ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                        Āsavasāsavadukaṃ
                          paṭiccavāro
     [403]   Āsavañcevasāsavañca   dhammaṃ  paṭicca  āsavocevasāsavoca
dhammo    uppajjati    hetupaccayā:    kāmāsavaṃ    paṭicca   diṭṭhāsavo
avijjāsavo     cakkaṃ    bandhitabbaṃ    bhavāsavaṃ    paṭicca    avijjāsavo
cakkaṃ   bandhitabbaṃ  diṭṭhāsavaṃ  paṭicca  avijjāsavo  .  āsavañcevasāsavañca
dhammaṃ      paṭicca      sāsavocevanocaāsavo     dhammo     uppajjati

--------------------------------------------------------------------------------------------- page231.

Hetupaccayā: āsave paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ . āsavañcevasāsavañca dhammaṃ paṭicca āsavocevasāsavoca sāsavocevanocaāsavo ca dhammā uppajjanti hetupaccayā: kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ bhavāsavaṃ ... cakkaṃ bandhitabbaṃ . sāsavañcevanocaāsavaṃ dhammaṃ paṭicca sāsavocevanocaāsavo dhammo uppajjati hetupaccayā: sāsavañcevanocaāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ .... {403.1} Sāsavañcevanocaāsavaṃ dhammaṃ paṭicca āsavocevasāsavoca dhammo uppajjati hetupaccayā: sāsavecevanocaāsave khandhe paṭicca āsavā . sāsavañcevanocaāsavaṃ dhammaṃ paṭicca āsavocevasāsavoca sāsavocevanocaāsavo ca dhammā uppajjanti hetupaccayā: sāsavañcevanocaāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā āsavā ca cittasamuṭṭhānañca rūpaṃ dve khandhe ... . āsavañcevasāsavañca sāsavañcevanocaāsavañca dhammaṃ paṭicca āsavocevasāsavoca dhammo uppajjati hetupaccayā: kāmāsavañca sampayuttake ca khandhe paṭicca diṭṭhāsavo avijjāsavo evaṃ cakkaṃ bandhitabbaṃ. {403.2} Āsavañcevasāsavañca sāsavañcevanocaāsavañca dhammaṃ paṭicca sāsavocevanocaāsavo dhammo uppajjati hetupaccayā: sāsavañcevanocaāsavaṃ ekaṃ

--------------------------------------------------------------------------------------------- page232.

Khandhañca āsave ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... . āsavañcevasāsavañca āsavañcevanocaāsavañca dhammaṃ paṭicca āsavocevasāsavoca sāsavocevanocaāsavo ca dhammā uppajjanti hetupaccayā: sāsavañcevanocaāsavaṃ ekaṃ khandhañca kāmāsavañca paṭicca tayo khandhā diṭṭhāsavo avijjāsavo cittasamuṭṭhānañca rūpaṃ dve khandhe ... Cakkaṃ. Saṅkhittaṃ. Evaṃ paṭiccavāropi sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi yathā āsavadukaṃ evaṃ kātabbaṃ ninnānaṃ.


             The Pali Tipitaka in Roman Character Volume 42 page 230-232. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=403&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=403&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=403&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=403&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=403              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :