ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                         Pītittikaṃ
                       paṭiccavāro
     [465]   Pītisahagataṃ   dhammaṃ   paṭicca  pītisahagato  dhammo  uppajjati
hetupaccayā   pītisahagataṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   tayo
khandhe   paṭicca   eko   khandho   dve   khandhe  paṭicca  dve  khandhā
paṭisandhikkhaṇe   pītisahagataṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  dve
khandhe   paṭicca   dve   khandhā  .  pītisahagataṃ  dhammaṃ  paṭicca  sukhasahagato
dhammo    uppajjati    hetupaccayā    pītisahagataṃ   ekaṃ   khandhaṃ   paṭicca
sukhasahagatā  tayo  khandhā  dve  khandhe  paṭicca  dve khandhā paṭisandhikkhaṇe
pītisahagataṃ   ekaṃ   khandhaṃ  paṭicca  sukhasahagatā  tayo  khandhā  dve  khandhe
paṭicca   dve   khandhā   .   pītisahagataṃ   dhammaṃ   paṭicca  pītisahagato  ca
sukhasahagato    ca   dhammā   uppajjanti   hetupaccayā   pītisahagataṃ   ekaṃ
khandhaṃ  paṭicca  pītisahagatā  ca  sukhasahagatā  ca  tayo  khandhā  dve  khandhe
paṭicca   dve   khandhā   paṭisandhikkhaṇe   pītisahagataṃ   ekaṃ  khandhaṃ  paṭicca
pītisahagato  ca  sukhasahagato  ca  tayo  khandhā  dve  khandhe  paṭicca  dve
khandhā.
     [466]   Sukhasahagataṃ   dhammaṃ   paṭicca  sukhasahagato  dhammo  uppajjati
hetupaccayā   sukhasahagataṃ   ekaṃ   khandhaṃ   paṭicca   dve   khandhā   dve
Khandhe   paṭicca   eko   khandho   paṭisandhikkhaṇe  sukhasahagataṃ  ekaṃ  khandhaṃ
paṭicca  dve  khandhā  dve  khandhe  paṭicca  eko  khandho  .  sukhasahagataṃ
dhammaṃ   paṭicca   pītisahagato   dhammo   uppajjati   hetupaccayā  sukhasahagataṃ
ekaṃ   khandhaṃ   paṭicca   pītisahagatā   tayo  khandhā  dve  khandhe  paṭicca
dve   khandhā   paṭisandhikkhaṇe  sukhasahagataṃ  ekaṃ  khandhaṃ  paṭicca  pītisahagatā
tayo   khandhā  .pe.  dve  khandhe  paṭicca  dve  khandhā  .  sukhasahagataṃ
dhammaṃ   paṭicca   pītisahagato   ca   sukhasahagato   ca   dhammā   uppajjanti
hetupaccayā   sukhasahagataṃ   ekaṃ  khandhaṃ  paṭicca  pītisahagatā  ca  sukhasahagatā
ca   dve   khandhā   dve  khandhe  paṭicca  eko  khandho  paṭisandhikkhaṇe
sukhasahagataṃ   ekaṃ   khandhaṃ   paṭicca   pītisahagatā  ca  sukhasahagatā  ca  dve
khandhā dve khandhe paṭicca eko khandho.
     [467]   Upekkhāsahagataṃ   dhammaṃ   paṭicca  upekkhāsahagato  dhammo
uppajjati   hetupaccayā   upekkhāsahagataṃ   ekaṃ   khandhaṃ   paṭicca   dve
khandhā dve khandhe paṭicca eko khandho paṭisandhikkhaṇe ....
     [468]   Pītisahagatañca   sukhasahagatañca   dhammaṃ   paṭicca   pītisahagato
dhammo    uppajjati    hetupaccayā    pītisahagatañca   sukhasahagatañca   ekaṃ
khandhaṃ   paṭicca   pītisahagatā   tayo   khandhā  dve  khandhe  paṭicca  dve
khandhā    paṭisandhikkhaṇe    pītisahagatañca    sukhasahagatañca    ekaṃ    khandhaṃ
paṭicca pītisahagatā tayo khandhā dve khandhe paṭicca dve khandhā.
     {468.1}  Pītisahagatañca  sukhasahagatañca  dhammaṃ paṭicca sukhasahagato dhammo
Uppajjati    hetupaccayā    pītisahagatañca    sukhasahagatañca    ekaṃ   khandhaṃ
paṭicca   sukhasahagatā   dve  khandhā  dve  khandhe  paṭicca  eko  khandho
paṭisandhikkhaṇe    pītisahagatañca    sukhasahagatañca    ekaṃ    khandhaṃ    paṭicca
sukhasahagatā dve khandhā dve khandhe paṭicca eko khandho.
     {468.2}   Pītisahagatañca   sukhasahagatañca   dhammaṃ  paṭicca  pītisahagato
ca    sukhasahagato   ca   dhammā   uppajjanti   hetupaccayā   pītisahagatañca
sukhasahagatañca   ekaṃ   khandhaṃ  paṭicca  pītisahagatā  ca  sukhasahagatā  ca  dve
khandhā   dve  khandhe  paṭicca  eko  khandho  paṭisandhikkhaṇe  pītisahagatañca
sukhasahagatañca   ekaṃ   khandhaṃ  paṭicca  pītisahagatā  ca  sukhasahagatā  ca  dve
khandhā dve khandhe paṭicca eko khandho.
                       Hetupaccayaṃ.
     [469]   Pītisahagataṃ   dhammaṃ   paṭicca  pītisahagato  dhammo  uppajjati
ārammaṇapaccayā   adhipatiyā   paṭisandhikkhaṇe   natthi   .   anantarapaccayā
samanantarapaccayā     sahajātapaccayā     aññamaññapaccayā    nissayapaccayā
upanissayapaccayā    purejātapaccayā    .    purejāte    paṭisandhikkhaṇe
natthi   .   āsevanapaccayā   āsevane  vipākaṃ  natthi  .  kammapaccayā
vipākapaccayā    āhārapaccayā    .pe.   indriyapaccayā   jhānapaccayā
maggapaccayā   sampayuttapaccayā  vippayuttapaccayā  atthipaccayā  natthipaccayā
vigatapaccayā avigatapaccayā.
                        Mātikā.
     [470]   Hetuyā  dasa  ārammaṇe  dasa  adhipatiyā  dasa  anantare
samanantare    sahajāte   aññamaññe   nissaye   upanissaye   purejāte
āsevane  kamme  vipāke  āhāre  indriye  jhāne magge sampayutte
vippayutte atthiyā natthiyā vigate avigate sabbattha dasa.
                Evaṃ anulomagaṇanā gaṇetabbā.
                        Anulomaṃ.
     [471]   Pītisahagataṃ   dhammaṃ   paṭicca  pītisahagato  dhammo  uppajjati
nahetupaccayā   ahetukaṃ   pītisahagataṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā
dve  khandhe  paṭicca  dve  khandhā  .  pītisahagataṃ  dhammaṃ paṭicca sukhasahagato
dhammo    uppajjati   nahetupaccayā   ahetukaṃ   pītisahagataṃ   ekaṃ   khandhaṃ
paṭicca  sukhasahagatā  tayo  khandhā  dve  khandhe  paṭicca  dve  khandhā .
Pītisahagataṃ    dhammaṃ   paṭicca   pītisahagato   ca   sukhasahagato   ca   dhammā
uppajjanti   nahetupaccayā   ahetukaṃ   pītisahagataṃ   ekaṃ   khandhaṃ   paṭicca
pītisahagatā   ca   sukhasahagatā   ca   tayo   khandhā  dve  khandhe  paṭicca
dve khandhā.
     [472]   Sukhasahagataṃ   dhammaṃ   paṭicca  sukhasahagato  dhammo  uppajjati
nahetupaccayā   ahetukaṃ   sukhasahagataṃ   ekaṃ   khandhaṃ  paṭicca  dve  khandhā
dve   khandhe   paṭicca   eko   khandho   .   sukhasahagataṃ  dhammaṃ  paṭicca
pītisahagato    dhammo    uppajjati    nahetupaccayā   ahetukaṃ   sukhasahagataṃ
ekaṃ   khandhaṃ   paṭicca   pītisahagatā   tayo  khandhā  dve  khandhe  paṭicca
Dve  khandhā  .  sukhasahagataṃ  dhammaṃ  paṭicca  pītisahagato  ca  sukhasahagato  ca
dhammā   uppajjanti   nahetupaccayā   ahetukaṃ   sukhasahagataṃ   ekaṃ   khandhaṃ
paṭicca   pītisahagatā   ca   sukhasahagatā   ca   dve  khandhā  dve  khandhe
paṭicca eko khandho.
     [473]   Upekkhāsahagataṃ   dhammaṃ   paṭicca  upekkhāsahagato  dhammo
uppajjati   nahetupaccayā   ahetukaṃ   upekkhāsahagataṃ  ekaṃ  khandhaṃ  paṭicca
dve   khandhā  dve  khandhe  paṭicca  eko  khandho  ahetukapaṭisandhikkhaṇe
upekkhāsahagataṃ   ekaṃ   khandhaṃ   paṭicca   dve   khandhā   dve   khandhe
paṭicca   eko   khandho  vicikicchāsahagate  uddhaccasahagate  khandhe  paṭicca
vicikicchāsahagato uddhaccasahagato moho.
     [474]   Pītisahagatañca   sukhasahagatañca   dhammaṃ   paṭicca   pītisahagato
dhammo   uppajjati   nahetupaccayā   ahetukaṃ   pītisahagatañca   sukhasahagatañca
ekaṃ  khandhaṃ  paṭicca  pītisahagatā  tayo  khandhā  dve  khandhe  paṭicca dve
khandhā    .    pītisahagatañca   sukhasahagatañca   dhammaṃ   paṭicca   sukhasahagato
dhammo      uppajjati      nahetupaccayā      ahetukaṃ     pītisahagatañca
sukhasahagatañca    ekaṃ    khandhaṃ    paṭicca    sukhasahagatā    dve   khandhā
dve   khandhe   paṭicca   eko   khandho   .  pītisahagatañca  sukhasahagatañca
dhammaṃ    paṭicca    pītisahagatañca    sukhasahagato   ca   dhammā   uppajjanti
nahetupaccayā    ahetukaṃ    pītisahagatañca    sukhasahagatañca    ekaṃ   khandhaṃ
paṭicca   pītisahagatā   ca   sukhasahagatā   ca   dve  khandhā  dve  khandhe
Paṭicca eko khandho.
     [475]   Pītisahagataṃ   dhammaṃ   paṭicca  pītisahagato  dhammo  uppajjati
naadhipatipaccayā  .  na  adhipati  paṭisandhikkhaṇe  paripuṇṇaṃ. Napurejātapaccayā
arūpeti   niyāmetabbaṃ   paṭisandhikkhaṇeti  ca  .  ...  napacchājātapaccayā
naāsevanapaccayā   .   pītisahagataṃ   dhammaṃ   paṭicca   pītisahagato   dhammo
uppajjati    nakammapaccayā    pītisahagate    khandhe   paṭicca   pītisahagatā
cetanā   .   pītisahajataṃ   dhammaṃ   paṭicca   sukhasahagato  dhammo  uppajjati
nakammapaccayā   pītisahagate   khandhe   paṭicca   sukhasahagatā   cetanā  .
Iminā    kāraṇena    dasa    pañhā    vitthāretabbā   .   pītisahagataṃ
dhammaṃ     paṭicca    pītisahagato    dhammo    uppajjati    navipākapaccayā
.pe. Paripuṇṇaṃ. Paṭisandhi natthi .pe.
     [476]   Sukhasahagataṃ   dhammaṃ   paṭicca  sukhasahagato  dhammo  uppajjati
najhānapaccayā    sukhasahagataṃ    kāyaviññāṇasahagataṃ    ekaṃ   khandhaṃ   paṭicca
dve khandhā dve khandhe paṭicca eko khandho.
     [477]   Upekkhāsahagataṃ   dhammaṃ   paṭicca  upekkhāsahagato  dhammo
uppajjati    najhānapaccayā    cakkhuviññāṇasahagataṃ    ekaṃ   khandhaṃ   paṭicca
dve   khandhā   dve   khandhe  paṭicca  eko  khandho  .  namaggapaccayā
nahetupaccayasadisaṃ   .   moho   natthi   .   navippayuttapaccayā   paripuṇṇaṃ
arūpapañhameva.
     [478]  Nahetuyā  dasa  naadhipatiyā  dasa  napurejāte napacchājāte
Naāsevane   nakamme   navipāke   dasa   najhāne   dve  namagge  dasa
navippayatte dasa. Paccanīyaṃ paripuṇṇaṃ kātabbaṃ.
                        Paccanīyaṃ.
     [479]   Hetupaccayā   naadhipatiyā   dasa  ...  napurejāte  dasa
napacchājāte   naāsevane   nakamme   navipāke   navippayutte  dasa .
Anulomapaccanīyaṃ vitthārena gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [480]   Nahetupaccayā   ārammaṇe   dasa   ...  anantare  dasa
samanantare   dasa   sahajāte  aññamaññe  nissaye  upanissaye  purejāte
āsevane  kamme  vipāke  āhāre  indriye  jhāne  sabbe  dasa .
Magge   ekaṃ   sampayutte   dasa   vippayutte  atthiyā  natthiyā  vigate
avigate sabbe dasa.
                     Paccanīyānulomaṃ.
                      Paṭiccavāro.
            Sahajātavāropi paccayavāropi nissayavāropi
          saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.



             The Pali Tipitaka in Roman Character Volume 41 page 152-158. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=465&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=465&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=465&items=16              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=41&item=465&items=16              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=41&i=465              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12716              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12716              Contents of The Tipitaka Volume 41 http://84000.org/tipitaka/read/?index_41

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :