ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                     Abhidhammapiṭake paṭṭhānaṃ
                         tatiyo bhāgo
                   anulomadukapaṭṭhānaṃ purimaṃ
                           ----------
           namo tassa bhagavato arahato sammāsambuddhassa.
                            Hetudukaṃ
                          paṭiccavāro
     [1]   Hetuṃ  dhammaṃ  paṭicca  hetu  dhammo  uppajjati  hetupaccayā:
alobhaṃ   paṭicca   adoso   amoho   adosaṃ   paṭicca  alobho  amoho
amohaṃ    paṭicca    alobho   adoso   lobhaṃ   paṭicca   moho   mohaṃ
paṭicca    lobho    dosaṃ    paṭicca    moho   mohaṃ   paṭicca   doso
paṭisandhikkhaṇe   .pe.   hetuṃ   dhammaṃ   paṭicca  nahetu  dhammo  uppajjati
hetupaccayā:   hetuṃ  dhammaṃ  paṭicca  sampayuttakā  khandhā  cittasamuṭṭhānañca
rūpaṃ  paṭisandhikkhaṇe  .pe.  hetuṃ  dhammaṃ  paṭicca  hetu  ca nahetu ca dhammā
uppajjanti   hetupaccayā:  alobhaṃ  paṭicca  adoso  amoho  sampayuttakā
ca   khandhā  cittasamuṭṭhānañca  rūpaṃ  .  cakkaṃ  bandhitabbaṃ  .  lobhaṃ  paṭicca
moho sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ .pe. Paṭisandhikkhaṇe .pe.
     {1.1}  Nahetuṃ  dhammaṃ  paṭicca  nahetu dhammo uppajjati hetupaccayā:
nahetuṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā cittasamuṭṭhānañca rūpaṃ .pe. Dve
khandhe   paṭicca   dve   khandhā   cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe
khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā  ekaṃ  mahābhūtaṃ  .pe.
Nahetuṃ   dhammaṃ   paṭicca   hetu   dhammo  uppajjati  hetupaccayā:  nahetū
khandhe   paṭicca   hetū   paṭisandhikkhaṇe   vatthuṃ  paṭicca  hetū  .  nahetuṃ
dhammaṃ   paṭicca   hetu   ca  nahetu  ca  dhammā  uppajjanti  hetupaccayā:
nahetuṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  hetu  ca  cittasamuṭṭhānañca
rūpaṃ  .pe.  dve  khandhe  paṭicca  dve  khandhā  hetu ca cittasamuṭṭhānañca
rūpaṃ paṭisandhikkhaṇe vatthuṃ paṭicca hetū sampayuttakā ca khandhā.
     {1.2}  Hetuñca  nahetuñca  dhammaṃ  paṭicca  hetu  dhammo  uppajjati
hetupaccayā:  alobhañca  sampayuttake  ca  khandhe paṭicca adoso amoho.
Cakkaṃ  bandhitabbaṃ  .  lobhañca  sampayuttake  ca khandhe paṭicca moho dosañca
sampayuttake    ca   khandhe   paṭicca   moho   paṭisandhikkhaṇe   alobhañca
vatthuñca   paṭicca   adoso   amoho   .pe.  hetuñca  nahetuñca  dhammaṃ
paṭicca   nahetu   dhammo  uppajjati  hetupaccayā:  nahetuṃ  ekaṃ  khandhañca
hetuñca   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ  .pe.  dve
khandhe   ca   hetuñca   paṭicca   dve   khandhā   cittasamuṭṭhānañca   rūpaṃ
paṭisandhikkhaṇe vatthuñca hetuñca paṭicca sampayuttakā khandhā.
     {1.3}  Hetuñca  nahetuñca  dhammaṃ  paṭicca  hetu ca nahetu ca dhammā
Uppajjanti   hetupaccayā:   nahetuṃ   ekaṃ   khandhañca   alobhañca  paṭicca
tayo    khandhā    adoso    amoho   cittasamuṭṭhānañca   rūpaṃ   .pe.
Dve   khandhe   ca   alobhañca   paṭicca  dve  khandhā  adoso  amoho
cittasamuṭṭhānañca   rūpaṃ   .   cakkaṃ  bandhitabbaṃ  .  nahetuṃ  ekaṃ  khandhañca
lobhañca   paṭicca  tayo  khandhā  moho  ca  cittasamuṭṭhānañca  rūpaṃ  .pe.
Dve    khandhe    .pe.   paṭisandhikkhaṇe   vatthuñca   alobhañca   paṭicca
adoso amoho sampayuttakā ca khandhā .pe.
     [2]  Hetuṃ  dhammaṃ  paṭicca  hetu  dhammo uppajjati ārammaṇapaccayā:
rūpaṃ    chaḍḍetvā    arūpeyeva    nava    pañhā   .   adhipatipaccayā:
paṭisandhi   natthi   paripuṇṇaṃ   ekaṃ   mahābhūtaṃ   paṭicca   .pe.  mahābhūte
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  upādārūpaṃ  idaṃ  nānaṃ  .  anantarapaccayā:
samanantarapaccayā:  sahajātapaccayā:  sabbe  mahābhūtā  yāva asaññasattā.
Aññamaññapaccayā:           nissayapaccayā:          upanissayapaccayā:
purejātapaccayā:    āsevanapaccayā:    dvīsupi    paṭisandhi   natthi  .
Kammapaccayā: vipākapaccayā:. Saṅkhittaṃ. Avigatapaccayā:.
     [3]   Hetuyā   nava   ārammaṇe   nava   sabbattha  nava  avigate
nava. Evaṃ gaṇetabbaṃ.
                     Anulomaṃ niṭṭhitaṃ.
     [4]  Nahetuṃ  dhammaṃ  paṭicca  nahetu  dhammo uppajjati nahetupaccayā:
ahetukaṃ   nahetuṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  cittasamuṭṭhānañca
Rūpaṃ     .pe.     dve     khandhe     ...     ahetukapaṭisandhikkhaṇe
khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā  ekaṃ  mahābhūtaṃ  .pe.
Bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ .pe.
Nahetuṃ    dhammaṃ    paṭicca    hetu   dhammo   uppajjati   nahetupaccayā:
vicikicchāsahagate    uddhaccasahagate    khandhe    paṭicca   vicikicchāsahagato
uddhaccasahagato moho.
     [5]  Hetuṃ  dhammaṃ  paṭicca nahetu dhammo uppajjati naārammaṇapaccayā:
hetuṃ     paṭicca     cittasamuṭṭhānaṃ     rūpaṃ     paṭisandhikkhaṇe    .pe.
Nahetuṃ   dhammaṃ   paṭicca   nahetu   dhammo   uppajjati  naārammaṇapaccayā:
nahetū    khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   sabbe
mahābhūtā    .   hetuñca   nahetuñca   dhammaṃ   paṭicca   nahetu   dhammo
uppajjati   naārammaṇapaccayā:   hetuñca   nahetū   ca   khandhe   paṭicca
cittasamuṭṭhānaṃ     rūpaṃ     paṭisandhikkhaṇe     .pe.     naadhipatipaccayā:
paripuṇṇaṃ   .   naanantarapaccayā:   nasamanantarapaccayā:  naaññamaññapaccayā:
naupanissayapaccayā:.
     [6]  Hetuṃ  dhammaṃ  paṭicca  hetu dhammo uppajjati napurejātapaccayā:
arūpe   alobhaṃ   paṭicca   adoso   amoho   .   cakkaṃ  bandhitabbaṃ .
Lobhaṃ  paṭicca  moho  mohaṃ  paṭicca  lobho  .pe.  paṭisandhikkhaṇe  .pe.
Hetuṃ   dhammaṃ   paṭicca   nahetu   dhammo   uppajjati   napurejātapaccayā:
arūpe     hetuṃ    paṭicca    sampayuttakā    khandhā    hetuṃ    paṭicca
Cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe    .pe.   hetuṃ   dhammaṃ   paṭicca
hetu   ca   nahetu   ca   dhammā  uppajjanti  napurejātapaccayā:  arūpe
alobhaṃ   paṭicca   adoso   amoho   sampayuttakā  ca  khandhā  .  cakkaṃ
bandhitabbaṃ   .   lobhaṃ  paṭicca  moho  sampayuttakā  ca  khandhā  .  cakkaṃ
bandhitabbaṃ. Paṭisandhikkhaṇe .pe.
     {6.1} Nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati napurejātapaccayā:
arūpe  nahetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā .pe. Dve khandhe paṭicca dve
khandhā   nahetū  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  .pe.
Nahetuṃ   dhammaṃ   paṭicca   hetu   dhammo   uppajjati   napurejātapaccayā:
arūpe   nahetū   khandhe   paṭicca   hetū   paṭisandhikkhaṇe  .pe.  nahetuṃ
dhammaṃ  paṭicca  hetu  ca  nahetu  ca  dhammā  uppajjanti napurejātapaccayā:
arūpe   nahetuṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  hetū  ca  .pe.
Dve khandhe .pe. Paṭisandhikkhaṇe .pe.
     {6.2}  Hetuñca  nahetuñca  dhammaṃ  paṭicca  hetu  dhammo  uppajjati
napurejātapaccayā:   arūpe   alobhañca   sampayuttake  ca  khandhe  paṭicca
adoso  amoho  .  cakkaṃ  bandhitabbaṃ  .  arūpe  lobhañca sampayuttake ca
khandhe  paṭicca  moho  .  cakkaṃ  bandhitabbaṃ. Paṭisandhikkhaṇe .pe. Hetuñca
nahetuñca   dhammaṃ   paṭicca   nahetu  dhammo  uppajjati  napurejātapaccayā:
arūpe   nahetuṃ   ekaṃ   khandhañca  hetuñca  paṭicca  tayo  khandhā  .pe.
Dve   khandhe   ...  nahetū  khandhe  ca  hetuñca  paṭicca  cittasamuṭṭhānaṃ
Rūpaṃ    paṭisandhikkhaṇe    .pe.    hetuñca    nahetuñca   dhammaṃ   paṭicca
hetu   ca   nahetu   ca   dhammā  uppajjanti  napurejātapaccayā:  arūpe
nahetuṃ   ekaṃ   khandhañca   alobhañca   paṭicca   tayo   khandhā   adoso
amoho  ca  .pe.  dve  khandhe  ...  .  cakkaṃ  bandhitabbaṃ  .  nahetuṃ
ekaṃ   khandhañca   lobhañca   paṭicca   tayo  khandhā  moho  ca  .  cakkaṃ
bandhitabbaṃ. Paṭisandhikkhaṇe .pe.
     [7]  Hetuṃ dhammaṃ paṭicca hetu dhammo uppajjati napacchājātapaccayā:.
... Naāsevanapaccayā:.
     [8]  Hetuṃ  dhammaṃ  paṭicca  nahetu  dhammo  uppajjati nakammapaccayā:
hetuṃ    paṭicca    sampayuttakā   cetanā   .   nahetuṃ   dhammaṃ   paṭicca
nahetu    dhammo   uppajjati   nakammapaccayā:   nahetū   khandhe   paṭicca
sampayuttakā  cetanā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ....
Hetuñca  nahetuñca  dhammaṃ  paṭicca  nahetu  dhammo  uppajjati nakammapaccayā:
hetuñca     sampayuttake     ca     khandhe     paṭicca     sampayuttakā
cetanā.
     [9]  Hetuṃ  dhammaṃ  paṭicca  hetu  dhammo  uppajjati navipākapaccayā:
nava.
     [10]  Nahetuṃ  dhammaṃ paṭicca nahetu dhammo uppajjati naāhārapaccayā:
bāhiraṃ   ...   utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ekaṃ  mahābhūtaṃ  paṭicca
tayo mahābhūtā .pe. Mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.
     [11]  ...  Naindriyapaccayā:  bāhiraṃ  ... Āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ   ekaṃ   mahābhūtaṃ   .pe.   mahābhūte   paṭicca   upādārūpaṃ
asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ.
     [12]  ...  Najhānapaccayā:  pañcaviññāṇasahagataṃ  ekaṃ  khandhaṃ .pe.
Bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ .pe.
     [13]  ...  Namaggapaccayā: ahetukaṃ nahetuṃ ekaṃ khandhaṃ paṭicca .pe.
Ahetukapaṭisandhikkhaṇe    ...    bāhiraṃ   ...   āhārasamuṭṭhānaṃ   ...
Utusamuṭṭhānaṃ ... Asaññasattānaṃ .pe. Nasampayuttapaccayā: navippayuttapaccayā:
napurejātasadisaṃ arūpapañhāyeva. Nonatthipaccayā: novigatapaccayā:.
     [14]   Nahetuyā   dve   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava   nakamme   tīṇi   navipāke   nava   naāhāre   ekaṃ   naindriye
ekaṃ     najhāne     ekaṃ    namagge    ekaṃ    nasampayutte    tīṇi
navippayutte    nava    nonatthiyā    tīṇi   novigate   tīṇi   .   evaṃ
gaṇetabbaṃ.
                     Paccanīyaṃ niṭṭhitaṃ.
     [15]   Hetupaccayā   naārammaṇe   tīṇi   ...  naadhipatiyā  nava
naanantare  tīṇi  .  saṅkhittaṃ  .  ...  naupanissaye  tīṇi napurejāte nava
naāsevane   nava   nakamme   tīṇi   navipāke   nava   nasampayutte  tīṇi
Navippayutte nava nonatthiyā tīṇi novigate tīṇi.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [16]  Nahetupaccayā  ārammaṇe  dve  ...  anantare  dve .
Saṅkhittaṃ  .  ...  kamme  dve  vipāke  ekaṃ  āhāre dve indriye
dve   jhāne   dve   magge  ekaṃ  sampayutte  dve  .  saṅkhittaṃ .
... Avigate dve.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
     Sahajātavāropi   paṭiccavārasadiso   .  paccayavāropi  nissayavāropi
paṭiccavārasadisāyeva   pañhā   mahābhūtesu   niṭṭhitesu   vatthuṃ   paccayāti
kātabbā    pañcāyatanāni    anulomepi    paccanīyepi   yathā   labbhanti
tathā   kātabbā   .   saṃsaṭṭhavāropi   sampayuttavāropi   paripuṇṇā  rūpaṃ
natthi arūpameva.



             The Pali Tipitaka in Roman Character Volume 42 page 1-8. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=1&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=1&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=1&items=16              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=1&items=16              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12774              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12774              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :