ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
     [547]    Ganthasampayutto    dhammo    ganthasampayuttassa   dhammassa
ārammaṇapaccayena  paccayo:  ganthasampayutte  khandhe ārabbha ganthasampayuttā
khandhā   uppajjanti   .   tīsupi   mūlā   pucchitabbā  .  ganthasampayutte
khandhe   ārabbha   ganthavippayuttā  khandhā  uppajjanti  .  ganthasampayutte
khandhe      ārabbha      diṭṭhigatavippayuttalobhasahagatā     khandhā     ca
lobho    ca    uppajjanti    domanassasahagatā    khandhā   ca   paṭighañca
uppajjanti.
     {547.1}    Ganthavippayutto   dhammo   ganthavippayuttassa   dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  datvā  sīlaṃ  ...  uposathakammaṃ  ...
Taṃ     paccavekkhati     pubbe     suciṇṇāni     paccavekkhati    jhānā
vuṭṭhahitvā    jhānaṃ   paccavekkhati   ariyā   maggā   vuṭṭhahitvā   maggaṃ
paccavekkhanti    phalaṃ   paccavekkhanti   nibbānaṃ   paccavekkhanti   nibbānaṃ
gotrabhussa   vodānassa   maggassa  phalassa  āvajjanāya  ārammaṇapaccayena
paccayo       ariyā       ganthavippayutte       pahīne      kilese
paccavekkhanti   vikkhambhite   kilese   paccavekkhanti  pubbe  samudāciṇṇe
kilese   jānanti   cakkhuṃ  ...  vatthuṃ  ...  ganthavippayutte  khandhe  ca
lobhañca paṭighañca aniccato ... Vipassati assādeti abhinandati
     {547.2}  taṃ ārabbha ganthavippayutto rāgo uppajjati vicikicchā ...
Uddhaccaṃ  ...  domanassaṃ  uppajjati  dibbena  cakkhunā  rūpaṃ passati dibbāya
sotadhātuyā   saddaṃ   suṇāti  cetopariyañāṇena  ganthavippayuttacittasamaṅgissa
cittaṃ       jānāti       ākāsānañcāyatanaṃ       viññāṇañcāyatanassa
ākiñcaññāyatanaṃ          nevasaññānāsaññāyatanassa          rūpāyatanaṃ
cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ    kāyaviññāṇassa    ārammaṇapaccayena
paccayo    ganthavippayuttā    khandhā   iddhividhañāṇassa   cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammūpagañāṇassa      anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     {547.3}    Ganthavippayutto   dhammo   ganthasampayuttassa   dhammassa
ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Taṃ assādeti
abhinandati  taṃ  ārabbha  ganthasampayutto rāgo uppajjati diṭṭhi ... Domanassaṃ
Uppajjati     .     ganthavippayutto    dhammo    ganthasampayuttassa    ca
ganthavippayuttassa   ca   dhammassa  ārammaṇapaccayena  paccayo:  cakkhuṃ  ...
Vatthuṃ   ...   ganthavippayutte   khandhe   ca   lobhañca  paṭighañca  ārabbha
diṭṭhigatavippayuttalobhasahagatā   khandhā   ca   lobho   ca   domanassasahagatā
khandhā ca paṭighañca uppajjanti.
     {547.4}    Ganthasampayutto    ca   ganthavippayutto   ca   dhammā
ganthasampayuttassa       dhammassa       ārammaṇapaccayena       paccayo:
diṭṭhigatavippayuttalobhasahagate    khandhe    ca    lobhañca   domanassasahagate
khandhe   ca   paṭighañca   ārabbha   ganthasampayuttā  khandhā  uppajjanti .
Mūlaṃ    pucchitabbaṃ    diṭṭhigatavippayuttalobhasahagate    khandhe   ca   lobhañca
domanassasahagate   khandhe   ca   paṭighañca  ārabbha  ganthavippayuttā  khandhā
uppajjanti    .   mūlaṃ   pucchitabbaṃ   diṭṭhigatavippayuttalobhasahagate   khandhe
ca    lobhañca    domanassasahagate    khandhe    ca    paṭighañca   ārabbha
diṭṭhigatavippayuttalobhasahagatā   khandhā   ca   lobho   ca   domanassasahagatā
khandhā ca paṭighañca uppajjanti.



             The Pali Tipitaka in Roman Character Volume 42 page 320-322. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=547&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=547&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=547&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=547&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=547              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :