ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Pañhāvāro
     [676]  Noparāmāso  dhammo  noparāmāsassa dhammassa hetupaccayena
paccayo:      noparāmāsā      hetū      sampayuttakānaṃ     khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   hetupaccayena   paccayo   .  noparāmāso
dhammo   parāmāsassa   dhammassa   hetupaccayena   paccayo:  noparāmāsā
hetū   parāmāsassa   hetupaccayena   paccayo   .  noparāmāso  dhammo
parāmāsassa   ca   noparāmāsassa   ca  dhammassa  hetupaccayena  paccayo:
noparāmāsā    hetū    sampayuttakānaṃ    khandhānaṃ    parāmāsassa    ca
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
     [677]      Parāmāso     dhammo     parāmāsassa     dhammassa
ārammaṇapaccayena  paccayo:  parāmāsaṃ  ārabbha  parāmāso  uppajjati .
Mūlāni    kātabbāni   .   parāmāsaṃ   ārabbha   noparāmāsā   khandhā
uppajjanti   .   parāmāsaṃ   ārabbha   parāmāso   ca  sampayuttakā  ca
khandhā uppajjanti.
     {677.1}    Noparāmāso    dhammo    noparāmāsassa   dhammassa
ārammaṇapaccayena   paccayo:   dānaṃ   ...   sīlaṃ   ...   uposathakammaṃ
katvā   taṃ   paccavekkhati   assādeti   abhinandati   taṃ  ārabbha  rāgo
vicikicchā    uddhaccaṃ   domanassaṃ   uppajjati   pubbe   suciṇṇāni   ...
Jhānā   vuṭṭhahitvā   jhānaṃ   ...   ariyā   maggā   vuṭṭhahitvā  maggaṃ
paccavekkhanti      phalaṃ     paccavekkhanti     nibbānaṃ     paccavekkhanti
nibbānaṃ    gotrabhussa    vodānassa    maggassa    phalassa   āvajjanāya
Ārammaṇapaccayena   paccayo  ariyā  noparāmāse  pahīne  kilese  ...
Vikkhambhite  kilese  ...  pubbe ... Cakkhuṃ ... Vatthuṃ ... Noparāmāse
khandhe   aniccato   vipassati   assādeti  abhinandati  taṃ  ārabbha  rāgo
vicikicchā    uddhaccaṃ    domanassaṃ   uppajjati   dibbena   cakkhunā   rūpaṃ
passati    dibbāya    sotadhātuyā    saddaṃ    suṇāti   cetopariyañāṇena
noparāmāsacittasamaṅgissa      cittaṃ      jānāti     ākāsānañcāyatanaṃ
viññāṇañcāyatanassa       ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanassa
rūpāyatanaṃ       cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ      kāyaviññāṇassa
noparāmāsā   khandhā   iddhividhañāṇassa  cetopariyañāṇassa  pubbenivāsā-
nussatiñāṇassa     yathākammūpagañāṇassa    anāgataṃsañāṇassa    āvajjanāya
ārammaṇapaccayena paccayo.
     {677.2}     Noparāmāso    dhammo    parāmāsassa    dhammassa
ārammaṇapaccayena   paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  ...
Taṃ     assādeti     abhinandati    taṃ    ārabbha    diṭṭhi    uppajjati
pubbe  ...  jhānā ... .pe. Cakkhuṃ ... Vatthuṃ ... Noparāmāse khandhe
assādeti   abhinandati   taṃ   ārabbha   diṭṭhi   ...   .  noparāmāso
dhammo   parāmāsassa   ca  noparāmāsassa  ca  dhammassa  ārammaṇapaccayena
paccayo:   dānaṃ   ...   sīlaṃ  ...  uposathakammaṃ  ...  taṃ  assādeti
abhinandati    taṃ   ārabbha   parāmāso   ca   sampayuttakā   ca   khandhā
uppajjanti  pubbe  ...  jhānā  ... Cakkhuṃ ... Vatthuṃ ... Noparāmāse
khandhe  assādeti  abhinandati  taṃ  ārabbha  parāmāso  ca  sampayuttakā ca
Khandhā   uppajjanti   .   parāmāso   ca   noparāmāso   ca   dhammā
parāmāsassa    dhammassa    ārammaṇapaccayena    paccayo:    parāmāsañca
sampayuttake ca khandhe ārabbha ... Tīṇi.
     [678]   Parāmāso  dhammo  parāmāsassa  dhammassa  adhipatipaccayena
paccayo:  parāmāsaṃ  garuṃ  katvā  parāmāso  ... Tīṇi ārammaṇādhipatiyeva
kātabbā    .    noparāmāso    dhammo    noparāmāsassa    dhammassa
adhipatipaccayena     paccayo:     ārammaṇādhipati     sahajātādhipati   .
Ārammaṇādhipati:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  ... Taṃ garuṃ katvā
paccavekkhati   assādeti   abhinandati   taṃ  garuṃ  katvā  rāgo  uppajjati
pubbe  ...  jhānā  ...  ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā ...
Phalaṃ   garuṃ   ...   nibbānaṃ  garuṃ  ...  nibbānaṃ  gotrabhussa  vodānassa
maggassa   phalassa   adhipatipaccayena   paccayo   cakkhuṃ   ...  vatthuṃ  ...
Noparāmāse  khandhe  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ  katvā
rāgo   uppajjati   .   sahajātādhipati:  noparāmāsādhipati  sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {678.1}  Noparāmāso  dhammo parāmāsassa dhammassa adhipatipaccayena
paccayo:  ārammaṇādhipati  sahajātādhipati  .  ārammaṇādhipati:  dānaṃ  ...
Sīlaṃ ... Uposathakammaṃ ... Pubbe ... Jhānā ... .pe. Cakkhuṃ ... Vatthuṃ ...
Noparāmāse  khandhe  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ  katvā
diṭṭhi   ...   .pe.   sahajātādhipati:   noparāmāsādhipati   parāmāsassa
Adhipatipaccayena paccayo.
     {678.2}  Noparāmāso  dhammo  parāmāsassa  ca noparāmāsassa ca
adhipatipaccayena     paccayo:     ārammaṇādhipati     sahajātādhipati   .
Ārammaṇādhipati:  dānaṃ  ... Sīlaṃ ... Uposathakammaṃ ... Pubbe ... Jhānā
... .pe. Cakkhuṃ ... Vatthuṃ ... Noparāmāse khandhe garuṃ katvā assādeti
abhinandati   taṃ   garuṃ   katvā   parāmāso   ca  sampayuttakā  ca  khandhā
uppajjanti         .        sahajātādhipati:        noparāmāsādhipati
sampayuttakānaṃ     khandhānaṃ     parāmāsassa     ca    cittasamuṭṭhānānañca
rūpānaṃ   adhipatipaccayena   paccayo   .   parāmāso   ca   noparāmāso
ca     dhammā    parāmāsassa    dhammassa    adhipatipaccayena    paccayo:
ārammaṇādhipati:     parāmāsañca    sampayuttake    ca    khandhe    garuṃ
katvā parāmāso ... Tīṇi.
     [679]  Parāmāso  dhammo  parāmāsassa  dhammassa  anantarapaccayena
paccayo:     purimo     purimo    parāmāso    pacchimassa    pacchimassa
parāmāsassa    anantarapaccayena   paccayo   .   mūlaṃ   kātabbaṃ   purimo
purimo    parāmāso    pacchimānaṃ   pacchimānaṃ   noparāmāsānaṃ   khandhānaṃ
anantarapaccayena    paccayo    parāmāso   vuṭṭhānassa   anantarapaccayena
paccayo   .   mūlaṃ   kātabbaṃ   purimo   purimo   parāmāso   pacchimassa
pacchimassa    parāmāsassa    sampayuttakānañca   khandhānaṃ   anantarapaccayena
paccayo.
     {679.1}    Noparāmāso    dhammo    noparāmāsassa   dhammassa
anantarapaccayena    paccayo:    purimā   purimā   noparāmāsā   khandhā
Pacchimānaṃ     pacchimānaṃ    noparāmāsānaṃ    khandhānaṃ    anantarapaccayena
paccayo   anulomaṃ   phalasamāpattiyā  anantarapaccayena  paccayo  .  mūlāni
kātabbāni  .  purimā  purimā  noparāmāsā  khandhā  pacchimassa  pacchimassa
parāmāsassa    anantarapaccayena    paccayo    āvajjanā    parāmāsassa
anantarapaccayena   paccayo   .   purimā   purimā   noparāmāsā  khandhā
pacchimassa    pacchimassa    parāmāsassa    ca   sampayuttakānañca   khandhānaṃ
anantarapaccayena   paccayo   āvajjanā  parāmāsassa  ca  sampayuttakānañca
khandhānaṃ anantarapaccayena paccayo.
     {679.2}   Parāmāso  ca  noparāmāso  ca  dhammā  parāmāsassa
dhammassa   anantarapaccayena   paccayo:   purimo   purimo   parāmāso  ca
sampayuttakā  ca  khandhā  pacchimassa  pacchimassa  parāmāsassa anantarapaccayena
paccayo  .  mūlāni  kātabbāni . Purimo purimo parāmāso ca sampayuttakā
ca  khandhā  pacchimānaṃ  pacchimānaṃ  noparāmāsānaṃ  khandhānaṃ  anantarapaccayena
paccayo  parāmāso  ca  sampayuttakā  ca khandhā vuṭṭhānassa anantarapaccayena
paccayo  .  purimo  purimo  parāmāso  ca sampayuttakā ca khandhā pacchimassa
pacchimassa    parāmāsassa    sampayuttakānañca   khandhānaṃ   anantarapaccayena
paccayo   .  parāmāso  dhammo  parāmāsassa  dhammassa  samanantarapaccayena
paccayo:   .   sahajātapaccayena   paccayo:  aññamaññapaccayena  paccayo:
nissayapaccayena paccayo: pañca.
     [680]  Parāmāso  dhammo  parāmāsassa  dhammassa upanissayapaccayena
Paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.    pakatūpanissayo:    parāmāso   parāmāsassa   upanissayapaccayena
paccayo    .    tīṇi    .    noparāmāso    dhammo   noparāmāsassa
dhammassa       upanissayapaccayena       paccayo:      ārammaṇūpanissayo
anantarūpanissayo     pakatūpanissayo     .pe.    pakatūpanissayo:    saddhaṃ
upanissāya   dānaṃ   deti   .pe.  samāpattiṃ  uppādeti  mānaṃ  jappeti
sīlaṃ  ...  .pe.  paññaṃ  rāgaṃ  dosaṃ  mohaṃ  mānaṃ patthanaṃ kāyikaṃ sukhaṃ ...
Senāsanaṃ    upanissāya   dānaṃ   deti   .pe.   samāpattiṃ   uppādeti
pāṇaṃ    hanati    .pe.    saṅghaṃ   bhindati   saddhā   .pe.   senāsanaṃ
saddhāya    .pe.    paññāya   rāgassa   .pe.   patthanāya   kāyikassa
sukhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo.
     {680.1} Noparāmāso dhammo parāmāsassa dhammassa upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.   pakatūpanissayo:   saddhaṃ   upanissāya   diṭṭhiṃ  gaṇhāti  sīlaṃ  ...
.pe.   Paññaṃ   rāgaṃ   patthanaṃ  kāyikaṃ  sukhaṃ  ...  senāsanaṃ  upanissāya
diṭṭhiṃ   gaṇhāti  saddhā  .pe.  senāsanaṃ  parāmāsassa  upanissayapaccayena
paccayo   .   noparāmāso  dhammo  parāmāsassa  ca  noparāmāsassa  ca
dhammassa       upanissayapaccayena       paccayo:      ārammaṇūpanissayo
anantarūpanissayo     pakatūpanissayo     .pe.    pakatūpanissayo:    saddhaṃ
upanissāya   diṭṭhiṃ   gaṇhāti   sīlaṃ   ...  .pe.  senāsanaṃ  upanissāya
Diṭṭhiṃ   gaṇhāti   saddhā  .pe.  senāsanaṃ  parāmāsassa  sampayuttakānañca
khandhānaṃ   upanissayapaccayena   paccayo   .  parāmāso  ca  noparāmāso
ca    dhammā    parāmāsassa    dhammassa    upanissayapaccayena   paccayo:
tīṇi     upanissayā    parāmāso    ca    sampayuttakā    ca    khandhā
parāmāsassa upanissayapaccayena paccayo. Tīṇi.
     [681]     Noparāmāso    dhammo    noparāmāsassa    dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  aniccato  ... Vipassati assādeti
abhinandati   taṃ   ārabbha  rāgo  vicikicchā  uddhaccaṃ  domanassaṃ  uppajjati
dibbena   cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti
rūpāyatanaṃ     cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ    kāyaviññāṇassa   .
Vatthupurejātaṃ:   cakkhāyatanaṃ   cakkhuviññāṇassa   kāyāyatanaṃ  kāyaviññāṇassa
vatthu noparāmāsānaṃ khandhānaṃ purejātapaccayena paccayo.
     {681.1} Noparāmāso dhammo parāmāsassa dhammassa purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ   ...   vatthuṃ  assādeti  abhinandati  taṃ  ārabbha  diṭṭhi  ... .
Vatthupurejātaṃ:    vatthu   parāmāsassa   purejātapaccayena   paccayo  .
Noparāmāso   dhammo   parāmāsassa   ca   noparāmāsassa   ca  dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  assādeti  abhinandati  taṃ  ārabbha
Parāmāso   ca   sampayuttakā  ca  khandhā  uppajjanti  .  vatthupurejātaṃ:
vatthu   parāmāsassa   ca   sampayuttakānañca   khandhānaṃ   purejātapaccayena
paccayo.
     [682]     Parāmāso     dhammo     noparāmāsassa    dhammassa
pacchājātapaccayena    paccayo:    tīṇi    pacchājātā    kātabbā  .
Āsevanapaccayena paccayo: nava.
     [683]  Noparāmāso  dhammo  noparāmāsassa dhammassa kammapaccayena
paccayo:    sahajātā    nānākhaṇikā    .   sahajātā:   noparāmāsā
cetanāsampayuttakānaṃ       khandhānaṃ      cittasamuṭṭhānānañca      rūpānaṃ
kammapaccayena    paccayo    .   nānākhaṇikā:   noparāmāsā   cetanā
vipākānaṃ   khandhānaṃ   kaṭattā   ca   rūpānaṃ   kammapaccayena  paccayo .
Mūlāni     kātabbāni    .    noparāmāsā    cetanā    parāmāsassa
kammapaccayena   paccayo   .   noparāmāsā   cetanā   parāmāsassa  ca
sampayuttakānañca    khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   kammapaccayena
paccayo.
     [684]  Noparāmāso  dhammo noparāmāsassa dhammassa vipākapaccayena
paccayo:     ekaṃ    .    āhārapaccayena    paccayo:    tīṇi   .
Indriyapaccayena paccayo: tīṇi. Jhānapaccayena paccayo: tīṇi.
     [685]  Parāmāso  dhammo  noparāmāsassa  dhammassa  maggapaccayena
paccayo:  parāmāsāni  maggaṅgāni  ...  evaṃ  pañca  pañhā kātabbā.
Sampayuttapaccayena paccayo: pañca.
     [686]  Parāmāso  dhammo noparāmāsassa dhammassa vippayuttapaccayena
paccayo:    sahajātaṃ    pacchājātaṃ    .   saṅkhittaṃ   .   noparāmāso
dhammo     noparāmāsassa     dhammassa    vippayuttapaccayena    paccayo:
sahajātaṃ   purejātaṃ   pacchājātaṃ   .  saṅkhittaṃ  .  noparāmāso  dhammo
parāmāsassa     dhammassa    vippayuttapaccayena    paccayo:    purejātaṃ:
vatthu    parāmāsassa    vippayuttapaccayena   paccayo   .   noparāmāso
dhammo   parāmāsassa   ca  noparāmāsassa  ca  dhammassa  vippayuttapaccayena
paccayo:    purejātaṃ:    vatthu    parāmāsassa    ca   sampayuttakānañca
khandhānaṃ     vippayuttapaccayena     paccayo     .     parāmāso    ca
noparāmāso   ca   dhammā   noparāmāsassa   dhammassa  vippayuttapaccayena
paccayo: sahajātaṃ pacchājātaṃ. Saṅkhittaṃ.
     [687]  Parāmāso  dhammo  noparāmāsassa  dhammassa  atthipaccayena
paccayo:     sahajātaṃ     pacchājātaṃ    .    sahajāto:    parāmāso
sampayuttakānañca    khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena
paccayo   .   pacchājāto:   parāmāso   purejātassa  imassa  kāyassa
atthipaccayena    paccayo    .   noparāmāso   dhammo   noparāmāsassa
dhammassa    atthipaccayena    paccayo:   sahajātaṃ   purejātaṃ   pacchājātaṃ
āhāraṃ   indriyaṃ   .   saṅkhittaṃ  .  noparāmāso  dhammo  parāmāsassa
dhammassa   atthipaccayena   paccayo:   sahajātaṃ   purejātaṃ  .  sahajātā:
Noparāmāsā    khandhā    parāmāsassa    atthipaccayena    paccayo  .
Purejātaṃ:   cakkhuṃ   ...   vatthuṃ   assādeti   abhinandati   taṃ  ārabbha
diṭṭhi uppajjati vatthu parāmāsassa atthipaccayena paccayo.
     {687.1}   Noparāmāso  dhammo  parāmāsassa  ca  noparāmāsassa
ca   dhammassa  atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  .  sahajāto:
noparāmāso    eko   khandho   tiṇṇannaṃ   khandhānaṃ   parāmāsassa   ca
cittasamuṭṭhānānañca  rūpānaṃ  atthipaccayena  paccayo. Purejātaṃ: cakkhuṃ ...
Vatthuṃ   assādeti   abhinandati   taṃ  ārabbha  parāmāso  ca  sampayuttakā
ca    khandhā    uppajjanti   vatthu   parāmāsassa   ca   sampayuttakānañca
khandhānaṃ atthipaccayena paccayo.
     {687.2}  Parāmāso  ca  noparāmāso  ca  dhammā noparāmāsassa
dhammassa  atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ  āhāraṃ
indriyaṃ  .  sahajāto: noparāmāso eko khandho ca parāmāso ca tiṇṇannaṃ
khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ atthipaccayena paccayo dve khandhā ...
Parāmāso    ca   sampayuttakā   ca   khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ
atthipaccayena   paccayo   parāmāso   ca  mahābhūtā  ca  cittasamuṭṭhānānaṃ
rūpānaṃ     atthipaccayena    paccayo    parāmāso    ca    vatthu    ca
noparāmāsānaṃ    khandhānaṃ   atthipaccayena   paccayo   .   pacchājāto:
parāmāso   ca   sampayuttakā   ca  khandhā  purejātassa  imassa  kāyassa
atthipaccayena    paccayo   pacchājāto:   parāmāso   ca   sampayuttakā
Ca   khandhā   kabaḷiṃkāro   āhāro   ca   purejātassa  imassa  kāyassa
atthipaccayena   paccayo   pacchājāto:   parāmāso  ca  sampayuttakā  ca
khandhā rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
     [688]    Hetuyā    tīṇi    ārammaṇe   nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte   pañca   aññamaññe
pañca   nissaye   pañca   upanissaye   nava  purejāte  tīṇi  pacchājāte
tīṇi     āsevane     nava     kamme     tīṇi     vipāke     ekaṃ
āhāre    tīṇi    indriye    tīṇi    jhāne    tīṇi   magge   pañca
sampayutte    pañca    vippayutte    pañca    atthiyā   pañca   natthiyā
nava vigate nava avigate pañca.
     [689]  Parāmāso  dhammo  parāmāsassa  dhammassa ārammaṇapaccayena
paccayo:      upanissayapaccayena      paccayo:      .     parāmāso
dhammo     noparāmāsassa     dhammassa    ārammaṇapaccayena    paccayo:
sahajātapaccayena       paccayo:       upanissayapaccayena      paccayo:
pacchājātapaccayena   paccayo   .   parāmāso   dhammo  parāmāsassa  ca
noparāmāsassa  ca  dhammassa  ārammaṇapaccayena  paccayo: upanissayapaccayena
paccayo     .    noparāmāso    dhammo    noparāmāsassa    dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena       paccayo:      purejātapaccayena      paccayo:
pacchājātapaccayena   paccayo:   kammapaccayena  paccayo:  āhārapaccayena
Paccayo: indriyapaccayena paccayo:.
     {689.1} Noparāmāso dhammo parāmāsassa dhammassa ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
purejātapaccayena   paccayo:   .  noparāmāso  dhammo  parāmāsassa  ca
noparāmāsassa  ca  dhammassa  ārammaṇapaccayena  paccayo:  sahajātapaccayena
paccayo:   upanissayapaccayena   paccayo:  purejātapaccayena  paccayo: .
Parāmāso    ca    noparāmāso   ca   dhammā   parāmāsassa   dhammassa
ārammaṇapaccayena   paccayo:  upanissayapaccayena  paccayo:  .  parāmāso
ca   noparāmāso  ca  dhammā  noparāmāsassa  dhammassa  ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
pacchājātapaccayena   paccayo   .   parāmāso   ca   noparāmāso   ca
dhammā   parāmāsassa   ca  noparāmāsassa  ca  dhammassa  ārammaṇapaccayena
paccayo: upanissayapaccayena paccayo:.
     [690]    Nahetuyā    nava   naārammaṇe   nava   sabbattha   nava
noavigate nava.
     [691]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  tīṇi
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   ekaṃ  naupanissaye
tīṇi    .pe.    namagge    tīṇi    nasampayutte    ekaṃ   navippayutte
tīṇi nonatthiyā tīṇi novigate tīṇi.
     [692]   Nahetupaccayā  ārammaṇe  nava  ...  adhipatiyā  nava .
Anulomamātikā kātabbā. ... Avigate pañca.
                    Parāmāsadukaṃ niṭṭhitaṃ.
                        --------------



             The Pali Tipitaka in Roman Character Volume 42 page 396-408. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=676&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=676&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=676&items=17              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=676&items=17              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=676              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :