhati nevasaññānāsaññāyatanaṃ garuṃ katvā ...
Ajjhattārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ garuṃ katvā ... Dibbaṃ sotadhātuṃ ...
Iddhividhañāṇaṃ ... pubbenivāsānussatiñāṇaṃ ... yathākammūpagañāṇaṃ ...
Anāgataṃsañāṇaṃ garuṃ katvā ... ajjhattārammaṇe ajjhatte khandhe
garuṃ katvā assādeti abhinandati taṃ garuṃ katvā ajjhattārammaṇo
Rāgo ... diṭṭhi uppajjati . sahajātādhipati: ajjhattārammaṇādhipati
sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
[2149] Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa
adhipatipaccayena paccayo . sahajātādhipati: bahiddhārammaṇādhipati
sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
[2150] Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa
adhipatipaccayena paccayo . ārammaṇādhipati: dānaṃ datvā sīlaṃ
samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati
pubbe suciṇṇāni ... jhānā vuṭṭhahitvā ... Ariyā maggā vuṭṭhahitvā
maggaṃ ... phalaṃ garuṃ katvā ... bahiddhārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ
garuṃ katvā ... Dibbaṃ sotadhātuṃ ... Iddhividhañāṇaṃ ... Cetopariyañāṇaṃ ...
Pubbenivāsānussatiñāṇaṃ ... yathākammūpagañāṇaṃ ... anāgataṃsañāṇaṃ garuṃ
katvā paccavekkhati bahiddhārammaṇe ajjhatte khandhe garuṃ katvā
assādeti taṃ garuṃ katvā ajjhattārammaṇo rāgo ... diṭṭhi
uppajjati.
[2151] Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa
anantarapaccayena paccayo purimā purimā ajjhattārammaṇā khandhā
pacchimānaṃ pacchimānaṃ ajjhattārammaṇānaṃ khandhānaṃ anantarapaccayena
paccayo.
[2152] Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa
Anantarapaccayena paccayo ajjhattārammaṇaṃ cuticittaṃ bahiddhārammaṇassa
upapatticittassa anantarapaccayena paccayo ajjhattārammaṇaṃ bhavaṅgaṃ
bahiddhārammaṇāya āvajjanāya anantarapaccayena paccayo ajjhattārammaṇā
khandhā bahiddhārammaṇassa vuṭṭhānassa anantarapaccayena paccayo
ajjhattārammaṇaṃ anulomaṃ gotrabhussa anulomaṃ vodānassa anulomaṃ
phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ
phalasamāpattiyā anantarapaccayena paccayo.
[2153] Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa
anantarapaccayena paccayo purimā purimā bahiddhārammaṇā khandhā
pacchimānaṃ pacchimānaṃ bahiddhārammaṇānaṃ khandhānaṃ anantarapaccayena
paccayo bahiddhārammaṇaṃ anulomaṃ gotrabhussa anulomaṃ vodānassa
gotrabhu maggassa vodānaṃ maggassa maggo phalassa phalaṃ phalassa
anulomaṃ phalasamāpattiyā anantarapaccayena paccayo.
[2154] Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa
anantarapaccayena paccayo bahiddhārammaṇaṃ cuticittaṃ ajjhattārammaṇassa
upapatticittassa anantarapaccayena paccayo bahiddhārammaṇaṃ bhavaṅgaṃ
ajjhattārammaṇāya āvajjanāya anantarapaccayena paccayo bahiddhārammaṇā
khandhā ajjhattārammaṇassa vuṭṭhānassa anantarapaccayena paccayo.
[2155] Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa
samanantarapaccayena paccayo sahajātapaccayena paccayo aññamaññapaccayena
paccayo nissayapaccayena paccayo upanissayapaccayena paccayo
ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .
Pakatūpanissayo: ajjhattārammaṇā aniccānupassanā dukkhānupassanā
anattānupassanā ajjhattārammaṇāya aniccānupassanāya dukkhānupassanāya
anattānupassanāya upanissayapaccayena paccayo.
[2156] Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa
upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo .
Pakatūpanissayo: ajjhattārammaṇā aniccānupassanā dukkhānupassanā
anattānupassanā bahiddhārammaṇāya aniccānupassanāya dukkhānupassanāya
anattānupassanāya upanissayapaccayena paccayo.
[2157] Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa
upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo. Pakatūpanissayo:
bahiddhārammaṇā aniccānupassanā dukkhānupassanā anattānupassanā
bahiddhārammaṇāya aniccānupassanāya dukkhānupassanāya anattānupassanāya
upanissayapaccayena paccayo.
[2158] Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa
upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo
pakatūpanissayo . pakatūpanissayo: bahiddhārammaṇā aniccānupassanā
Dukkhānupassanā anattānupassanā ajjhattārammaṇāya
aniccānupassanāya dukkhānupassanāya anattānupassanāya
upanissayapaccayena paccayo.
[2159] Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa
āsevanapaccayena paccayo purimā purimā ajjhattārammaṇā khandhā
pacchimānaṃ pacchimānaṃ ajjhattārammaṇānaṃ khandhānaṃ āsevanapaccayena
paccayo.
[2160] Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa
āsevanapaccayena paccayo ajjhattārammaṇaṃ anulomaṃ gotrabhussa
anulomaṃ vodānassa āsevanapaccayena paccayo.
[2161] Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa
āsevanapaccayena paccayo bahiddhārammaṇaṃ anulomaṃ gotrabhussa
anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa
āsevanapaccayena paccayo.
[2162] Ajjhattārammaṇo dhammo ajjhattārammaṇassa
dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā .
Sahajātā: ajjhattārammaṇā cetanā sampayuttakānaṃ khandhānaṃ
kammapaccayena paccayo . nānākhaṇikā: ajjhattārammaṇā cetanā
vipākānaṃ ajjhattārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
[2163] Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa
Kammapaccayena paccayo . nānākhaṇikā: ajjhattārammaṇā cetanā
vipākānaṃ bahiddhārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
[2164] Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa
kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā:
bahiddhārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena
paccayo . nānākhaṇikā: bahiddhārammaṇā cetanā vipākānaṃ
bahiddhārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
[2165] Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa
kammapaccayena paccayo . nānākhaṇikā: bahiddhārammaṇā cetanā
vipākānaṃ ajjhattārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
[2166] Ajjhattārammaṇo dhammo ajjhattārammaṇassa
dhammassa vipākapaccayena paccayo āhārapaccayena paccayo
indriyapaccayena paccayo jhānapaccayena paccayo maggapaccayena
paccayo sampayuttapaccayena paccayo atthipaccayena paccayo
natthipaccayena paccayo vigatapaccayena paccayo avigatapaccayena
paccayo.
[2167] Hetuyā dve ārammaṇe cattāri adhipatiyā tīṇi
anantare cattāri samanantare cattāri sahajāte dve
aññamaññe dve nissaye dve upanissaye cattāri āsevane
tīṇi kamme cattāri vipāke dve . saṅkhittaṃ . sabbattha
Dve sampayutte dve atthiyā dve natthiyā cattāri vigate
cattāri avigate dve. Evaṃ gaṇetabbaṃ.
Anulomaṃ.
[2168] Ajjhattārammaṇo dhammo ajjhattārammaṇassa
dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo
upanissayapaccayena paccayo kammapaccayena paccayo.
[2169] Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa
ārammaṇapaccayena paccayo upanissayapaccayena paccayo kammapaccayena
paccayo.
[2170] Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa
ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena
paccayo kammapaccayena paccayo.
[2171] Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa
ārammaṇapaccayena paccayo upanissayapaccayena paccayo kammapaccayena
paccayo.
[2172] Nahetuyā cattāri naārammaṇe cattāri naadhipatiyā
cattāri naanantare cattāri . saṅkhittaṃ . sabbattha cattāri
napurejāte napacchājāte naāsevane . saṅkhittaṃ . navippayutte
cattāri. Saṅkhittaṃ. Noavigate cattāri. Evaṃ gaṇetabbaṃ.
Paccanīyaṃ.
[2173] Hetupaccayā naārammaṇe dve ... naadhipatiyā dve
naanantare nasamanantare naupanissaye naāsevane nakamme nonatthiyā
novigate dve sabbattha dve. Evaṃ gaṇetabbaṃ.
Anulomapaccanīyaṃ.
[2174] Nahetupaccayā ārammaṇe cattāri ... adhipatiyā tīṇi
anantare cattāri samanantare cattāri sahajāte aññamaññe nissaye
dve upanissaye cattāri āsevane tīṇi kamme cattāri vipāke
dve . saṅkhittaṃ . sampayutte dve natthiyā dve atthiyā cattāri
vigate cattāri avigate dve. Evaṃ gaṇetabbaṃ.
Paccanīyānulomaṃ.
Pañhāvāro niṭṭhito.
Ajjhattārammaṇattikaṃ ekavīsatimaṃ
niṭṭhitaṃ
---------
The Pali Tipitaka in Roman Character Volume 41 page 598-607.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=2142&items=33
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=2142&items=33&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=2142&items=33
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=41&item=2142&items=33
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=41&i=2142
Contents of The Tipitaka Volume 41
http://84000.org/tipitaka/read/?index_41
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com