ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                   Āsavaāsavasampayuttadukaṃ
                          paṭiccavāro
     [405]      Āsavañcevaāsavasampayuttañca      dhammaṃ      paṭicca
āsavocevaāsavasampayuttoca   dhammo   uppajjati  hetupaccayā:  kāmāsavaṃ
paṭicca   diṭṭhāsavo   avijjāsavo   cakkaṃ   bandhitabbaṃ   bhavāsavaṃ   paṭicca
Avijjāsavo     cakkaṃ     diṭṭhāsavaṃ     paṭicca     avijjāsavo    .
Āsavañcevaāsavasampayuttañca  dhammaṃ  paṭicca  āsavasampayuttocevanocaāsavo
dhammo    uppajjati    hetupaccayā:    āsave    paṭicca   sampayuttakā
khandhā      .      āsavañcevaāsavasampayuttañca      dhammaṃ     paṭicca
āsavocevaāsavasampayuttoca   āsavasampayuttocevanocaāsavo   ca  dhammā
uppajjanti   hetupaccayā:   āsavasampayuttaṃ  kāmāsavaṃ  paṭicca  diṭṭhāsavo
avijjāsavo sampayuttakā ca khandhā sabbaṃ cakkaṃ.
     {405.1}     Āsavasampayuttañcevanocaāsavaṃ     dhammaṃ     paṭicca
āsavasampayuttocevanocaāsavo     dhammo     uppajjati    hetupaccayā:
āsavasampayuttañcevanocaāsavaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  dve
khandhe    ...    .    āsavasampayuttañcevanocaāsavaṃ    dhammaṃ   paṭicca
āsavocevaāsavasampayuttoca      dhammo     uppajjati     hetupaccayā:
āsavasampayuttecevanocaāsave     khandhe     paṭicca     āsavā   .
Āsavasampayuttañcevanocaāsavaṃ     dhammaṃ     paṭicca    āsavocevaāsava-
sampayuttoca       āsavasampayuttocevanocaāsavo      ca      dhammā
uppajjanti         hetupaccayā:         āsavasampayuttañcevanocaāsavaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā āsavā ca dve khandhe ....
     {405.2}    Āsavañcevaāsavasampayuttañca    āsavasampayuttañceva-
nocaāsavañca      dhammaṃ      paṭicca      āsavocevaāsavasampayuttoca
dhammo     uppajjati     hetupaccayā:     kāmāsavañca     sampayuttake
ca    khandhe    paṭicca    diṭṭhāsavo   avijjāsavo   sabbaṃ   cakkaṃ  .
Āsavañcevaāsavasampayuttañca     āsavasampayuttañcevanocaāsavañca    dhammaṃ
paṭicca   āsavasampayuttocevanocaāsavo   dhammo  uppajjati  hetupaccayā:
āsavasampayuttañcevanocaāsavaṃ     ekaṃ     khandhañca     āsave     ca
paṭicca tayo khandhā dve khandhe ....
     {405.3}    Āsavañcevaāsavasampayuttañca    āsavasampayuttañceva-
nocaāsavañca      dhammaṃ      paṭicca      āsavocevaāsavasampayuttoca
āsavasampayuttocevanocaāsavo   ca   dhammā   uppajjanti   hetupaccayā:
āsavasampayuttañcevanocaāsavaṃ    ekaṃ    khandhañca   kāmāsavañca   paṭicca
tayo  khandhā  diṭṭhāsavo avijjāsavo dve khandhe ... Cakkaṃ. Evaṃ sabbe
paccayā kātabbā.



             The Pali Tipitaka in Roman Character Volume 42 page 234-236. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=405&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=405&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=405&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=405&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=405              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :