ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [161]  Cittasamuṭṭhānaṃ   dhammaṃ   paccayā   cittasamuṭṭhāno   dhammo
uppajjati    hetupaccayā:    tīṇi    paṭiccasadisā   .   nocittasamuṭṭhānaṃ
dhammaṃ   paccayā    nocittasamuṭṭhāno    dhammo   uppajjati  hetupaccayā:
vatthuṃ   paccayā   cittaṃ   paṭisandhikkhaṇe  paṭiccasadisā  .  nocittasamuṭṭhānaṃ
dhammaṃ   paccayā   cittasamuṭṭhāno   dhammo  uppajjati  hetupaccayā:  cittaṃ
paccayā    sampayuttakā    khandhā   cittasamuṭṭhānañca  rūpaṃ  vatthuṃ  paccayā
cittasamuṭṭhānā   khandhā   paṭisandhikkhaṇe   dvepi  kātabbā  .  nocitta-
samuṭṭhānaṃ   dhammaṃ   paccayā  cittasamuṭṭhāno   ca   nocittasamuṭṭhāno  ca
dhammā   uppajjanti  hetupaccayā:  vatthuṃ  paccayā  cittaṃ  sampayuttakā  ca
khandhā paṭisandhikkhaṇe dve paṭiccasadisā.
     {161.1}   Cittasamuṭṭhānañca   nocittasamuṭṭhānañca   dhammaṃ  paccayā
cittasamuṭṭhāno     dhammo     uppajjati    hetupaccayā:   cittasamuṭṭhānaṃ
ekaṃ   khandhañca   cittañca   paccayā  dve   khandhā  dve  khandhe  ...
Cittasamuṭṭhānaṃ   ekaṃ   khandhañca   vatthuñca   paccayā  dve  khandhā  dve
khandhe   ...   paṭisandhikkhaṇe   dvepi  paṭiccasadisā  .  cittasamuṭṭhānañca
nocittasamuṭṭhānañca     dhammaṃ     paccayā     nocittasamuṭṭhāno   dhammo
uppajjati   hetupaccayā:   cittasamuṭṭhāne   khandhe  ca  vatthuñca  paccayā
Cittaṃ   paṭisandhikkhaṇe   tīṇipi  kātabbā  paṭiccasadisā  .  cittasamuṭṭhānañca
nocittasamuṭṭhānañca   dhammaṃ  paccayā  cittasamuṭṭhāno  ca  nocittasamuṭṭhāno
ca  dhammā  uppajjanti  hetupaccayā:  cittasamuṭṭhānaṃ  ekaṃ khandhañca vatthuñca
paccayā dve khandhā cittañca dve khandhe ... Paṭisandhikkhaṇe dvepi kātabbā
paṭiccasadisā.



             The Pali Tipitaka in Roman Character Volume 43 page 91-92. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=161&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=161&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=161&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=161&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=161              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :