ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Paccayavāro
     [584]   Nīvaraṇaṃ   dhammaṃ   paccayā   nīvaraṇo   dhammo   uppajjati
hetupaccayā:   tīṇi   .   nonīvaraṇaṃ   dhammaṃ  paccayā  nonīvaraṇo  dhammo
uppajjati    hetupaccayā:    nonīvaraṇaṃ   ekaṃ   khandhaṃ   paccayā   tayo
khandhā    cittasamuṭṭhānañca   rūpaṃ   yāva   ajjhattikā   mahābhūtā   vatthuṃ
paccayā   nonīvaraṇā   khandhā   .   nonīvaraṇaṃ   dhammaṃ  paccayā  nīvaraṇo
Dhammo    uppajjati    hetupaccayā:    nonīvaraṇe    khandhe    paccayā
nīvaraṇā vatthuṃ paccayā nīvaraṇā.
     {584.1}  Nonīvaraṇaṃ  dhammaṃ  paccayā nīvaraṇo ca nonīvaraṇo ca dhammā
uppajjanti   hetupaccayā:  nonīvaraṇaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā
nīvaraṇā  ca  cittasamuṭṭhānañca  rūpaṃ  dve khandhe ... Vatthuṃ paccayā nīvaraṇā
ca   sampayuttakā   ca  khandhā  .  nīvaraṇañca  nonīvaraṇañca  dhammaṃ  paccayā
nīvaraṇo     dhammo     uppajjati    hetupaccayā:    kāmacchandanīvaraṇañca
sampayuttake    ca    khandhe    paccayā    thīnamiddhanīvaraṇaṃ   uddhaccanīvaraṇaṃ
avijjānīvaraṇaṃ     cakkaṃ     kāmacchandanīvaraṇañca     vatthuñca     paccayā
thīnamiddhanīvaraṇaṃ avijjānīvaraṇaṃ cakkaṃ.
     {584.2}   Nīvaraṇañca   nonīvaraṇañca   dhammaṃ   paccayā  nonīvaraṇo
dhammo   uppajjati   hetupaccayā:  nonīvaraṇaṃ  ekaṃ  khandhañca  nīvaraṇe  ca
paccayā  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ... Nīvaraṇe
ca   vatthuñca  paccayā  sampayuttakā  khandhā  nīvaraṇe  ca  sampayuttake  ca
khandhe   paccayā  cittasamuṭṭhānaṃ  rūpaṃ  nīvaraṇe  ca  mahābhūte  ca  paccayā
cittasamuṭṭhānaṃ rūpaṃ.
     {584.3}   Nīvaraṇañca   nonīvaraṇañca   dhammaṃ  paccayā  nīvaraṇo  ca
nonīvaraṇo   ca   dhammā   uppajjanti   hetupaccayā:   nonīvaraṇaṃ   ekaṃ
khandhañca    kāmacchandanīvaraṇañca   paccayā   tayo   khandhā   thīnamiddhanīvaraṇaṃ
uddhaccanīvaraṇaṃ  avijjānīvaraṇaṃ  dve  khandhe  ...  cakkaṃ kāmacchandanīvaraṇañca
vatthuñca         paccayā         thīnamiddhanīvaraṇaṃ         uddhaccanīvaraṇaṃ
Avijjānīvaraṇaṃ sampayuttakā ca khandhā cakkaṃ. Saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 42 page 351-353. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=584&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=584&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=584&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=584&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=584              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :