ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Pañhāvāro
     [270]   Arūpī  dhammo  arūpissa  dhammassa  hetupaccayena  paccayo:
arūpī   hetū  sampayuttakānaṃ  khandhānaṃ  hetupaccayena  paccayo  paṭisandhi .
Arūpī     dhammo     rūpissa     dhammassa     hetupaccayena    paccayo:
arūpī  hetū  cittasamuṭṭhānānaṃ  rūpānaṃ  hetupaccayena  paccayo  paṭisandhi .
Arūpī    dhammo    rūpissa   ca   arūpissa   ca   dhammassa   hetupaccayena
paccayo:    arūpī   hetū   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
Rūpānaṃ hetupaccayena paccayo paṭisandhi.
     [271]  Rūpī  dhammo  arūpissa  dhammassa  ārammaṇapaccayena paccayo:
cakkhuṃ  ...  vatthuṃ  itthindriyaṃ  purisindriyaṃ  jīvitindriyaṃ  āpodhātuṃ ...
Kabaḷiṃkāraṃ   āhāraṃ   aniccato   ...   domanassaṃ   uppajjati   dibbena
cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti  rūpāyatanaṃ
cakkhuviññāṇassa      ārammaṇapaccayena      paccayo      phoṭṭhabbāyatanaṃ
kāyaviññāṇassa     ārammaṇapaccayena     paccayo     rūpino     khandhā
iddhividhañāṇassa        pubbenivāsānussatiñāṇassa        anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     {271.1}   Arūpī   dhammo   arūpissa   dhammassa  ārammaṇapaccayena
paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ ... Taṃ paccavekkhati pubbe
suciṇṇāni  paccavekkhati  jhānā  ...  ariyā maggā ... Phalaṃ paccavekkhanti
nibbānaṃ    gotrabhussa    vodānassa    maggassa    phalassa   āvajjanāya
ārammaṇapaccayena  paccayo  ariyā  pahīne kilese ... Vikkhambhite kilese
...  pubbe  ...  arūpino  khandhe  aniccato  ...  domanassaṃ uppajjati
cetopariyañāṇena        arūpicittasamaṅgissa        cittaṃ       jānāti
ākāsānañcāyatanaṃ          viññāṇañcāyatanassa        ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanassa      arūpino      khandhā      iddhividhañāṇassa
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [272]   Rūpī  dhammo  arūpissa  dhammassa  adhipatipaccayena  paccayo:
ārammaṇādhipati   cakkhu  ...  kabaḷiṃkāraṃ  āhāraṃ  garuṃ  katvā  assādeti
abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati   diṭṭhi  uppajjati .
Arūpī     dhammo     arūpissa    dhammassa    adhipatipaccayena    paccayo:
ārammaṇādhipati   sahajātādhipati   .   ārammaṇādhipati:   dānaṃ   ... .
Saṅkhittaṃ   .  nibbānaṃ  maggassa  phalassa  adhipatipaccayena  paccayo  arūpino
khandhe  garuṃ  katvā  assādeti  ...  rāgo  uppajjati diṭṭhi uppajjati.
Sahajātādhipati:      arūpī      adhipati      sampayuttakānaṃ      khandhānaṃ
adhipatipaccayena  paccayo  .  arūpī  dhammo  rūpissa  dhammassa adhipatipaccayena
paccayo:      sahajātādhipati:     arūpī     adhipati     cittasamuṭṭhānānaṃ
rūpānaṃ  adhipatipaccayena  paccayo  .   arūpī  dhammo  rūpissa  ca arūpissa ca
dhammassa    adhipatipaccayena    paccayo:   sahajātādhipati:   arūpī   adhipati
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
paccayo.
     [273]    Arūpī    dhammo   arūpissa   dhammassa   anantarapaccayena
paccayo:   purimā   purimā  arūpino  khandhā  pacchimānaṃ  pacchimānaṃ  arūpīnaṃ
khandhānaṃ   phalasamāpattiyā   anantarapaccayena   paccayo   samanantarapaccayena
paccayo   .   sahajātapaccayena   paccayo:   satta   mihaghaṭanā  natthi .
Aññamaññapacyena   paccayo:   cha   .   nissayapaccayena   paccayo:  satta
pañhā mihaghaṭanā natthi.
     [274]  Rūpī  dhammo  arūpissa  dhammassa  upanissayapaccayena paccayo:
ārammaṇūpanissayo    pakatūpanissayo   .pe.   pakatūpanissayo   utuṃ   ...
Bhojanaṃ   ...   senāsanaṃ  upanissāya  dānaṃ  deti  .pe.  saṅghaṃ  bhindati
utu  bhojanaṃ  senāsanaṃ  saddhāya  .pe.  phalasamāpattiyā  upanissayapaccayena
paccayo    .    arūpī   dhammo   arūpissa   dhammassa   upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.    pakatūpanissayo:    saddhaṃ    upanissāya    dānaṃ   deti   ...
Sīlaṃ   ...  .pe.  kāyikaṃ  dukkhaṃ  upanissāya  dānaṃ  deti  .pe.  saṅghaṃ
bhindati  saddhā  .  .pe.  kāyikaṃ  dukkhaṃ  saddhāya  .pe.  phalasamāpattiyā
upanissayapaccayena paccayo.
     [275]  Rūpī  dhammo  arūpissa  dhammassa  purejātapaccayena paccayo:
ārammaṇapurejātaṃ   vatthupurejātaṃ   .   ārammaṇapurejātaṃ:   cakkhuṃ  ...
Vatthuṃ  ...  kabaḷiṃkāraṃ  āhāraṃ aniccato ... Domanassaṃ uppajjati  dibbena
cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti  rūpāyatanaṃ
cakkhuviññāṇassa    phoṭṭhabbāyatanaṃ    kāyaviññāṇassa   .   vatthupurejātaṃ:
cakkhāyatanaṃ       cakkhuviññāṇassa       kāyāyatanaṃ       kāyaviññāṇassa
vatthu arūpīnaṃ khandhānaṃ purejātapaccayena paccayo:.
     [276]    Arūpī   dhammo   rūpissa   dhammassa   pacchājātapaccayena
paccayo:   pacchājātā   arūpino   khandhā  purejātassa  imassa  kāyassa
pacchājātapaccayena paccayo.
     [277]    Arūpī   dhammo   arūpissa   dhammassa   āsevanapaccayena
paccayo: purimā purimā ....
     [278]   Arūpī  dhammo  arūpissa  dhammassa  kammapaccayena  paccayo:
sahajātā   nānākhaṇikā   .   sahajātā:   arūpī  cetanā  sampayuttakānaṃ
khandhānaṃ   kammapaccayena   paccayo   .   nānākhaṇikā:   arūpī   cetanā
vipākānaṃ   khandhānaṃ   kammapaccayena   paccayo   .  arūpī  dhammo  rūpissa
dhammassa    kammapaccayena    paccayo:    sahajātā    nānākhaṇikā   .
Sahajātā:    arūpī   cetanā   cittasamuṭṭhānānaṃ   rūpānaṃ   kammapaccayena
paccayo   .   nānākhaṇikā:  arūpī  cetanā  kaṭattārūpānaṃ  kammapaccayena
paccayo    .    arūpī   dhammo   rūpissa   ca   arūpissa   ca   dhammassa
kammapaccayena    paccayo:    sahajātā    nānākhaṇikā   .   sahajātā:
arūpī    cetanā   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ
kammapaccayena   paccayo   .   nānākhaṇikā:   arūpī   cetanā  vipākānaṃ
khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     [279]    Arūpī    dhammo    arūpissa   dhammassa   vipākapaccayena
paccayo: tīṇi.
     [280]   Rūpī  dhammo  rūpissa  dhammassa  āhārapaccayena  paccayo:
kabaḷiṃkāro   āhāro   imassa   kāyassa   āhārapaccayena  paccayo .
Arūpī dhammo arūpissa dhammassa āhārapaccayena paccayo: tīṇi.
     [281]   Rūpī  dhammo  rūpissa  dhammassa  indriyapaccayena  paccayo:
Rūpajīvitindriyaṃ   kaṭattārūpānaṃ   indriyapaccayena  paccayo  .  rūpī  dhammo
arūpissa   dhammassa  indriyapaccayena  paccayo:  cakkhundriyaṃ  cakkhuviññāṇassa
kāyindriyaṃ kāyaviññāṇassa indriyapaccayena
paccayo   .  arūpī  dhammo  arūpissa  dhammassa  indriyapaccayena  paccayo:
tīṇi   .   rūpī  ca  arūpī  ca  dhammā  arūpissa  dhammassa  indriyapaccayena
paccayo:      cakkhundriyañca     cakkhuviññāṇañca     cakkhuviññāṇasahagatānaṃ
khandhānaṃ indriyapaccayena paccayo kāyindriyañca ....
     [282]   Arūpī  dhammo  arūpissa  dhammassa  jhānapaccayena  paccayo:
tīṇi    .    maggapaccayena    paccayo:    tīṇi   .   sampayuttapaccayena
paccayo: ekaṃ.
     [283]  Rūpī  dhammo  arūpissa  dhammassa  vippayuttapaccayena paccayo:
sahajātaṃ   purejātaṃ   .  sahajātaṃ:  paṭisandhikkhaṇe  vatthu  arūpīnaṃ  khandhānaṃ
vippayuttapaccayena   paccayo   .   purejātaṃ:  cakkhāyatanaṃ  cakkhuviññāṇassa
kāyāyatanaṃ       kāyaviññāṇassa       vatthu      arūpīnaṃ      khandhānaṃ
vippayuttapaccayena    paccayo    .    arūpī   dhammo   rūpissa   dhammassa
vippayuttapaccayena    paccayo:    sahajātaṃ   pacchājātaṃ   .   sahajātā:
arūpino   khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ   vippayuttapaccayena  paccayo
paṭisandhikkhaṇe     arūpī     khandhā    kaṭattārūpānaṃ    vippayuttapaccayena
paccayo    .   pacchājātā:   arūpino   khandhā   purejātassa   imassa
kāyassa vippayuttapaccayena paccayo.
     [284]   Rūpī   dhammo   rūpissa  dhammassa  atthipaccayena  paccayo:
sahajātaṃ   āhāraṃ   indriyaṃ   .  sahajātaṃ:  ekaṃ  mahābhūtaṃ  ...  yāva
asaññasattā    kabaḷiṃkāro   āhāro   imassa   kāyassa   atthipaccayena
paccayo    rūpajīvitindriyaṃ    kaṭattārūpānaṃ   atthipaccayena   paccayo  .
Rūpī    dhammo   arūpissa   dhammassa   atthipaccayena   paccayo:   sahajātaṃ
purejātaṃ  .  sahajātaṃ:  paṭisandhikkhaṇe  vatthu  arūpīnaṃ khandhānaṃ atthipaccayena
paccayo  .  purejātaṃ:  cakkhuṃ  ...  kabaḷiṃkāraṃ  āhāraṃ  aniccato  ...
Domanassaṃ  uppajjati  dibbena  cakkhunā  ...  dibbāya  sotadhātuyā  ...
Rūpāyatanaṃ       cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ      kāyaviññāṇassa
cakkhāyatanaṃ     cakkhuviññāṇassa     kāyāyatanaṃ    kāyaviññāṇassa    vatthu
arūpīnaṃ khandhānaṃ atthipaccayena paccayo.
     {284.1}  Arūpī  dhammo  arūpissa  dhammassa  atthipaccayena paccayo:
arūpī  eko  khandho  tiṇṇannaṃ khandhānaṃ dve khandhā ... Paṭisandhikkhaṇe ...
Arūpī  dhammo  rūpissa  dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ.
Sahajātā:  arūpino  khandhā  cittasamuṭṭhānānaṃ  rūpānaṃ atthipaccayena paccayo
paṭisandhikkhaṇe  ...  .  pacchājātā:  arūpino  khandhā purejātassa imassa
kāyassa atthipaccayena paccayo.
     {284.2}   Arūpī   dhammo   rūpissa   ca   arūpissa   ca  dhammassa
atthipaccayena     paccayo:     arūpī     eko     khandho    tiṇṇannaṃ
khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ     atthipaccayena    paccayo
dve  khandhā  ...  paṭisandhikkhaṇe  ...  .  rūpī ca arūpī ca dhammā rūpissa
Dhammassa    atthipaccayena    paccayo:    sahajātaṃ   pacchājātaṃ   āhāraṃ
indriyaṃ  .  sahajātā:  arūpino  khandhā  ca  mahābhūtā ca cittasamuṭṭhānānaṃ
rūpānaṃ     atthipaccayena     paccayo    .    pacchājātā:    arūpino
khandhā   ca   kabaḷiṃkāro   āhāro   ca  imassa  kāyassa  atthipaccayena
paccayo    pacchājātā:    arūpino    khandhā    ca    rūpajīvitindriyañca
kaṭattārūpānaṃ atthipaccayena paccayo.
     {284.3}  Rūpī  ca  arūpī  ca  dhammā arūpissa dhammassa atthipaccayena
paccayo:   sahajātaṃ  purejātaṃ  .  sahajāto:  cakkhuviññāṇasahagato  eko
khandho   ca   cakkhāyatanañca   tiṇṇannaṃ   khandhānaṃ   atthipaccayena  paccayo
dve  khandhā  ...  kāyaviññāṇasahagato  arūpī  eko  khandho  ca vatthu ca
tiṇṇannaṃ  khandhānaṃ  atthipaccayena  paccayo  dve  khandhā ... Paṭisandhikkhaṇe
arūpī  eko  khandho  ca  vatthu  ca  tiṇṇannaṃ  khandhānaṃ dve khandhā ....
Natthipaccayena paccayo: vigatapaccayena paccayo: avigatapaccayena paccayo:.
     [285]   Hetuyā   tīṇi   ārammaṇe   dve   adhipatiyā  cattāri
anantare    ekaṃ    samanantare   ekaṃ   sahajāte   satta   aññamaññe
cha   nissaye   satta   upanissaye   dve  purejāte  ekaṃ  pacchājāte
ekaṃ     āsevane     ekaṃ     kamme     tīṇi     vipāke    tīṇi
āhāre    cattāri    indriye    cha    jhāne   tīṇi   magge   tīṇi
sampayutte    ekaṃ    vippayutte    dve    atthiyā   satta   natthiyā
Ekaṃ vigate ekaṃ avigate satta. Evaṃ gaṇetabbaṃ.
                     Anulomaṃ niṭṭhitaṃ.
     [286]   Rūpī  dhammo  rūpissa  dhammassa  sahajātapaccayena  paccayo:
āhārapaccayena    paccayo:    indriyapaccayena    paccayo:   .   rūpī
dhammo   arūpissa   dhammassa  ārammaṇapaccayena  paccayo:  sahajātapaccayena
paccayo:       upanissayapaccayena      paccayo:      purejātapaccayena
paccayo:    .   arūpī   dhammo   arūpissa   dhammassa   ārammaṇapaccayena
paccayo:       sahajātapaccayena       paccayo:      upanissayapaccayena
paccayo:      kammapaccayena     paccayo:     .     arūpī     dhammo
rūpissa    dhammassa    sahajātapaccayena    paccayo:    pacchājātapaccayena
paccayo:   kammapaccayena   paccayo:   .   arūpī   dhammo   rūpissa   ca
arūpissa    ca    dhammassa    sahajātapaccayena   paccayo:   kammapaccayena
paccayo  .  rūpī  ca  arūpī  ca  dhammā  rūpissa  dhammassa  sahajātapaccayena
paccayo:       pacchājātapaccayena      paccayo:      āhārapaccayena
paccayo:    indriyapaccayena    paccayo    .    rūpī   ca   arūpī   ca
dhammā   arūpissa   dhammassa  sahajātapaccayena  paccayo:  purejātapaccayena
paccayo:.
     [287]    Nahetuyā    satta    naārammaṇe   satta   naadhipatiyā
satta    naanantare    satta    nasamanantare    satta    nasahajāte   cha
naaññamaññe    cha    nanissaye   cha   naupanissaye   satta   napurejāte
Satta   .   saṅkhittaṃ   .   namagge  satta  nasampayutte  cha  navippayutte
pañca    noatthiyā    cattāri    nonatthiyā   satta   novigate   satta
noavigate cattāri. Evaṃ gaṇetabbaṃ.
                     Paccanīyaṃ niṭṭhitaṃ.
     [288]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  tīṇi
naanantare     tīṇi     nasamanantare     tīṇi     naaññamaññe     ekaṃ
naupanissaye    tīṇi   sabbattha   tīṇi   nasampayutte   ekaṃ   navippayutte
ekaṃ nonatthiyā tīṇi novigate tīṇi evaṃ gaṇetabbaṃ.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [289]  Nahetupaccayā  ārammaṇe  dve  ...  adhipatiyā  cattāri
anulomamātikā kātabbā ... Avigate satta.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                      Rūpidukaṃ niṭṭhitaṃ.
                         -----------



             The Pali Tipitaka in Roman Character Volume 42 page 147-156. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=270&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=270&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=270&items=20              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=270&items=20              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=270              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :