ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Pañhāvāro
     [650]           Nīvaraṇocevanīvaraṇasampayuttoca          dhammo
Nīvaraṇassacevanīvaraṇasampayuttassaca     dhammassa    hetupaccayena    paccayo:
nīvaraṇācevanīvaraṇasampayuttāca      hetū      sampayuttakānaṃ     nīvaraṇānaṃ
hetupaccayena    paccayo    .    nīvaraṇocevanīvaraṇasampayuttoca    dhammo
nīvaraṇasampayuttassacevanocanīvaraṇassa    dhammassa    hetupaccayena   paccayo:
nīvaraṇācevanīvaraṇasampayuttāca     hetū     nīvaraṇasampayuttānaṃ     khandhānaṃ
hetupaccayena    paccayo    .    nīvaraṇocevanīvaraṇasampayuttoca    dhammo
nīvaraṇassacevanīvaraṇasampayuttassaca    nīvaraṇasampayuttassacevanocanīvaraṇassa    ca
dhammassa     hetupaccayena     paccayo:     nīvaraṇācevanīvaraṇasampayuttāca
hetū sampayuttakānaṃ khandhānaṃ nīvaraṇānañca hetupaccayena paccayo.
     [651]           Nīvaraṇocevanīvaraṇasampayuttoca          dhammo
nīvaraṇassacevanīvaraṇasampayuttassaca    dhammassa   ārammaṇapaccayena   paccayo:
nīvaraṇe  ārabbha  nīvaraṇā  uppajjanti  .  mūlaṃ  pucchitabbaṃ nīvaraṇe ārabbha
nīvaraṇasampayuttācevanocanīvaraṇā     khandhā     uppajjanti     .    mūlaṃ
pucchitabbaṃ   nīvaraṇe   ārabbha   nīvaraṇā   ca   sampayuttakā   ca  khandhā
uppajjanti       .       nīvaraṇasampayuttocevanocanīvaraṇo       dhammo
nīvaraṇasampayuttassacevanocanīvaraṇassa   dhammassa   ārammaṇapaccayena  paccayo:
nīvaraṇasampayuttecevanocanīvaraṇe   khandhe   ārabbha   nīvaraṇasampayuttāceva-
nocanīvaraṇā    khandhā    uppajjanti    .   mūlāni   pucchitabbāni  .
Nīvaraṇasampayuttecevanocanīvaraṇe   khandhe  ārabbha  nīvaraṇā  uppajjanti .
Nīvaraṇasampayuttecevanocanīvaraṇe  khandhe  ārabbha  nīvaraṇā  ca  sampayuttakā
Ca      khandhā      uppajjanti     .     nīvaraṇocevanīvaraṇasampayuttoca
nīvaraṇasampayuttocevanocanīvaraṇo     ca     dhammā    nīvaraṇassacevanīvaraṇa-
sampayuttassaca dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [652]    Nīvaraṇocevanīvaraṇasampayuttoca    dhammo   nivaraṇassaceva-
nīvaraṇasampayuttassaca       dhammassa       adhipatipaccayena      paccayo:
ārammaṇādhipati  .  tīṇi garukārammaṇāyeva. Nīvaraṇasampayuttocevanocanīvaraṇo
dhammo           nīvaraṇasampayuttassacevanocanīvaraṇassa           dhammassa
adhipatipaccayena     paccayo:     ārammaṇādhipati     sahajātādhipati   .
Ārammaṇādhipati:   nīvaraṇasampayuttecevanocanīvaraṇe   khandhe   garuṃ   katvā
nīvaraṇasampayuttācevanocanīvaraṇā   khandhā   uppajjanti   .  sahajātādhipati:
nīvaraṇasampayuttācevanocanīvaraṇādhipati        sampayuttakānaṃ        khandhānaṃ
adhipatipaccayena paccayo. Mūlāni pucchitabbāni.
     {652.1}   Nīvaraṇasampayuttecevanocanīvaraṇe   khandhe   garuṃ  katvā
nīvaraṇā      uppajjanti      sahajātādhipati:      nīvaraṇasampayuttāceva-
nocanīvaraṇādhipati   sampayuttakānaṃ   nīvaraṇānaṃ  adhipatipaccayena  paccayo .
Nīvaraṇasampayuttecevanocanīvaraṇe  khandhe  garuṃ  katvā nīvaraṇā ca sampayuttakā
ca  khandhā  uppajjanti  sahajātādhipati:  nīvaraṇasampayuttācevanocanīvaraṇādhipati
sampayuttakānaṃ    khandhānaṃ    nīvaraṇānañca   adhipatipaccayena   paccayo  .
Nīvaraṇocevanīvaraṇasampayuttoca      nīvaraṇasampayuttocevanocanīvaraṇo      ca
dhammā     nīvaraṇassacevanīvaraṇasampayuttassaca     dhammassa    adhipatipaccayena
Paccayo: ārammaṇādhipati. Tīṇi.
     [653]    Anantarapaccayena   paccayo:   āvajjanāpi   vuṭṭhānampi
natthi    sabbattha    purimā   purimā   kātabbā   .   samanantarapaccayena
paccayo:  nava  .  sahajātapaccayena  paccayo:  nava  .  aññamaññapaccayena
paccayo:   nava  .  nissayapaccayena  paccayo:  nava  .  upanissayapaccayena
paccayo: nava ārammaṇasadisaṃ vibhaṅgo natthi. Āsevanapaccayena paccayo:.
     [654]  Nīvaraṇasampayuttocevanocanīvaraṇo  dhammo  nīvaraṇasampayuttassa-
cevanocanīvaraṇassa   dhammassa   kammapaccayena  paccayo:  nīvaraṇasampayuttā-
cevanocanīvaraṇā    cetanā    sampayuttakānaṃ    khandhānaṃ   kammapaccayena
paccayo   .   mūlāni   pucchitabbāni   .  nīvaraṇasampayuttācevanocanīvaraṇā
cetanā         sampayuttakānaṃ         nīvaraṇānaṃ        kammapaccayena
paccayo    .   nīvaraṇasampayuttācevanocanīvaraṇā   cetanā   sampayuttakānaṃ
khandhānaṃ nīvaraṇānañca kammapaccayena paccayo.
     [655]          Nīvaraṇasampayuttocevanocanīvaraṇo         dhammo
nīvaraṇasampayuttassacevanocanīvaraṇassa   dhammassa   āhārapaccayena   paccayo:
tīṇi   .   indriyapaccayena   paccayo:  tīṇi  .  jhānapaccayena  paccayo:
tīṇi    .    maggapaccayena    paccayo:    tīṇi   .   sampayuttapaccayena
paccayo:   nava   .   atthipaccayena   paccayo:   nava  .  natthipaccayena
paccayo:   nava   .   vigatapaccayena   paccayo:  nava  .  avigatapaccayena
Paccayo: nava.
     [656]    Hetuyā    tīṇi    ārammaṇe   nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava    nissaye    nava    upanissaye   nava   āsevane   nava   kamme
tīṇi    āhāre    tīṇi    indriye    tīṇi    jhāne    tīṇi   magge
tīṇi   sampayutte   nava   atthiyā   nava   natthiyā   nava   vigate   nava
avigate nava.
     [657]    Nīvaraṇocevanīvaraṇasampayuttoca    dhammo   nīvaraṇassaceva-
nīvaraṇasampayuttassaca      dhammassa      ārammaṇapaccayena      paccayo:
sahajātapaccayena   paccayo:   upanissayapaccayena   paccayo:    .   evaṃ
navapi tīsu padesu parivattetabbā.
     [658] Nahetuyā nava naārammaṇe nava noavigate nava.
     [659]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  tīṇi
naanantare   tīṇi   nasamanantare   tīṇi   naupanissaye   tīṇi  namagge  tīṇi
navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
     [660]   Nahetupaccayā  ārammaṇe  nava  ...  adhipatiyā  nava .
Anulomamātikā kātabbā. ... Avigate nava.
                Nīvaraṇanīvaraṇasampayuttadukaṃ niṭṭhitaṃ.
                           ---------------



             The Pali Tipitaka in Roman Character Volume 42 page 386-390. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=650&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=650&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=650&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=650&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=650              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :