ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [197]   Cittasahabhuṃ    dhammaṃ  paccayā  cittasahabhū  dhammo  uppajjati
hetupaccayā:    tīṇi   paṭiccasadisā   .   nocittasahabhuṃ   dhammaṃ   paccayā
nocittasahabhū   dhammo   uppajjati   hetupaccayā:   vatthuṃ   paccayā  cittaṃ
cittaṃ   paccayā   nocittasahabhu   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhi  paṭiccasadisā
sabbe   mahābhūtā   .   nocittasahabhuṃ   dhammaṃ  paccayā  cittasahabhū  dhammo
uppajjati    hetupaccayā:    cittaṃ    paccayā    sampayuttakā    khandhā
Cittasahabhu   cittasamuṭṭhānañca   rūpaṃ   vatthuṃ   paccayā   cittasahabhū   khandhā
paṭisandhi sabbe mahābhūtā paṭiccasadisā.
     {197.1}  Nocittasahabhuṃ  dhammaṃ  paccayā  cittasahabhū  ca  nocittasahabhū
ca  dhammā  uppajjanti  hetupaccayā:  cittaṃ  paccayā  sampayuttakā  khandhā
cittasahabhu  ca  nocittasahabhu  ca  cittasamuṭṭhānaṃ  rūpaṃ  vatthuṃ  paccayā cittañca
sampayuttakā   ca   khandhā   paṭisandhi   paṭiccasadisā  sabbe  mahābhūtā .
Cittasahabhuñca    nocittasahabhuñca    dhammaṃ    paccayā    cittasahabhū   dhammo
uppajjati    hetupaccayā:   cittasahabhuṃ   ekaṃ  khandhañca  cittañca  paccayā
dve  khandhā  cittasahabhu  cittasamuṭṭhānañca  rūpaṃ  dve khandhe ... Cittasahabhuṃ
ekaṃ   khandhañca   vatthuñca  paccayā  dve khandhā dve khandhe ... Paṭisandhi
paṭiccasadisā sabbe mahābhūtā.
     {197.2}    Cittasahabhuñca     nocittasahabhuñca    dhammaṃ    paccayā
nocittasahabhū   dhammo   uppajjati   hetupaccayā:   cittasahabhū   khandhe  ca
cittañca    paccayā    nocittasahabhu    cittasamuṭṭhānaṃ    rūpaṃ    cittasahabhū
khandhe   ca   vatthuñca  paccayā  cittaṃ   cittasahabhū   khandhe  ca  mahābhūte
ca    paccayā    nocittasahabhu    cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhi  paṭicca-
sadisā     sabbe     mahābhūtā    .    cittasahabhuñca   nocittasahabhuñca
dhammaṃ   paccayā   cittasahabhū   ca   nocittasahabhū   ca   dhammā  uppajjanti
hetupaccayā:   cittasahabhuṃ    ekaṃ    khandhañca   cittañca   paccayā  dve
khandhā   cittasahabhu    ca    nocittasahabhu    ca     cittasamuṭṭhānaṃ    rūpaṃ
cittasahabhuṃ    ekaṃ   khandhañca   vatthuñca   paccayā  dve  khandhā  cittañca
Dve khandhe ... Paṭisandhi paṭiccasadisā sabbe mahābhūtā.



             The Pali Tipitaka in Roman Character Volume 43 page 116-118. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=197&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=197&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=197&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=197&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=197              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :