ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
     [202]   Anidassano   dhammo  anidassanassa  dhammassa  hetupaccayena
paccayo:    anidassanā    hetū   sampayuttakānaṃ   khandhānaṃ   anidassanānaṃ
cittasamuṭṭhānānañca  rūpānaṃ  hetupaccayena  paccayo:  paṭisandhikkhaṇe ....
Anidassano    dhammo   sanidassanassa   dhammassa   hetupaccayena   paccayo:
anidassanā   hetū   sanidassanānaṃ   cittasamuṭṭhānānaṃ  rūpānaṃ  hetupaccayena
paccayo:   paṭisandhikkhaṇe   ...  .  anidassano  dhammo  sanidassanassa  ca
anidassanassa   ca   dhammassa   hetupaccayena   paccayo:  anidassanā  hetū
sampayuttakānaṃ  khandhānaṃ  sanidassanānañca  anidassanānañca  cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo: paṭisandhikkhaṇe ....
     [203]  Sanidassano  dhammo  anidassanassa  dhammassa ārammaṇapaccayena
paccayo:    sanidassanaṃ    rūpaṃ   aniccato   ...   domanassaṃ   uppajjati
dibbena       cakkhunā       ...      rūpāyatanaṃ      cakkhuviññāṇassa
ārammaṇapaccayena     paccayo    sanidassanā    khandhā    iddhividhañāṇassa
pubbenivāsānussatiñāṇassa         anāgataṃsañāṇassa         āvajjanāya
Ārammaṇapaccayena paccayo:.
     {203.1}     Anidassano     dhammo     anidassanassa    dhammassa
ārammaṇapaccayena   paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  ...
Taṃ   paccavekkhati   pubbe   suciṇṇāni   paccavekkhati   jhānā  vuṭṭhahitvā
jhānaṃ   paccavekkhati   ariyā   maggā   vuṭṭhahitvā   maggaṃ  paccavekkhanti
phalaṃ    paccavekkhanti    nibbānaṃ    paccavekkhanti   nibbānaṃ   gotrabhussa
vodānassa     maggassa     phalassa     āvajjanāya    ārammaṇapaccayena
paccayo   ariyā   pahīne   kilese   paccavekkhanti  vikkhambhite  kilese
...  pubbe  ...  cakkhuṃ  ...  kāyaṃ sadde vatthuṃ ... Anidassane khandhe
aniccato   ...   domanassaṃ   uppajjati   dibbāya   sotadhātuyā   saddaṃ
suṇāti    cetopariyañāṇena    anidassanacittasamaṅgissa    cittaṃ    jānāti
ākāsānañcāyatanaṃ         viññāṇañcāyatanassa         ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanassa          saddāyatanaṃ          sotaviññāṇassa
phoṭṭhabbāyatanaṃ    kāyaviññāṇassa    anidassanā   khandhā   iddhividhañāṇassa
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo:.
     [204]   Sanidassano  dhammo  anidassanassa  dhammassa  adhipatipaccayena
paccayo:     ārammaṇādhipati:     anidassanaṃ     rūpaṃ     garuṃ    katvā
assādeti  abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati diṭṭhi uppajjati.
Anidassano      dhammo     anidassanassa     dhammassa     adhipatipaccayena
Paccayo:     ārammaṇāpadhiti     sahajātādhipati    .    ārammaṇādhipati:
dānaṃ  datvā  sīlaṃ  ...  uposathakammaṃ  ...  taṃ  garuṃ  katvā ... Pubbe
suciṇṇāni  ...  jhānā  vuṭṭhahitvā  ...  ariyā  maggā vuṭṭhahitvā maggaṃ
garuṃ  katvā  ...  phalaṃ  garuṃ  katvā  ...  nibbānaṃ gotrabhussa vodānassa
maggassa   phalassa   adhipatipaccayena   paccayo   cakkhuṃ   ...  vatthuṃ  ...
Anidassane   khandhe   garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ  katvā
rāgo   uppajjati   diṭṭhi   uppajjati  .  sahajātādhipati:  anidassanādhipati
sampayuttakānaṃ    khandhānaṃ    anidassanānaṃ    cittasamuṭṭhānānañca    rūpānaṃ
adhipatipaccayena paccayo.
     {204.1}     Anidassano     dhammo     sanidassanassa    dhammassa
adhipatipaccayena       paccayo:      sahajātādhipati:      anidassanādhipati
sanidassanānaṃ    cittasamuṭṭhānānaṃ   rūpānaṃ   adhipatipaccayena   paccayo  .
Anidassano    dhammo    sanidassanassa    ca   anidassanassa   ca   dhammassa
adhipatipaccayena   paccayo:   sahajātādhipati:  anidassanādhipati  sampayuttakānaṃ
khandhānaṃ      sanidassanānañca      anidassanānañca     cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo.
     [205]  Anidassano  dhammo  anidassanassa  dhammassa  anantarapaccayena
paccayo:   purimā   purimā   anidassanā   khandhā   pacchimānaṃ   pacchimānaṃ
anidassanānaṃ   khandhānaṃ   anantarapaccayena   paccayo   anulomaṃ  gotrabhussa
gotrabhu       maggassa      nevasaññānāsaññāyatanaṃ      phalasamāpattiyā
anantarapaccayena paccayo.
     [206]  Anidassano  dhammo  anidassanassa  dhammassa samanantarapaccayena
paccayo:   .   sahajātapaccayena   paccayo:   tīṇi  .  aññamaññapaccayena
paccayo: ekaṃ. Nissayapaccayena paccayo: tīṇi.
     [207]  Sanidassano  dhammo  anidassanassa  dhammassa upanissayapaccayena
paccayo    ārammaṇūpanissayo    pakatūpanissayo    .pe.   pakatūpanissayo:
vaṇṇasampadaṃ    patthayamāno    dānaṃ    ...   sīlaṃ   ...   uposathakammaṃ
karoti   vaṇṇasampadā   saddhāya   .pe.   patthanāya   kāyikassa   sukhassa
kāyikassa     dukkhassa    maggassa    phalasamāpattiyā    upanissayapaccayena
paccayo   .  anidassano  dhammo  anidassanassa  dhammassa  upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.    pakatūpanissayo:    saddhaṃ    upanissāya   dānaṃ   deti   .pe.
Samāpattiṃ   uppādeti  mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  sīlaṃ  ...  .pe.
Senāsanaṃ   upanissāya  dānaṃ  deti  .pe.  saṅghaṃ  bhindati  saddhā  .pe.
Senāsanaṃ saddhāya .pe. Phalasamāpattiyā upanissayapaccayena paccayo.
     [208]  Sanidassano  dhammo  anidassanassa  dhammassa purejātapaccayena
paccayo:    sanidassanaṃ   rūpaṃ   aniccato   ...   domanassaṃ    uppajjati
dibbena     cakkhunā     rūpaṃ     passati    rūpāyatanaṃ    cakkhuviññāṇassa
purejātapaccayena    paccayo    .    anidassano   dhammo   anidassanassa
dhammassa       purejātapaccayena       paccayo:      ārammaṇapurejātaṃ
vatthupurejātaṃ  .  ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  aniccato  ...
Domanassaṃ   uppajjati   dibbāya   sotadhātuyā   saddaṃ  suṇāti  saddāyatanaṃ
sotaviññāṇassa     phoṭṭhabbāyatanaṃ    kāyaviññāṇassa    purejātapaccayena
paccayo      .      vatthupurejātaṃ:     cakkhāyatanaṃ     cakkhuviññāṇassa
kāyāyatanaṃ  kāyaviññāṇassa  vatthu  anidassanānaṃ  khandhānaṃ  purejātapaccayena
paccayo   .   sanidassano   ca   anidassano   ca   dhammā   anidassanassa
dhammassa       purejātapaccayena      paccayo:      ārammaṇapurejātaṃ:
vatthupurejātaṃ:    rūpāyatanañca    vatthu    ca    anidassanānaṃ    khandhānaṃ
purejātapaccayena   paccayo   rūpāyatanañca   cakkhāyatanañca  cakkhuviññāṇassa
purejātapaccayena paccayo.
     [209]  Anidassano  dhammo  anidassanassa dhammassa pacchājātapaccayena
paccayo:      pacchājātā      anidassanā     khandhā     purejātassa
imassa  anidassanassa  kāyassa  pacchājātapaccayena  paccayo  .  anidassano
dhammo     sanidassanassa     dhammassa     pacchājātapaccayena    paccayo:
pacchājātā    anidassanā   khandhā   purejātassa   imassa   sanidassanassa
kāyassa  pacchājātapaccayena  paccayo  .  anidassano  dhammo  sanidassanassa
ca     anidassanassa    ca    dhammassa    pacchājātapaccayena    paccayo:
pacchājātā   anidassanā   khandhā   purejātassa  imassa  sanidassanassa  ca
anidassanassa ca kāyassa pacchājātapaccayena paccayo.
     [210]  Anidassano  dhammo  anidassanassa  dhammassa āsevanapaccayena
paccayo: purimā ....
     [211]   Anidassano   dhammo  anidassanassa  dhammassa  kammapaccayena
paccayo:   sahajātā   nānākhaṇikā   .  sahajātā:  anidassanā  cetanā
sampayuttakānaṃ    khandhānaṃ    anidassanānañca    cittasamuṭṭhānānaṃ    rūpānaṃ
kammapaccayena   paccayo  .  nānākhaṇikā:  anidassanā  cetanā  vipākānaṃ
anidassanānaṃ    khandhānaṃ    anidassanānañca   kaṭattārūpānaṃ   kammapaccayena
paccayo   .   anidassano   dhammo   sanidassanassa  dhammassa  kammapaccayena
paccayo:   sahajātā   nānākhaṇikā   .   vitthāretabbaṃ   .  anidassano
dhammo    sanidassanassa   ca   anidassanassa   ca   dhammassa   kammapaccayena
paccayo: sahajātā nānākhaṇikā. Vitthāretabbaṃ.
     [212]   Anidassano  dhammo  anidassanassa  dhammassa  vipākapaccayena
paccayo:   tīṇi   .   ...   āhārapaccayena   paccayo:   tīṇi   tīsupi
kabaḷiṃkāro  āhāro  kātabbo  .  ...  indriyapaccayena  paccayo: tīṇi
tīsupi rūpajīvitindriyaṃ. ... Jhānapaccayena paccayo: tīṇi. ... Maggapaccayena
paccayo: tīṇi. ... Sampayuttapaccayena paccayo: ekaṃ.
     [213]      Anidassano     dhammo     anidassanassa     dhammassa
vippayuttapaccayena    paccayo:    sahajātaṃ    purejātaṃ   pacchājātaṃ  .
Sahajātā:     anidassanā     khandhā    anidassanānaṃ    cittasamuṭṭhānānaṃ
rūpānaṃ     vippayuttapaccayena     paccayo    paṭisandhikkhaṇe    anidassanā
khandhā     anidassanānaṃ    kaṭattārūpānaṃ    vippayuttapaccayena    paccayo
khandhā  vatthussa  vippayuttapaccayena  paccayo vatthu khandhānaṃ vippayuttapaccayena
Paccayo    .    purejātaṃ:    cakkhāyatanaṃ   cakkhuviññāṇassa   kāyāyatanaṃ
kāyaviññāṇassa     vatthu    anidassanānaṃ    khandhānaṃ    vippayuttapaccayena
paccayo   .   pacchājātā:   anidassanā   khandhā   purejātassa  imassa
anidassanassa kāyassa vippayuttapaccayena paccayo.
     {213.1}  Anidassano  dhammo sanidassanassa dhammassa vippayuttapaccayena
paccayo:  sahajātaṃ  pacchājātaṃ . Sahajātā: anidassanā khandhā sanidassanānaṃ
cittasamuṭṭhānānaṃ    rūpānaṃ    vippayuttapaccayena   paccayo   paṭisandhikkhaṇe
pacchājātā  anidassanā  khandhā  purejātassa  imassa  sanidassanassa kāyassa
vippayuttapaccayena paccayo.
     {213.2}   Anidassano   dhammo  sanidassanassa  ca  anidassanassa  ca
dhammassa  vippayuttapaccayena  paccayo:  sahajātaṃ  pacchājātaṃ  .  sahajātā:
anidassanā    khandhā   sanidassanānañca   anidassanānañca   cittasamuṭṭhānānaṃ
rūpānaṃ     vippayuttapaccayena    paccayo    paṭisandhikkhaṇe    pacchājātā
anidassanā   khandhā   purejātassa   imassa  sanidassanassa  ca  anidassanassa
ca kāyassa vippayuttapaccayena paccayo.
     [214]   Sanidassano   dhammo  anidassanassa  dhammassa  atthipaccayena
paccayo:   sanidassanaṃ  rūpaṃ  aniccato  ...  domanassaṃ  uppajjati  dibbena
cakkhunā    rūpaṃ    passati    rūpāyatanaṃ    cakkhuviññāṇassa   atthipaccayena
paccayo   .   anidassano   dhammo   anidassanassa  dhammassa  atthipaccayena
paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ . Sahajāto:
Anidassano  eko  khandho  tiṇṇannaṃ khandhānaṃ anidassanānañca cittasamuṭṭhānānaṃ
rūpānaṃ    atthipaccayena    paccayo    dve    khandhā   ...   saṅkhittaṃ
yāva   asaññasattā   .  purejātaṃ:  cakkhuṃ  ...  vatthuṃ  aniccato  ...
Domanassaṃ     uppajjati     dibbāya     sotadhātuyā    saddaṃ    suṇāti
saddāyatanaṃ      sotaviññāṇassa      phoṭṭhabbāyatanaṃ      kāyaviññāṇassa
cakkhāyatanaṃ     cakkhuviññāṇassa     kāyāyatanaṃ    kāyaviññāṇassa    vatthu
anidassanānaṃ    khandhānaṃ    atthipaccayena    paccayo   .   pacchājātā:
anidassanā    khandhā    purejātassa    imassa    anidassanassa   kāyassa
atthipaccayena    paccayo   kabaḷiṃkāro   āhāro   imassa   anidassanassa
kāyassa     atthipaccayena     paccayo     rūpajīvitindriyaṃ    anidassanānaṃ
kaṭattārūpānaṃ atthipaccayena paccayo.
     {214.1}  Anidassano  dhammo  sanidassanassa  dhammassa  atthipaccayena
paccayo:  sahajātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ . Sahajātā: anidassanā
khandhā     sanidassanānaṃ     cittasamuṭṭhānānaṃ     rūpānaṃ    atthipaccayena
paccayo    paṭisandhikkhaṇe    mahābhūtā    sanidassanānaṃ    cittasamuṭṭhānānaṃ
rūpānaṃ     kaṭattārūpānaṃ     upādārūpānaṃ     atthipaccayena    paccayo
bāhiraṃ   ...   āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ
mahābhūtā    sanidassanassa    atthipaccayena   paccayo   .   pacchājātā:
anidassanā    khandhā    purejātassa    imassa    sanidassanassa   kāyassa
atthipaccayena      paccayo      kabaḷiṃkāro      āhāro      imassa
sanidassanassa     kāyassa     atthipaccayena     paccayo    rūpajīvitindriyaṃ
Sanidassanānaṃ kaṭattārūpānaṃ atthipaccayena paccayo.
     {214.2}   Anidassano   dhammo  sanidassanassa  ca  anidassanassa  ca
dhammassa  atthipaccayena  paccayo:  sahajātaṃ  pacchājātaṃ  āhāraṃ indriyaṃ.
Sahajāto:   anidassano  eko  khandho  tiṇṇannaṃ  khandhānaṃ  sanidassanānañca
anidassanānañca   cittasamuṭṭhānānaṃ   rūpānaṃ  atthipaccayena  paccayo:  dve
khandhā   ...   paṭisandhikkhaṇe   mahābhūtā  sanidassanānañca  anidassanānañca
cittasamuṭṭhānānaṃ    rūpānaṃ   kaṭattārūpānaṃ   upādārūpānaṃ   atthipaccayena
paccayo:  bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ
mahābhūtā       sanidassanānañca       anidassanānañca      kaṭattārūpānaṃ
upādārūpānaṃ atthipaccayena paccayo.
     {214.3}   Sanidassano   ca   anidassano  ca  dhammā  anidassanassa
dhammassa   atthipaccayena   paccayo:   purejātaṃ   rūpāyatanañca   vatthu  ca
anidassanānaṃ     khandhānaṃ     atthipaccayena     paccayo     rūpāyatanañca
cakkhāyatanañca      cakkhuviññāṇassa     atthipaccayena     paccayo    .
Natthipaccayena paccayo: vigatapaccayena paccayo: avigatapaccayena paccayo:.
     [215]   Hetuyā   tīṇi   ārammaṇe   dve   adhipatiyā  cattāri
anantare    ekaṃ    samanantare    ekaṃ   sahajāte   tīṇi   aññamaññe
ekaṃ   nissaye   tīṇi   upanissaye   dve  purejāte  tīṇi  pacchājāte
tīṇi     āsevane     ekaṃ     kamme     tīṇi     vipāke     tīṇi
āhāre    tīṇi    indriye    tīṇi    jhāne    tīṇi    magge   tīṇi
Sampayutte    ekaṃ    vippayutte    tīṇi    atthiyā    pañca   natthiyā
ekaṃ vigate ekaṃ avigate pañca. Evaṃ gaṇetabbaṃ.
                     Anulomaṃ niṭṭhitaṃ.
     [216]  Sanidassano  dhammo  anidassanassa  dhammassa ārammaṇapaccayena
paccayo:  upanissayapaccayena  paccayo:  .  anidassano  dhammo anidassanassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena  paccayo:  purejātapaccayena paccayo: pacchājātapaccayena
paccayo:  kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena
paccayo:   .  anidassano  dhammo  sanidassanassa  dhammassa  sahajātapaccayena
paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena
paccayo:  indriyapaccayena  paccayo:  .  anidassano dhammo sanidassanassa ca
anidassanassa   ca  dhammassa  sahajātapaccayena  paccayo:  pacchājātapaccayena
paccayo:  kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena
paccayo:  .  sanidassano  ca  anidassano  ca  dhammā  anidassanassa dhammassa
purejātapaccayena paccayo:.
     [217]    Nahetuyā   pañca   naārammaṇe   cattāri   naadhipatiyā
pañca    naanantare    pañca    nasamanantare   pañca   nasahajāte   pañca
naaññamaññe     pañca     nanissaye    cattāri    naupanissaye    pañca
Napurejāte   cattāri   napacchājāte  pañca  sabbattha  pañca  nasampayutte
pañca       navippayutte       cattāri       noatthiyā      cattāri
nonatthiyā pañca novigate pañca noavigate cattāri.
                     Paccanīyaṃ niṭṭhitaṃ.
     [218]  Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā tīṇi naanantare
tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi     naupanissaye
tīṇi   saṅkhittaṃ   ...   nasampayutte  tīṇi  navippayutte  ekaṃ  nonatthiyā
tīṇi novigate tīṇi.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [219]  Nahetupaccayā  ārammaṇe  dve  ...  adhipatiyā  cattāri
anantare    ekaṃ    samanantare    ekaṃ   sahajāte   tīṇi   aññamaññe
ekaṃ   nissaye   tīṇi   upanissaye   dve  purejāte  tīṇi  pacchājāte
tīṇi   āsevane   tīṇi   kamme   tīṇi   saṅkhittaṃ   ...   magge   tīṇi
sampayutte   ekaṃ   vippayutte   tīṇi   atthiyā   pañca   natthiyā  ekaṃ
vigate ekaṃ avigate pañca.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                    Sanidassanadukaṃ niṭṭhitaṃ.
                            --------
                        Sappaṭighadukaṃ
                         paṭiccavāro



             The Pali Tipitaka in Roman Character Volume 42 page 111-122. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=202&items=18&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=202&items=18              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=202&items=18&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=202&items=18&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=202              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :