ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Saṃsaṭṭhavāro
     [540]   Ganthasampayuttaṃ   dhammaṃ   saṃsaṭṭho   ganthasampayutto  dhammo
uppajjati   hetupaccayā:   ganthasampayuttaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā  tayo
khandhā  dve  khandhe  ...  .  ganthasampayuttaṃ dhammaṃ saṃsaṭṭho ganthavippayutto

--------------------------------------------------------------------------------------------- page317.

Dhammo uppajjati hetupaccayā: diṭṭhigatavippayuttalobhasahagate khandhe saṃsaṭṭho lobho domanassasahagate khandhe saṃsaṭṭhaṃ paṭighaṃ . ganthasampayuttaṃ dhammaṃ saṃsaṭṭho ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā: diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā lobho ca dve khandhe ... domanassasahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā paṭighañca dve khandhe .... {540.1} Ganthavippayuttaṃ dhammaṃ saṃsaṭṭho ganthavippayutto dhammo uppajjati hetupaccayā: ganthavippayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... Paṭisandhi. Ganthavippayuttaṃ dhammaṃ saṃsaṭṭho ganthasampayutto dhammo uppajjati hetupaccayā: diṭṭhigatavippayuttaṃ lobhaṃ saṃsaṭṭhā sampayuttakā khandhā paṭighaṃ saṃsaṭṭhā sampayuttakā khandhā . ganthasampayuttañca ganthavippayuttañca dhammaṃ saṃsaṭṭho ganthasampayutto dhammo uppajjati hetupaccayā: diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca saṃsaṭṭhā tayo khandhā dve khandhe ... domanassasahagataṃ ekaṃ khandhañca paṭighañca saṃsaṭṭhā tayo khandhā dve khandhe .... Saṅkhittaṃ. [541] Hetuyā cha ārammaṇe cha adhipatiyā cha sabbattha cha vipāke ekaṃ āhāre cha avigate cha. [542] Ganthavippayuttaṃ dhammaṃ saṃsaṭṭho ganthavippayutto dhammo

--------------------------------------------------------------------------------------------- page318.

Uppajjati nahetupaccayā: ahetukaṃ ganthavippayuttaṃ ... Ahetukapaṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ. [543] Nahetuyā ekaṃ naadhipatiyā cha napurejāte cha napacchājāte cha naāsevane cha nakamme cattāri navipāke cha najhāne ekaṃ namagge ekaṃ navippayutte cha. [544] Hetupaccayā naadhipatiyā cha ... Napurejāte cha napacchājāte cha naāsevane cha nakamme cattāri navipāke cha navippayutte cha. [545] Nahetupaccayā ārammaṇe ekaṃ ... anantare ekaṃ avigate ekaṃ.


             The Pali Tipitaka in Roman Character Volume 42 page 316-318. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=540&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=540&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=540&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=540&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=540              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :