ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                            paccayavāro
     [261]  Rūpiṃ  dhammaṃ  paccayā  rūpī  dhammo  uppajjati  hetupaccayā:
ekaṃ   mahābhūtaṃ  ...  paṭiccasadisaṃ  .  rūpiṃ  dhammaṃ  paccayā  arūpī  dhammo
uppajjati   hetupaccayā:   vatthuṃ   paccayā  arūpino  khandhā  paṭisandhi .
Rūpiṃ  dhammaṃ  paccayā  rūpī  ca  arūpī  ca  dhammā  uppajjanti  hetupaccayā:
vatthuṃ   paccayā   arūpino   khandhā   mahābhūte   paccayā   cittasamuṭṭhānaṃ
rūpaṃ    paṭisandhi    .    evaṃ    avasesā   pañhā   pavatti   paṭisandhi
vibhajjitabbā.
     [262]  Rūpiṃ  dhammaṃ  paccayā arūpī dhammo uppajjati ārammaṇapaccayā:
cakkhāyatanaṃ      paccayā      cakkhuviññāṇaṃ      kāyāyatanaṃ     paccayā
kāyaviññāṇaṃ   vatthuṃ   paccayā   arūpino   khandhā   paṭisandhi   .   arūpiṃ
dhammaṃ    paccayā   arūpī   dhammo   uppajjati   ārammaṇapaccayā:   arūpiṃ
ekaṃ  khandhaṃ  ...  dve  khandhe  ...  paṭisandhi  .  rūpiṃ ca arūpiṃ ca dhammaṃ
paccayā   arūpī   dhammo   uppajjati  ārammaṇapaccayā:  cakkhuviññāṇasahagataṃ
ekaṃ    khandhañca    cakkhāyatanañca    paccayā    tayo    khandhā   dve
khandhe   ...   kāyaviññāṇasahagataṃ   ...  arūpiṃ  ekaṃ  khandhañca  vatthuñca
paccayā tayo khandhā dve khandhe .... Saṅkhittaṃ.
     [263]    Hetuyā    nava    ārammaṇe   tīṇi   adhipatiyā   nava
anantare    tīṇi   samanantare   tīṇi   sahajāte   nava   aññamaññe   cha
Nissaye   nava   upanissaye   tīṇi   purejāte   tīṇi   āsevane   tīṇi
kamme   nava   .  saṅkhittaṃ  .  magge  nava  sampayutte  tīṇi  vippayutte
nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava.
                     Anulomaṃ niṭṭhitaṃ.
     [264]  Rūpiṃ  dhammaṃ  paccayā  rūpī  dhammo  uppajjati nahetupaccayā:
ekaṃ  mahābhūtaṃ  ...  asaññasattānaṃ  ekaṃ  mahābhūtaṃ  ...  .  rūpiṃ  dhammaṃ
paccayā   arūpī   dhammo   uppajjati  nahetupaccayā:  cakkhāyatanaṃ  paccayā
cakkhuviññāṇaṃ    kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ    vatthuṃ   paccayā
ahetukā    arūpino    khandhā    ahetukapaṭisandhikkhaṇe   vatthuṃ   paccayā
vicikicchāsahagato    uddhaccasahagato   moho   .   rūpiṃ   dhammaṃ   paccayā
rūpī   ca   arūpī  ca  dhammā  uppajjanti  nahetupaccayā:  pavatti  paṭisandhi
kātabbā  .  arūpiṃ  dhammaṃ  paccayā  arūpī  dhammo uppajjati nahetupaccayā:
ahetukaṃ   arūpiṃ   ekaṃ   khandhaṃ   ...   paṭisandhikkhaṇe   vicikicchāsahagate
uddhaccasahagate    khandhe    paccayā    vicikicchāsahagato   uddhaccasahagato
moho.
     {264.1}  Arūpiṃ  dhammaṃ  paccayā rūpī dhammo uppajjati nahetupaccayā:
arūpino   khandhe   paccayā   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhi   .   arūpiṃ
dhammaṃ   paccayā   rūpī   ca  arūpī  ca  dhammā  uppajjanti  nahetupaccayā:
arūpiṃ    ekaṃ    khandhaṃ    paccayā    tayo    khandhā   cittasamuṭṭhānañca
rūpaṃ    dve   khandhe   ...   paṭisandhi   .   rūpiñca   arūpiñca   dhammaṃ
paccayā      rūpī     dhammo    uppajjati    nahetupaccayā:    arūpino
Khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi.
     {264.2}  Rūpiñca  arūpiñca  dhammaṃ  paccayā  arūpī  dhammo uppajjati
nahetupaccayā:    cakkhuviññāṇasahagataṃ    ekaṃ    khandhañca    cakkhāyatanañca
paccayā   tayo   khandhā   dve   khandhe  ...  kāyaviññāṇasahagataṃ  ...
Arūpiṃ  ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā  dve  khandhe ...
Paṭisandhikkhaṇe   vicikicchāsahagate   uddhaccasahagate   khandhe   ca   vatthuñca
paccayā vicikicchāsahagato uddhaccasahagato moho.
     {264.3}  Rūpiñca  arūpiñca  dhammaṃ  paccayā  rūpī  ca arūpī ca dhammā
uppajjanti   nahetupaccayā:   arūpiṃ   ekaṃ   khandhañca   vatthuñca  paccayā
ahetukā  tayo  khandhā  dve  khandhe  ... Arūpino khandhe ca mahābhūte ca
paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi.
     [265]   Nahetuyā   nava   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane  nava  nakamme
cattāri   navipāke   nava   naāhāre  ekaṃ  naindriye  ekaṃ  najhāne
cattāri   namagge  nava  nasampayutte  tīṇi  navippayutte  dve  nonatthiyā
tīṇi novigate tīṇi.
                     Paccanīyaṃ niṭṭhitaṃ.
     [266]   Hetupaccayā   naārammaṇe   tīṇi   .   saṅkhittaṃ  sabbe
kātabbā   .   ...   nakamme   tīṇi  navipāke  nava  nasampayutte  tīṇi
Navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [267]    Nahetupaccayā    ārammaṇe   tīṇi   sabbe   kātabbā
... Jhāne nava magge tīṇi saṅkhittaṃ ... Avigate nava.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                Nissayavāropi paccayavārasadiso.



             The Pali Tipitaka in Roman Character Volume 42 page 144-147. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=261&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=261&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=261&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=261&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=261              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :