ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
     [580]    Nīvaraṇaṃ   dhammaṃ   paṭicca   nīvaraṇo   dhammo   uppajjati
napurejātapaccayā:    arūpe    kāmacchandanīvaraṇaṃ   paṭicca   thīnamiddhanīvaraṇaṃ
uddhaccanīvaraṇaṃ     avijjānīvaraṇaṃ     arūpe    kāmacchandanīvaraṇaṃ    paṭicca
uddhaccanīvaraṇaṃ     avijjānīvaraṇaṃ     arūpe     vicikicchānīvaraṇaṃ    paṭicca
uddhaccanīvaraṇaṃ   avijjānīvaraṇaṃ  arūpe  uddhaccanīvaraṇaṃ  paṭicca  avijjānīvaraṇaṃ
nīvaraṇaṃ    .   nīvaraṇaṃ   dhammaṃ   paṭicca   nonīvaraṇo   dhammo   uppajjati
napurejātapaccayā:    arūpe    nīvaraṇe   paṭicca   sampayuttakā   khandhā
nīvaraṇe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   avasesā  pañhā  sabbepi
vitthāretabbā arūpaṃ paṭhamaṃ kātabbaṃ rūpaṃ pacchā yathā labbhati.
     {580.1}   Nīvaraṇañca  nonīvaraṇañca  dhammaṃ  paṭicca  nīvaraṇo  dhammo
uppajjati    napurejātapaccayā:    arūpe    nonīvaraṇe    khandhe    ca
kāmacchandanīvaraṇañca    paṭicca   thīnamiddhanīvaraṇaṃ   uddhaccanīvaraṇaṃ   cakkaṃ  .
Nīvaraṇañca   nonīvaraṇañca   dhammaṃ   paṭicca   nonīvaraṇo   dhammo  uppajjati
napurejātapaccayā:  arūpe  nonīvaraṇaṃ  ekaṃ  khandhañca  nīvaraṇe  ca  paṭicca
tayo  khandhā  dve  khandhe  ...  nīvaraṇe ca sampayuttake ca khandhe paṭicca
cittasamuṭṭhānaṃ   rūpaṃ   nīvaraṇe   ca   mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ    .    nīvaraṇañca    nonīvaraṇañca    dhammaṃ   paṭicca   nīvaraṇo   ca
Nonīvaraṇo    ca    dhammā    uppajjanti    napurejātapaccayā:   arūpe
nonīvaraṇaṃ   ekaṃ   khandhañca   kāmacchandanīvaraṇañca   paṭicca   tayo  khandhā
thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ cakkaṃ. Saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 42 page 350-351. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=580&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=580&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=580&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=580&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=580              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :