ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                         Sāsavadukaṃ
                        paṭiccavāro
     [362]  Sāsavaṃ  dhammaṃ  paṭicca sāsavo dhammo uppajjati hetupaccayā:
sāsavaṃ    ekaṃ    khandhaṃ    paṭicca    tayo    khandhā   cittasamuṭṭhānañca
rūpaṃ   dve   khandhe   ...   paṭisandhikkhaṇe  khandhe  paṭicca  vatthu  vatthuṃ
paṭicca   khandhā   ekaṃ   mahābhūtaṃ  ...  mahābhūte  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   .   anāsavaṃ   dhammaṃ   paṭicca  anāsavo
dhammo    uppajjati    hetupaccayā:    anāsavaṃ   ekaṃ   khandhaṃ   paṭicca
tayo   khandhā   dve  khandhe  ...  .  anāsavaṃ  dhammaṃ  paṭicca  sāsavo
dhammo   uppajjati  hetupaccayā:  anāsave  khandhe  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ    .    anāsavaṃ    dhammaṃ   paṭicca   sāsavo   ca   anāsavo   ca
dhammā    uppajjanti    hetupaccayā:   anāsavaṃ   ekaṃ   khandhaṃ   paṭicca
tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe  ...  sāsavañca
anāsavañca   dhammaṃ   paṭicca   sāsavo   dhammo   uppajjati  hetupaccayā:
anāsave   khandhe   ca   mahābhūte   ca   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ .
Yathā cūḷantaraduke lokiyadukaṃ evaṃ kātabbaṃ ninnānākaraṇaṃ.
                     Sāsavadukaṃ niṭṭhitaṃ.
                          -----------



             The Pali Tipitaka in Roman Character Volume 42 page 197-198. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=362&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=362&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=362&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=362&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=362              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :