ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Paccayavāro
     [701] Parāmāsasampayuttaṃ dhammaṃ paccayā parāmāsasampayutto
dhammo  uppajjati  hetupaccayā:  tīṇi  paṭiccavārasadisā. Parāmāsavippayuttaṃ
dhammaṃ      paccayā      parāmāsavippayutto      dhammo      uppajjati
hetupaccayā:   parāmāsavippayuttaṃ   ekaṃ   khandhaṃ   paccayā  tayo  khandhā
cittasamuṭṭhānañca   rūpaṃ   dve   khandhe  ...  paṭisandhi  yāva  ajjhattikā
mahābhūtā  vatthuṃ  paccayā  parāmāsavippayuttā  khandhā . Parāmāsavippayuttaṃ
dhammaṃ      paccayā      parāmāsasampayutto      dhammo      uppajjati
hetupaccayā:  vatthuṃ  paccayā parāmāsasampayuttā khandhā. Parāmāsavippayuttaṃ
dhammaṃ     paccayā     parāmāsasampayutto     ca     parāmāsavippayutto
ca      dhammā     uppajjanti     hetupaccayā:     vatthuṃ     paccayā
parāmāsasampayuttā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.
     {701.1}    Parāmāsasampayuttañca    parāmāsavippayuttañca    dhammaṃ
paccayā     parāmāsasampayutto     dhammo    uppajjati    hetupaccayā:
parāmāsasampayuttaṃ   ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā  dve
khandhe    ...   .   parāmāsasampayuttañca   parāmāsavippayuttañca   dhammaṃ
paccayā     parāmāsavippayutto     dhammo    uppajjati    hetupaccayā:
parāmāsasampayutte   khandhe   ca   mahābhūte   ca  paccayā  cittasamuṭṭhānaṃ
rūpaṃ    .   parāmāsasampayuttañca   parāmāsavippayuttañca   dhammaṃ   paccayā
parāmāsasampayutto    ca   parāmāsavippayutto   ca   dhammā   uppajjanti
Hetupaccayā:    parāmāsasampayuttaṃ   ekaṃ   khandhañca   vatthuñca   paccayā
tayo   khandhā   dve   khandhe   ...   parāmāsasampayutte   khandhe  ca
mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ.
     [702]   Hetuyā   nava   ārammaṇe   cattāri   adhipatiyā   nava
anantare   cattāri   samanantare   cattāri   sahajāte   nava  aññamaññe
cattāri     nissaye     nava     upanissaye     cattāri    purejāte
cattāri    āsevane    cattāri    kamme    nava    vipāke    ekaṃ
āhāre nava .pe. Avigate nava.
     [703]   Parāmāsavippayuttaṃ   dhammaṃ   paccayā   parāmāsavippayutto
dhammo   uppajjati   nahetupaccayā:   ahetukaṃ   parāmāsavippayuttaṃ   ekaṃ
khandhaṃ   paccayā   tayo   khandhā  cittasamuṭṭhānaṃ  rūpaṃ  dve  khandhe  ...
Ahetukapaṭisandhi      yāva      asaññasattā     cakkhāyatanaṃ     paccayā
cakkhuviññāṇaṃ  kāyāyatanaṃ  ...  vatthuṃ  paccayā ahetukā parāmāsavippayuttā
khandhā    vicikicchāsahagate    uddhaccasahagate    khandhe    ca    vatthuñca
paccayā vicikicchāsahagato uddhaccasahagato moho.
     [704]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā  nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye     tīṇi    napurejāte    cattāri    napacchājāte    nava
naāsevane   nava   nakamme   cattāri  navipāke  nava  naāhāre  ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  tīṇi
Navippayutte dve nonatthiyā tīṇi novigate tīṇi.
     [705] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava
                     evaṃ gaṇetabbaṃ.
     [706] Nahetupaccayā ārammaṇe ekaṃ ... Avigate ekaṃ.
                Nissayavāro paccayavārasadiso.



             The Pali Tipitaka in Roman Character Volume 42 page 411-413. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=701&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=701&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=701&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=701&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=701              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :