ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                         Sahetukadukaṃ
                         paṭiccavāro
     [39]   Sahetukaṃ   dhammaṃ   paṭicca   sahetuko   dhammo   uppajjati
hetupaccayā:   sahetukaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   dve
khandhe   paṭicca   dve   khandhā  paṭisandhikkhaṇe  ...  .  sahetukaṃ  dhammaṃ
paṭicca   ahetuko   dhammo   uppajjati   hetupaccayā:  sahetuke  khandhe
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   ...   .  sahetukaṃ  dhammaṃ
paṭicca   sahetuko   ca   ahetuko  ca  dhammā  uppajjanti  hetupaccayā:
sahetukaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ
dve khandhe ... Paṭisandhikkhaṇe ....
     {39.1}   Ahetukaṃ   dhammaṃ   paṭicca   ahetuko  dhammo  uppajjati
hetupaccayā:     vicikicchāsahagataṃ     uddhaccasahagataṃ     mohaṃ     paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    ekaṃ    mahābhūtaṃ    paṭicca    tayo   mahābhūtā
mahābhūte    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ  .
Ahetukaṃ   dhammaṃ   paṭicca   sahetuko   dhammo   uppajjati   hetupaccayā:
vicikicchāsahagataṃ    uddhaccasahagataṃ    mohaṃ   paṭicca   sampayuttakā   khandhā
paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā.
     {39.2}  Ahetukaṃ  dhammaṃ  paṭicca  sahetuko  ca  ahetuko ca dhammā
uppajjanti   hetupaccayā:   vicikicchāsahagataṃ   uddhaccasahagataṃ  mohaṃ  paṭicca
sampayuttakā    khandhā    cittasamuṭṭhānañca    rūpaṃ   paṭisandhikkhaṇe   vatthuṃ
Paṭicca   sahetukā   khandhā  mahābhūte  paṭicca  kaṭattārūpaṃ  .  sahetukañca
ahetukañca   dhammaṃ   paṭicca   sahetuko   dhammo  uppajjati  hetupaccayā:
vicikicchāsahagataṃ      uddhaccasahagataṃ      ekaṃ      khandhañca     mohañca
paṭicca   tayo  khandhā  dve  khandhe  ...  paṭisandhikkhaṇe  sahetukaṃ  ekaṃ
khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ....
     {39.3}   Sahetukañca  ahetukañca  dhammaṃ  paṭicca  ahetuko  dhammo
uppajjati   hetupaccayā:   sahetuke   khandhe   ca  mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    vicikicchāsahagate    uddhaccasahagate   khandhe   ca
mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     {39.4}  Sahetukañca  ahetukañca  dhammaṃ paṭicca sahetuko ca ahetuko
ca   dhammā   uppajjanti   hetupaccayā:   vicikicchāsahagataṃ   uddhaccasahagataṃ
ekaṃ   khandhañca   mohañca   paṭicca   tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ
dve   khandhe   ...   paṭisandhikkhaṇe   sahetukaṃ  ekaṃ  khandhañca  vatthuñca
paṭicca  tayo  khandhā  dve  khandhe  ...  sahetuke khandhe ca mahābhūte ca
paṭicca kaṭattārūpaṃ.
     [40]   Sahetukaṃ   dhammaṃ   paṭicca   sahetuko   dhammo   uppajjati
ārammaṇapaccayā:   sahetukaṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  dve
khandhe  ...  paṭisandhikkhaṇe  ... . Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo
uppajjati      ārammaṇapaccayā:     vicikicchāsahagate     uddhaccasahagate
khandhe   paṭicca   vicikicchāsahagato   uddhaccasahagato   moho  .  sahetukaṃ
dhammaṃ    paṭicca    sahetuko   ca   ahotuko   ca   dhammā   uppajjanti
Ārammaṇapaccayā:   vicikicchāsahagataṃ   uddhaccasahagataṃ   ekaṃ   khandhaṃ  paṭicca
tayo khandhā moho ca dve khandhe ....
     {40.1}   Ahetukaṃ   dhammaṃ   paṭicca   ahetuko  dhammo  uppajjati
ārammaṇapaccayā:  ahetukaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā dve khandhe
...   paṭisandhikkhaṇe  vatthuṃ  paṭicca  ahetukā  khandhā  .  ahetukaṃ  dhammaṃ
paṭicca   sahetuko   dhammo   uppajjati  ārammaṇapaccayā:  vicikicchāsahagataṃ
uddhaccasahagataṃ   mohaṃ   paṭicca   sampayuttakā  khandhā  paṭisandhikkhaṇe  vatthuṃ
paṭicca   sahetukā   khandhā   .   sahetukañca   ahetukañca  dhammaṃ  paṭicca
sahetuko     dhammo    uppajjati    ārammaṇapaccayā:    vicikicchāsahagataṃ
uddhaccasahagataṃ   ekaṃ   khandhañca   mohañca   paṭicca   tayo  khandhā  dve
khandhe   ...   paṭisandhikkhaṇe   sahetukaṃ  ekaṃ  khandhañca  vatthuñca  paṭicca
tayo khandhā dve khandhe ....
     [41]   Sahetukaṃ   dhammaṃ   paṭicca   sahetuko   dhammo   uppajjati
adhipatipaccayā:   sahetukaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  dve
khandhe   ...   .   sahetukaṃ  dhammaṃ  paṭicca  ahetuko  dhammo  uppajjati
adhipatipaccayā:    sahetuke   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .
Sahetukaṃ   dhammaṃ   paṭicca  sahetuko  ca  ahetuko  ca  dhammā  uppajjanti
adhipatipaccayā:  sahetukaṃ  ekaṃ  khandhaṃ  paṭicca  tayo khandhā cittasamuṭṭhānañca
rūpaṃ   dve   khandhe   ...   .   ahetukaṃ   dhammaṃ   paṭicca   ahetuko
dhammo   uppajjati   adhipatipaccayā:   ekaṃ   mahābhūtaṃ   ...   mahābhūte
Paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   upādārūpaṃ   .   sahetukañca   ahetukañca
dhammaṃ   paṭicca   ahetuko   dhammo   uppajjati  adhipatipaccayā:  sahetuke
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [42]   Sahetukaṃ   dhammaṃ   paṭicca   sahetuko   dhammo   uppajjati
anantarapaccayā:. ... Samanantarapaccayā:.
     [43]   ...   Sahajātapaccayā:   sahetukaṃ   ekaṃ   khandhaṃ   ...
Paṭisandhikkhaṇe  ...  .  sahetukaṃ  dhammaṃ  paṭicca  ahetuko dhammo uppajjati
sahajātapaccayā:    sahetuke    khandhe    paṭicca    cittasamuṭṭhānaṃ   rūpaṃ
vicikicchāsahagate    uddhaccasahagate    khandhe    paṭicca   vicikicchāsahagato
uddhaccasahagato   moho   cittasamuṭṭhānañca   rūpaṃ  paṭisandhikkhaṇe  ... .
Sahetukaṃ   dhammaṃ   paṭicca  sahetuko  ca  ahetuko  ca  dhammā  uppajjanti
sahajātapaccayā:  sahetukaṃ  ekaṃ  khandhaṃ  paṭicca tayo khandhā cittasamuṭṭhānañca
rūpaṃ     dve     khandhe     ...     vicikicchāsahagataṃ    uddhaccasahagataṃ
ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  moho  ca  cittasamuṭṭhānañca  rūpaṃ
dve khandhe ... Paṭisandhikkhaṇe ....
     {43.1}   Ahetukaṃ   dhammaṃ   paṭicca   ahetuko  dhammo  uppajjati
sahajātapaccayā:    ahetukaṃ    ekaṃ    khandhaṃ    paṭicca   tayo   khandhā
cittasamuṭṭhānañca     rūpaṃ     dve    khandhe    ...    vicikicchāsahagataṃ
uddhaccasahagataṃ    mohaṃ    paṭicca    cittasamuṭṭhānaṃ    rūpaṃ   paṭisandhikkhaṇe
khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā  ekaṃ  mahābhūtaṃ  .pe.
Bāhiraṃ   ...   āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ
Ekaṃ     mahābhūtaṃ    .pe.    ahetukaṃ    dhammaṃ    paṭicca    sahetuko
dhammo   uppajjati   sahajātapaccayā:   ime   pañca   pañhā  hetusadisā
ninnānaṃ.
     [44]   Sahetukaṃ   dhammaṃ   paṭicca   sahetuko   dhammo   uppajjati
aññamaññapaccayā:    sahetukaṃ    ekaṃ    khandhaṃ   paṭicca   tayo   khandhā
paṭisandhikkhaṇe   ...   .   sahetukaṃ   dhammaṃ   paṭicca   ahetuko  dhammo
uppajjati      aññamaññapaccayā:     vicikicchāsahagate     uddhaccasahagate
khandhe   paṭicca   vicikicchāsahagato   uddhaccasahagato  moho  paṭisandhikkhaṇe
sahetuke    khandhe    paṭicca    vatthu    .   sahetukaṃ   dhammaṃ   paṭicca
sahetuko   ca   ahetuko   ca   dhammā   uppajjanti   aññamaññapaccayā:
vicikicchāsahagataṃ    uddhaccasahagataṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
moho   ca   dve   khandhe   ...  paṭisandhikkhaṇe  sahetukaṃ  ekaṃ  khandhaṃ
paṭicca tayo khandhā vatthu ca dve khandhe ....
     {44.1}   Ahetukaṃ   dhammaṃ   paṭicca   ahetuko  dhammo  uppajjati
aññamaññapaccayā:   ahetukaṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  dve
khandhe   ...  paṭisandhikkhaṇe  ahetukaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
vatthu  ca  dve  khandhe  paṭicca  ... Saṅkhittaṃ yāva asaññasattā. Ahetukaṃ
dhammaṃ    paṭicca    sahetuko    dhammo    uppajjati    aññamaññapaccayā:
vicikicchāsahagataṃ    uddhaccasahagataṃ    mohaṃ   paṭicca   sampayuttakā   khandhā
paṭisandhikkhaṇe  vatthuṃ  paṭicca  sahetukā khandhā. Sahetukañca ahetukañca dhammaṃ
Paṭicca   sahetuko   dhammo   uppajjati  aññamaññapaccayā:  vicikicchāsahagataṃ
uddhaccasahagataṃ      ekaṃ     khandhañca     mohañca     paṭicca     tayo
khandhā   dve   khandhe   ...   paṭisandhikkhaṇe   sahetukaṃ  ekaṃ  khandhañca
vatthuñca paṭicca tayo khandhā dve khandhe ....
     [45]   Sahetukaṃ   dhammaṃ   paṭicca   sahetuko   dhammo   uppajjati
nissayapaccayā:. ... Upanissayapaccayā: purejātapaccayā: āsevanapaccayā:
kammapaccayā:     vipākapaccayā:     āhārapaccayā:    indriyapaccayā:
jhānapaccayā:   maggapaccayā:    .  jhānampi  maggampi  sahajātapaccayasadisā
bāhirā     mahābhūtā     natthi     .     ...     sampayuttapaccayā:
vippayuttapaccayā:      atthipaccayā:     natthipaccayā:     vigatapaccayā:
avigatapaccayā:.
     [46]    Hetuyā    nava    ārammaṇe    cha   adhipatiyā   pañca
anantare    cha    samanantare    cha   sahajāte   nava   aññamaññe   cha
nissaye   nava   upanissaye   cha   purejāte  cha  āsevane  cha  kamme
nava   vipāke   nava   āhāre   nava   indriye   nava   jhāne   nava
magge    nava    sampayutte    cha    vippayutte   nava   atthiyā   nava
natthiyā cha vigate cha avigate nava. Evaṃ gaṇetabbaṃ.
                     Anulomaṃ niṭṭhitaṃ.
     [47]   Sahetukaṃ   dhammaṃ   paṭicca   ahetuko   dhammo   uppajjati
nahetupaccayā:    vicikicchāsahagate    uddhaccasahagate    khandhe    paṭicca
Vicikicchāsahagato   uddhaccasahagato   moho   .   ahetukaṃ   dhammaṃ  paṭicca
ahetuko   dhammo   uppajjati   nahetupaccayā:   ahetukaṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...
Paṭisandhikkhaṇe sabbaṃ yāva asaññasattā tāva kātabbaṃ.
     [48]   Sahetukaṃ   dhammaṃ   paṭicca   ahetuko   dhammo   uppajjati
naārammaṇapaccayā:    sahetuke    khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
paṭisandhikkhaṇe  ...  .  ahetukaṃ  dhammaṃ  paṭicca  ahetuko dhammo uppajjati
naārammaṇapaccayā:    ahetuke    khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
vicikicchāsahagataṃ    uddhaccasahagataṃ    mohaṃ    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
paṭisandhikkhaṇe  khandhe  paṭicca  vatthu  ekaṃ  mahābhūtaṃ  ...  .  saṅkhittaṃ.
Asaññasattānaṃ   ekaṃ   ...   .   sahetukañca  ahetukañca  dhammaṃ  paṭicca
ahetuko    dhammo   uppajjati   naārammaṇapaccayā:   sahetuke   khandhe
ca    mahābhūte    ca    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   vicikicchāsahagate
uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [49]   Sahetukaṃ   dhammaṃ   paṭicca   sahetuko   dhammo   uppajjati
naadhipatipaccayā:   anulome   sahajātasadisā   .  ...  naanantarapaccayā:
nasamanantarapaccayā: naaññamaññapaccayā: na anupanissayapaccayā:.
     [50]   Sahetukaṃ   dhammaṃ   paṭicca   sahetuko   dhammo   uppajjati
napurejātapaccayā   arūpe   sahetukaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
paṭisandhikkhaṇe  sahetukaṃ  ...  .  sahetukaṃ  dhammaṃ  paṭicca  ahetuko dhammo
Uppajjati   napurejātapaccayā:   arūpe   vicikicchāsahagate  uddhaccasahagate
khandhe      paṭicca      vicikicchāsahagato     uddhaccasahagato     moho
sahetuke   khandhe   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  ... .
Sahetukaṃ   dhammaṃ   paṭicca  sahetuko  ca  ahetuko  ca  dhammā  uppajjanti
napurejātapaccayā:    arūpe    vicikicchāsahagataṃ    uddhaccasahagataṃ    ekaṃ
khandhaṃ paṭicca tayo khandhā moho ca dve khandhe ... Paṭisandhikkhaṇe ....
     {50.1}   Ahetukaṃ   dhammaṃ   paṭicca   ahetuko  dhammo  uppajjati
napurejātapaccayā:  arūpe  ahetukaṃ  ekaṃ  khandhaṃ  ...  dve khandhe ...
Ahetuke    khandhe    paṭicca    cittasamuṭṭhānaṃ    rūpaṃ    vicikicchāsahagataṃ
uddhaccasahagataṃ   mohaṃ   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  paṭisandhikkhaṇe  ...
Yāva    asaññasattā   tāva   vitthāro   .   ahetukaṃ   dhammaṃ   paṭicca
sahetuko   dhammo   uppajjati  napurejātapaccayā:  arūpe  vicikicchāsahagataṃ
uddhaccasahagataṃ    mohaṃ    paṭicca    sampayuttakā   khandhā   paṭisandhikkhaṇe
vatthuṃ    paṭicca    sahetukā    khandhā    .   ahetukaṃ   dhammaṃ   paṭicca
sahetuko   ca   ahetuko   ca   dhammā   uppajjanti  napurejātapaccayā:
paṭisandhikkhaṇe    vatthuṃ   paṭicca   sahetukā   khandhā   mahābhūte   paṭicca
kaṭattārūpaṃ.
     {50.2}   Sahetukañca  ahetukañca  dhammaṃ  paṭicca  sahetuko  dhammo
uppajjati    napurejātapaccayā:   arūpe   vicikicchāsahagataṃ   uddhaccasahagataṃ
ekaṃ   khandhañca   mohañca   paṭicca   tayo   khandhā  dve  khandhe  ...
Paṭisandhikkhaṇe   sahetukaṃ   ekaṃ   khandhañca  vatthuñca  paṭicca  tayo  khandhā
Dve   khandhe  ...  .  sahetukañca  ahetukañca  dhammaṃ  paṭicca  ahetuko
dhammo  uppajjati  napurejātapaccayā:  sahetuke  khandhe  ca  mahābhūte  ca
paṭicca     cittasamuṭṭhānaṃ     rūpaṃ     vicikicchāsahagate    uddhaccasahagate
khandhe    ca   mohañca   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   sahetukañca
ahetukañca    dhammaṃ    paṭicca   sahetuko   ca   ahetuko   ca   dhammā
uppajjanti     napurejātapaccayā:     paṭisandhikkhaṇe    sahetukaṃ    ekaṃ
khandhañca   vatthuñca   paṭicca  tayo  khandhā  dve  khandhe  ...  sahetuke
khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
     [51]   Sahetukaṃ   dhammaṃ   paṭicca   sahetuko   dhammo   uppajjati
napacchājātapaccayā:. ... Naāsevanapaccayā:.
     [52]   ...  Nakammapaccayā:  sahetuke  khandhe  paṭicca  sahetukā
cetanā   .   ahetukaṃ   dhammaṃ   paṭicca   ahetuko   dhammo   uppajjati
nakammapaccayā:  ahetuke  khandhe  paṭicca  ahetukā  cetanā  bāhiraṃ ...
Āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  .... Ahetukaṃ dhammaṃ paṭicca sahetuko
dhammo    uppajjati    nakammapaccayā:    vicikicchāsahagataṃ    uddhaccasahagataṃ
mohaṃ    paṭicca    sampayuttakā   cetanā   .   sahetukañca   ahetukañca
dhammaṃ     paṭicca     sahetuko    dhammo    uppajjati    nakammapaccayā:
vicikicchāsahagate    uddhaccasahagate    khandhe    ca    mohañca    paṭicca
sampayuttakā cetanā.
     [53] ... Navipākapaccayā: paṭisandhi natthi.
     [54]   Ahetukaṃ   dhammaṃ   paṭicca   ahetuko   dhammo   uppajjati
naāhārapaccayā:  .  ... Naindriyapaccayā: najhānapaccayā: namaggapaccayā:
nasampayuttapaccayā:.
     [55]   Sahetukaṃ   dhammaṃ   paṭicca   sahetuko   dhammo   uppajjati
navippayuttapaccayā:   arūpe  sahetukaṃ  ekaṃ  khandhaṃ  ...  .pe.  sahetukaṃ
dhammaṃ    paṭicca    ahetuko    dhammo    uppajjati   navippayuttapaccayā:
arūpe   vicikicchāsahagate  uddhaccasahagate  khandhe  paṭicca  vicikicchāsahagato
uddhaccasahagato   moho   .   sahetukaṃ   dhammaṃ   paṭicca   sahetuko   ca
ahetuko    ca    dhammā    uppajjanti    navippayuttapaccayā:    arūpe
vicikicchāsahagataṃ    uddhaccasahagataṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
moho ca dve khandhe ....
     {55.1}   Ahetukaṃ   dhammaṃ   paṭicca   ahetuko  dhammo  uppajjati
navippayuttapaccayā:   arūpe   ahetukaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
dve  khandhe  ...  .  ahetukaṃ  dhammaṃ  paṭicca  sahetuko dhammo uppajjati
navippayuttapaccayā:    arūpe    vicikicchāsahagataṃ    uddhaccasahagataṃ    mohaṃ
paṭicca   sampayuttakā   khandhā   .  sahetukañca  ahetukañca  dhammaṃ  paṭicca
sahetuko   dhammo   uppajjati  navippayuttapaccayā:  arūpe  vicikicchāsahagataṃ
uddhaccasahagataṃ  ekaṃ  khandhañca  mohañca  paṭicca  tayo  khandhā  dve khandhe
.... ... Nonatthipaccayā: novigatapaccayā:.
     [56]   Nahetuyā   dve   naārammaṇe   tīṇi   naadhipatiyā   nava
Naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava     nakamme    cattāri    navipāke    nava    naāhāre    ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  tīṇi
navippayutte cha nonatthiyā tīṇi novigate tīṇi. Evaṃ gaṇetabbaṃ.
                     Paccanīyaṃ niṭṭhitaṃ.
     [57]   Hetupaccayā   naārammaṇe   tīṇi   ...  naadhipatiyā  nava
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane  nava  nakamme
tīṇi   navipāke   nava   nasampayutte   tīṇi  navippayutte  tīṇi  nonatthiyā
tīṇi novigate tīṇi evaṃ gaṇetabbaṃ.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [58]  Nahetupaccayā ārammaṇe dve ... Anantare dve samanantare
dve  sabbattha  dve  vipāke  ekaṃ  āhāre dve indriye dve jhāne
dve magge ekaṃ sampayutte dve avigate dve evaṃ gaṇetabbaṃ.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                Sahajātavāro paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 42 page 26-36. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=39&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=39&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=39&items=20              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=39&items=20              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=39              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :