ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                          Āsavadukaṃ
                         paṭiccavāro
     [329]    Āsavaṃ   dhammaṃ   paṭicca   āsavo   dhammo   uppajjati
hetupaccayā:   kāmāsavaṃ   paṭicca   diṭṭhāsavo   avijjāsavo   diṭṭhāsavaṃ
Paṭicca    kāmāsavo    avijjāsavo    avijjāsavaṃ   paṭicca   kāmāsavo
diṭṭhāsavo   bhavāsavaṃ  paṭicca  avijjāsavo  diṭṭhāsavaṃ  paṭicca  avijjāsavo
ekekampi   cakkaṃ   kātabbaṃ   .   āsavaṃ   dhammaṃ   paṭicca   noāsavo
dhammo    uppajjati   hetupaccayā:   āsavaṃ   paṭicca   āsavasampayuttakā
khandhā cittasamuṭṭhānañca rūpaṃ.
     {329.1}  Āsavaṃ  dhammaṃ  paṭicca  āsavo  ca  noāsavo ca dhammā
uppajjanti   hetupaccayā:   kāmāsavaṃ   paṭicca   diṭṭhāsavo  avijjāsavo
sampayuttakā   ca   khandhā  cittasamuṭṭhānañca  rūpaṃ  .  cakkaṃ  bandhitabbaṃ .
Noāsavaṃ   dhammaṃ   paṭicca   noāsavo   dhammo  uppajjati  hetupaccayā:
noāsavaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānaṃ  rūpaṃ  dve
khandhā   ...  paṭisandhikkhaṇe  khandhe  paṭicca  vatthu  vatthuṃ  paṭicca  khandhā
ekaṃ  mahābhūtaṃ  ...  mahābhūte  paṭicca  ... Cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ
upādārūpaṃ.
     {329.2}   Noāsavaṃ   dhammaṃ   paṭicca  āsavo  dhammo  uppajjati
hetupaccayā:  noāsave  khandhe  paṭicca  cattāro  āsavā . Noāsavaṃ
dhammaṃ  paṭicca  āsavo  ca  noāsavo  ca  dhammā uppajjanti hetupaccayā:
noāsavaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  āsavā  ca cittasamuṭṭhānañca
rūpaṃ dve khandhe ....
     {329.3}   Āsavañca  noāsavañca  dhammaṃ  paṭicca  āsavo  dhammo
uppajjati   hetupaccayā:   kāmāsavañca   sampayuttake  ca  khandhe  paṭicca
diṭṭhāsavo   avijjāsavo  .  cakkaṃ  bandhitabbaṃ  .  āsavañca  noāsavañca
dhammaṃ  paṭicca  noāsavo  dhammo  uppajjati  hetupaccayā:  noāsavaṃ ekaṃ
Khandhañca   āsave   ca   paṭicca   tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ
dve  khandhe  ...  .  āsavañca  noāsavañca  dhammaṃ  paṭicca  āsavo ca
noāsavo   ca   dhammā   uppajjanti   hetupaccayā:   noāsavaṃ   ekaṃ
khandhañca   kāmāsavañca   paṭicca   tayo   khandhā  diṭṭhāsavo  avijjāsavo
cittasamuṭṭhānañca rūpaṃ dve khandhe .... Cakkaṃ. Saṅkhittaṃ.
     [330]   Hetuyā   nava   ārammaṇe  nava  sabbattha  nava  vipāke
ekaṃ āhāre nava avigate nava.
                     Anulomaṃ niṭṭhitaṃ.
     [331]   Noāsavaṃ   dhammaṃ   paṭicca  noāsavo  dhammo  uppajjati
nahetupaccayā:   ahetukaṃ   noāsavaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
cittasamuṭṭhānañca    rūpaṃ    dve    khandhe   ...   ahetukapaṭisandhikkhaṇe
khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā   ekaṃ  mahābhūtaṃ  ...
Yāva   asaññasattā   .   noāsavaṃ   dhammaṃ   paṭicca   āsavo   dhammo
uppajjati    nahetupaccayā:    vicikicchāsahagate   uddhaccasahagate   khandhe
paṭicca vicikicchāsahagato uddhaccasahagato moho.
     [332]   Āsavaṃ   dhammaṃ   paṭicca   noāsavo   dhammo  uppajjati
naārammaṇapaccayā:   āsave   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  .  noāsavaṃ
dhammaṃ    paṭicca    noāsavo    dhammo   uppajjati   naārammaṇapaccayā:
noāsave    khandhe    paṭicca    cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe
khandhe   paṭicca   vatthu   ekaṃ   mahābhūtaṃ   ...  yāva  asaññasattā .
Āsavañca     noāsavañca     dhammaṃ     paṭicca    noāsavo    dhammo
uppajjati   naārammaṇapaccayā:   āsave   ca   sampayuttake   ca  khandhe
paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ.
     [333]   Nahetuyā   dve   naārammaṇe   tīṇi   naadhipatiyā  nava
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi     napurejāte     nava     napacchājāte     nava    naāsevane
nava     nakamme     tīṇi     navipāke     nava    naāhāre    ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi.
                     Paccanīyaṃ niṭṭhitaṃ.
     [334]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  nava
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi    napurejāte    nava    napacchājāte    nava   naāsevane   nava
nakamme   tīṇi   navipāke   nava   nasampayutte   tīṇi   navippayutte  nava
nonatthiyā tīṇi novigate tīṇi.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [335]  Nahetupaccayā  ārammaṇe dve ... Anantare dve vipāke
ekaṃ magge ekaṃ avigate dve.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                Sahajātavāro paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 42 page 176-179. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=329&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=329&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=329&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=329&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=329              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :