ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                        Sappaṭighadukaṃ
                         paṭiccavāro
     [220]   Sappaṭighaṃ   dhammaṃ   paṭicca   sappaṭigho   dhammo  uppajjati
hetupaccayā:    sappaṭighaṃ    ekaṃ   mahābhūtaṃ   paṭicca   dve   mahābhūtā
dve  mahābhūte  paṭicca  ekaṃ  ...  sappaṭighe  mahābhūte  paṭicca sappaṭighaṃ
cittasamuṭṭhānaṃ    rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   phoṭṭhabbāyatanaṃ   paṭicca
cakkhāyatanaṃ   rasāyatanaṃ   .   sappaṭighaṃ   dhammaṃ   paṭicca  appaṭigho  dhammo
uppajjati    hetupaccayā:    sappaṭighe   mahābhūte   paṭicca   āpodhātu
sappaṭighe   mahābhūte   paṭicca   appaṭighaṃ   cittasamuṭṭhānaṃ  rūpaṃ  kaṭattārūpaṃ
upādārūpaṃ   phoṭṭhabbāyatanaṃ   paṭicca   āpodhātu  itthindriyaṃ  kabaḷiṃkāro
āhāro.
     {220.1}   Sappaṭighaṃ   dhammaṃ   paṭicca  sappaṭigho  ca  appaṭigho  ca
dhammā   uppajjanti   hetupaccayā:   sappaṭighaṃ   ekaṃ   mahābhūtaṃ   paṭicca
dve  mahābhūtā  āpodhātu  ca  dve  mahābhūte  ... Sappaṭighe mahābhūte
paṭicca    sappaṭighañca    appaṭighañca    cittasamuṭṭhānaṃ    rūpaṃ   kaṭattārūpaṃ
upādārūpaṃ      phoṭṭhabbāyatanaṃ     paṭicca     cakkhāyatanaṃ     rasāyatanaṃ
āpodhātu    itthindriyaṃ   kabaḷiṃkāro   āhāro   .   appaṭighaṃ   dhammaṃ
paṭicca     appaṭigho    dhammo    uppajjati    hetupaccayā:    appaṭighaṃ
ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   appaṭighaṃ   cittasamuṭṭhānañca  rūpaṃ
dve   khandhe   ...  paṭisandhikkhaṇe  khandhe  paṭicca  vatthu  vatthuṃ  paṭicca
Khandhā   āpodhātuṃ   paṭicca   appaṭighaṃ   cittasamuṭṭhānaṃ   rūpaṃ  kaṭattārūpaṃ
upādārūpaṃ āpodhātuṃ paṭicca itthindriyaṃ kabaḷiṃkāro āhāro.
     {220.2}   Appaṭighaṃ   dhammaṃ   paṭicca  sappaṭigho  dhammo  uppajjati
hetupaccayā:   appaṭighe   khandhe   paṭicca   sappaṭighaṃ  cittasamuṭṭhānaṃ  rūpaṃ
paṭisandhikkhaṇe    āpodhātuṃ   paṭicca   sappaṭighā   mahābhūtā   āpodhātuṃ
paṭicca   sappaṭighaṃ   cittasamuṭṭhānaṃ  rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ  āpodhātuṃ
paṭicca   cakkhāyatanaṃ  phoṭṭhabbāyatanaṃ  .  appaṭighaṃ  dhammaṃ  paṭicca  sappaṭigho
ca   appaṭigho   ca   dhammā   uppajjanti   hetupaccayā:  appaṭighaṃ  ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   sappaṭighañca   appaṭighañca   cittasamuṭṭhānaṃ
rūpaṃ   dve   khandhe  ...  paṭisandhikkhaṇe  āpodhātuṃ  paṭicca  sappaṭighañca
appaṭighañca      cittasamuṭṭhānaṃ      rūpaṃ      kaṭattārūpaṃ     upādārūpaṃ
āpodhātuṃ   paṭicca   cakkhāyatanaṃ   phoṭṭhabbāyatanaṃ  itthindriyaṃ  kabaḷiṃkāro
āhāro.
     {220.3}    Sappaṭighañca   appaṭighañca   dhammaṃ   paṭicca   sappaṭigho
dhammo   uppajjati   hetupaccayā:   sappaṭighe   khandhe  ca  mahābhūte  ca
paṭicca     sappaṭighaṃ    cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe    sappaṭighaṃ
ekaṃ   mahābhūtañca   āpodhātuñca   paṭicca   dve   mahābhūtā  sappaṭighe
mahābhūte    ca   āpodhātuñca   paṭicca   sappaṭighaṃ   cittasamuṭṭhānaṃ   rūpaṃ
kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanañca    āpodhātuñca    paṭicca
cakkhāyatanaṃ    rasāyatanaṃ    .   sappaṭighañca   appaṭighañca   dhammaṃ   paṭicca
appaṭigho    dhammo   uppajjati   hetupaccayā:   sappaṭighe   khandhe   ca
Mahābhūte    ca   paṭicca   appaṭighaṃ   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe
appaṭighe   khandhe   ca   mahābhūte   ca   paṭicca   appaṭighaṃ   kaṭattārūpaṃ
phoṭṭhabbāyatanañca    āpodhātuñca    paṭicca    appaṭighaṃ    cittasamuṭṭhānaṃ
rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   phoṭṭhabbāyatanañca   āpodhātuñca  paṭicca
itthindriyaṃ kabaḷiṃkāro āhāro.
     {220.4}   Sappaṭighañca   appaṭighañca   dhammaṃ  paṭicca  sappaṭigho  ca
appaṭigho   ca   dhammā   uppajjanti  hetupaccayā:  appaṭighe  khandhe  ca
mahābhūte    ca   paṭicca   sappaṭighañca   appaṭighañca   cittasamuṭṭhānaṃ   rūpaṃ
paṭisandhikkhaṇe   appaṭighe   khandhe   ca  mahābhūte  ca  paṭicca  sappaṭighañca
appaṭighañca    kaṭattārūpaṃ    phoṭṭhabbāyatanañca    āpodhātuñca    paṭicca
sappaṭighañca    appaṭighañca   cittasamuṭṭhānaṃ   rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ
phoṭṭhabbāyatanañca     āpodhātuñca    paṭicca    cakkhāyatanaṃ    rasāyatanaṃ
itthindriyaṃ kabaḷiṃkāro āhāro.



             The Pali Tipitaka in Roman Character Volume 42 page 122-124. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=220&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=220&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=220&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=220&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=220              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :