ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Saṃsaṭṭhavāro
     [540]   Ganthasampayuttaṃ   dhammaṃ   saṃsaṭṭho   ganthasampayutto  dhammo
uppajjati   hetupaccayā:   ganthasampayuttaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā  tayo
khandhā  dve  khandhe  ...  .  ganthasampayuttaṃ dhammaṃ saṃsaṭṭho ganthavippayutto
Dhammo      uppajjati      hetupaccayā:     diṭṭhigatavippayuttalobhasahagate
khandhe     saṃsaṭṭho     lobho     domanassasahagate    khandhe    saṃsaṭṭhaṃ
paṭighaṃ  .  ganthasampayuttaṃ  dhammaṃ  saṃsaṭṭho  ganthasampayutto  ca ganthavippayutto
ca    dhammā    uppajjanti    hetupaccayā:    diṭṭhigatavippayuttalobhasahagataṃ
ekaṃ     khandhaṃ    saṃsaṭṭhā    tayo    khandhā    lobho    ca    dve
khandhe   ...   domanassasahagataṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo  khandhā
paṭighañca dve khandhe ....
     {540.1}    Ganthavippayuttaṃ    dhammaṃ    saṃsaṭṭho    ganthavippayutto
dhammo      uppajjati      hetupaccayā:      ganthavippayuttaṃ      ekaṃ
khandhaṃ  saṃsaṭṭhā  tayo  khandhā  dve  khandhe  ... Paṭisandhi. Ganthavippayuttaṃ
dhammaṃ    saṃsaṭṭho    ganthasampayutto    dhammo   uppajjati   hetupaccayā:
diṭṭhigatavippayuttaṃ      lobhaṃ      saṃsaṭṭhā      sampayuttakā      khandhā
paṭighaṃ  saṃsaṭṭhā  sampayuttakā  khandhā  .  ganthasampayuttañca  ganthavippayuttañca
dhammaṃ       saṃsaṭṭho       ganthasampayutto       dhammo      uppajjati
hetupaccayā:    diṭṭhigatavippayuttalobhasahagataṃ    ekaṃ    khandhañca   lobhañca
saṃsaṭṭhā   tayo   khandhā   dve   khandhe   ...   domanassasahagataṃ  ekaṃ
khandhañca paṭighañca saṃsaṭṭhā tayo khandhā dve khandhe ....
                        Saṅkhittaṃ.
     [541]   Hetuyā   cha  ārammaṇe  cha  adhipatiyā  cha  sabbattha  cha
vipāke ekaṃ āhāre cha avigate cha.
     [542]   Ganthavippayuttaṃ   dhammaṃ   saṃsaṭṭho   ganthavippayutto  dhammo
Uppajjati  nahetupaccayā:  ahetukaṃ  ganthavippayuttaṃ ... Ahetukapaṭisandhikkhaṇe
vicikicchāsahagate         uddhaccasahagate        khandhe        saṃsaṭṭho
vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ.
     [543]    Nahetuyā   ekaṃ   naadhipatiyā   cha   napurejāte   cha
napacchājāte   cha   naāsevane   cha   nakamme   cattāri  navipāke  cha
najhāne ekaṃ namagge ekaṃ navippayutte cha.
     [544]  Hetupaccayā naadhipatiyā cha ... Napurejāte cha napacchājāte
cha naāsevane cha nakamme cattāri navipāke cha navippayutte cha.
     [545]   Nahetupaccayā   ārammaṇe  ekaṃ  ...  anantare  ekaṃ
avigate ekaṃ.



             The Pali Tipitaka in Roman Character Volume 42 page 316-318. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=540&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=540&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=540&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=540&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=540              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :