ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Paccayavāro
     [59]   Sahetukaṃ   dhammaṃ   paccayā   sahetuko   dhammo  uppajjati
hetupaccayā:   sahetukamūlakaṃ   paṭiccasadisaṃ   .   ahetukaṃ   dhammaṃ  paccayā

--------------------------------------------------------------------------------------------- page37.

Ahetuko ... paṭiccasadisaṃyeva . ahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati hetupaccayā: vatthuṃ paccayā sahetukā khandhā vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā paṭisandhikkhaṇe vatthuṃ paccayā sahetukā khandhā . ahetukaṃ dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā: vatthuṃ paccayā sahetukā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vatthuṃ .... {59.1} Sahetukañca ahetukañca dhammaṃ paccayā sahetuko dhammo uppajjati hetupaccayā: sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā dve khandhe ... Paṭisandhikkhaṇe .... {59.2} Sahetukañca ahetukañca dhammaṃ paccayā ahetuko dhammo uppajjati hetupaccayā: sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ ... Paṭisandhikkhaṇe. {59.3} Sahetukañca ahetukañca dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā: sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā

--------------------------------------------------------------------------------------------- page38.

Tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Sahetuke khandhe ca mahābhūte ca paccayā kaṭattārūpaṃ. [60] Sahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati ārammaṇapaccayā: sahetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā paṭisandhikkhaṇe ... . sahetukaṃ dhammaṃ paccayā ahetuko dhammo uppajjati ārammaṇapaccayā: vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho . sahetukaṃ dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti ārammaṇapaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paccayā tayo khandhā moho ca dve khandhe .... {60.1} Ahetukaṃ dhammaṃ paccayā ahetuko dhammo uppajjati ārammaṇapaccayā: ahetukaṃ ekaṃ khandhaṃ ... Dve khandhe ... Paṭisandhikkhaṇe vatthuṃ paccayā khandhā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā khandhā . ahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati ārammaṇapaccayā: vatthuṃ paccayā sahetukā khandhā vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā paṭisandhikkhaṇe .... {60.2} Ahetukaṃ dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti ārammaṇapaccayā: vatthuṃ paccayā vicikicchāsahagatā uddhaccasahagatā khandhā moho ca . sahetukañca ahetukañca

--------------------------------------------------------------------------------------------- page39.

Dhammaṃ paccayā sahetuko dhammo uppajjati ārammaṇapaccayā: sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā dve khandhe ... Paṭisandhikkhaṇe .... {60.3} Sahetukañca ahetukañca dhammaṃ paccayā ahetuko dhammo uppajjati ārammaṇapaccayā: vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho . Sahetukañca ahetukañca dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti ārammaṇapaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca dve khandhe paccayā dve khandhā moho ca. [61] Sahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati adhipatipaccayā: adhipatiyā nava pañhā pavatteyeva. [62] Sahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati anantarapaccayā:. ... Samanantarapaccayā:. [63] ... Sahajātapaccayā: tīṇi paṭiccavārasadisā. Ahetukaṃ dhammaṃ paccayā ahetuko dhammo uppajjati sahajātapaccayā: ahetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhi yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā khandhā.

--------------------------------------------------------------------------------------------- page40.

{63.1} Ahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati sahajātapaccayā: vatthuṃ paccayā sahetukā khandhā vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā paṭisandhikkhaṇe .... {63.2} Ahetukaṃ dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti sahajātapaccayā: vatthuṃ paccayā sahetukā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vatthuṃ .... {63.3} Sahetukañca ahetukañca dhammaṃ paccayā sahetuko dhammo uppajjati sahajātapaccayā: sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā dve khandhe ... Paṭisandhikhaṇe .... {63.4} Sahetukañca ahetukañca dhammaṃ paccayā ahetuko dhammo uppajjati sahajātapaccayā: sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. {63.5} Sahetukañca ahetukañca dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti sahajātapaccayā: sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ

--------------------------------------------------------------------------------------------- page41.

Khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca dve khandhe ... Paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Sahetuke khandhe ca mahābhūte ca paccayā kaṭattārūpaṃ. [64] Sahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati aññamaññapaccayā:. Saṅkhittaṃ. ... Avigatapaccayā:. [65] Hetuyā nava ārammaṇe nava adhipatiyā nava sabbattha nava avigate nava. Evaṃ gaṇetabbaṃ. Anulomaṃ niṭṭhitaṃ. [66] Sahetukaṃ dhammaṃ paccayā ahetuko dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho . ahetukaṃ dhammaṃ paccayā ahetuko dhammo uppajjati nahetupaccayā: ahetukaṃ ekaṃ khandhaṃ ... Paṭisandhikkhaṇe ... Yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā khandhā moho ca . sahetukañca ahetukañca dhammaṃ paccayā ahetuko dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe ca

--------------------------------------------------------------------------------------------- page42.

Vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ. [67] Nahetuyā tīṇi naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi nanissaye tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi. Evaṃ gaṇetabbaṃ. Paccanīyaṃ niṭṭhitaṃ. [68] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava nasampayutte tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ niṭṭhitaṃ. [69] Nahetupaccayā ārammaṇe tīṇi ... anantare tīṇi . Saṅkhittaṃ. ... Magge tīṇi sampayutte tīṇi avigate tīṇi. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ niṭṭhitaṃ. Nissayavāro paccayavārasadiso.


             The Pali Tipitaka in Roman Character Volume 42 page 36-42. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=59&items=11&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=59&items=11&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=59&items=11&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=59&items=11&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=59              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :