ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [207]   Cittasahabhū   dhammo   cittasahabhussa  dhammassa  hetupaccayena
paccayo:    cittasahabhū    hetū    sampayuttakānaṃ    khandhānaṃ   cittasahabhūnaṃ
cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena    paccayo   paṭisandhikkhaṇe
.pe.    cittasahabhū    dhammo    nocittasahabhussa   dhammassa  hetupaccayena
paccayo:   cittasahabhū    hetū  cittassa  nocittasahabhūnaṃ  cittasamuṭṭhānānañca
rūpānaṃ   hetupaccayena   paccayo  paṭisandhikkhaṇe  cittasahabhū  hetū  cittassa
kaṭattā  ca  rūpānaṃ  hetupaccayena  paccayo. Cittasahabhū dhammo cittasahabhussa
ca  nocittasahabhussa  ca  dhammassa  hetupaccayena  paccayo:  cittasahabhū  hetū
sampayuttakānaṃ   khandhānaṃ   cittassa   ca   cittasahabhūnañca   nocittasahabhūnañca
cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo.
     [208]  Cittasahabhū  dhammo  cittasahabhussa  dhammassa  ārammaṇapaccayena
paccayo: nava cittasamuṭṭhānadukasadisaṃ ninnānākaraṇaṃ.
     [209]  Cittasahabhū  dhammo  cittasahabhussa  dhammassa adhipatiyā paccayena
paccayo:    tīṇi    ārammaṇādhipatipi    sahajātādhipatipi    kātabbā  .

--------------------------------------------------------------------------------------------- page121.

Nocittasahabhū dhammo nocittasahabhussa dhammassa adhipatipaccayena paccayo: tīṇi ārammaṇādhipatipi sahajātādhipatipi imesampi tiṇṇaṃ kātabbā navapi pañhā cittasamuṭṭhānadukasadisā ante tīṇi ārammaṇādhipatiyeva. [210] Cittasahabhū dhammo cittasahabhussa dhammassa anantarapaccayena paccayo: nava cittasamuṭṭhānadukasadisaṃ ninnānākaraṇaṃ . samanantarapaccayena paccayo: nava paṭiccavārasadisā. Sahajātapaccayena paccayo: nava paṭiccavāra- sadisā . aññamaññapaccayena paccayo: nava paṭiccavārasadisā . Nissayapaccayena paccayo: nava paccayavārasadisā . upanissayapaccayena paccayo: nava cittasamuṭṭhānadukasadisā. [211] Nocittasahabhū dhammo nocittasahabhussa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ tīṇi . Nocittasahabhumūlaṃyeva labbhati cittasamuṭṭhānadukasadisā tīṇipi ninnānākaraṇaṃ. [212] Cittasahabhū dhammo nocittasahabhussa dhammassa pacchājāta- paccayena paccayo: pacchājātā: cittasahabhū khandhā purejātassa imassa nocittasahabhussa kāyassa pacchājātapaccayena paccayo . nocittasahabhū dhammo nocittasahabhussa dhammassa pacchājātapaccayena paccayo: . Cittasahabhū ca nocittasahabhū ca dhammā nocittasahabhussa dhammassa pacchājātapaccayena paccayo:. Āsevanapaccayena paccayo: nava.

--------------------------------------------------------------------------------------------- page122.

[213] Cittasahabhū dhammo cittasahabhussa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: cittasahabhū cetanā sampayuttakānaṃ khandhānaṃ cittasahabhūnaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: cittasahabhū cetanā vipākānaṃ cittasahabhūnaṃ khandhānaṃ kammapaccayena paccayo . cittasahabhū dhammo nocittasahabhussa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā. {213.1} Sahajātā: cittasahabhū cetanā cittassa nocittasahabhūnaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: cittasahabhū cetanā vipākassa cittassa kaṭattā ca rūpānaṃ kammapaccayena paccayo . cittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . Sahajātā: cittasahabhū cetanā sampayuttakānaṃ khandhānaṃ cittassa ca cittasahabhūnañca nocittasahabhūnañca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: cittasahabhū cetanā vipākānaṃ khandhānaṃ cittassa kaṭattā ca rūpānaṃ kammapaccayena paccayo. [214] Cittasahabhū dhammo cittasahabhussa dhammassa vipākapaccayena paccayo: cittasamuṭṭhānadukasadisaṃ . āhārapaccayena paccayo: nava cittasamuṭṭhānadukasadisā imampi ekaṃ kabaḷiṃkāraāhārasadisaṃ. [215] Cittasahabhū dhammo cittasahabhussa dhammassa indriya- paccayena paccayo: nava cittasamuṭṭhānadukasadisaṃ ninnānākaraṇaṃ .

--------------------------------------------------------------------------------------------- page123.

Jhānapaccayena paccayo: tīṇi maggapaccayena paccayo: tīṇi sampayuttapaccayena paccayo pañca. [216] Cittasahabhū dhammo cittasahabhussa dhammassa vippayuttapaccayena paccayo: sahajātā: cittasahabhū khandhā cittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo . cittasahabhū dhammo nocittasahabhussa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: cittasahabhū khandhā nocittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayutta- paccayena paccayo paṭisandhikkhaṇe ... . Pacchājātā: cittasahabhū khandhā purejātassa imassa nocittasahabhussa kāyassa vippayuttapaccayena paccayo. Cittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa vippayutta- paccayena paccayo: sahajātā: cittasahabhū khandhā cittasahabhūnañca nocittasahabhūnañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. {216.1} Nocittasahabhū dhammo nocittasahabhussa dhammassa vippayutta- paccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . sahajātaṃ: cittaṃ nocittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe cittaṃ kaṭattārūpānaṃ vippayuttapaccayena paccayo cittaṃ vatthussa vippayuttapaccayena paccayo vatthu cittassa vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa vippayuttapaccayena paccayo kāyāyatanaṃ ... vatthu cittassa vippayuttapaccayena

--------------------------------------------------------------------------------------------- page124.

Paccayo . pacchājātaṃ: cittaṃ purejātassa imassa nocittasahabhussa kāyassa vippayuttapaccayena paccayo. {216.2} Nocittasahabhū dhammo cittasahabhussa dhammassa vippayutta- paccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: cittaṃ cittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ vippayuttapaccayena paccayo kāyāyatanaṃ ... vatthu cittasahabhūnaṃ khandhānaṃ vippayuttapaccayena paccayo . nocittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: cittaṃ cittasahabhūnañca nocittasahabhūnañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe ... . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ vippayutta- paccayena paccayo kāyāyatanaṃ ... vatthu cittassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. {216.3} Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa dhammassa vippayuttapaccayena paccayo: sahajātā: cittasahabhū khandhā ca cittañca cittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo . cittasahabhū ca nocittasahabhū ca dhammā nocittasahabhussa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: cittasahabhū ca nocittasahabhū ca khandhā cittañca nocittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe ....

--------------------------------------------------------------------------------------------- page125.

Pacchājātā: cittasahabhū ca nocittasahabhū ca khandhā purejātassa imassa nocittasahabhussa kāyassa vippayuttapaccayena paccayo . Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa ca nocittasahabhussa ca dhammassa vippayuttapaccayena paccayo: cittasahabhū ca nocittasahabhū ca khandhā cittañca cittasahabhūnañca nocittasahabhūnañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. [217] Cittasahabhū dhammo cittasahabhussa dhammassa atthipaccayena paccayo: cittasahabhū eko khandho ... paṭiccasadisaṃ . cittasahabhū dhammo nocittasahabhussa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . cittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa atthipaccayena paccayo: cittasahabhū eko khandho ... paṭiccasadisaṃ . nocittasahabhū dhammo nocittasahabhussa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Saṅkhittaṃ. {217.1} Nocittasahabhū dhammo cittasahabhussa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . nocittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ. Saṅkhittaṃ . cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ. Sahajāto: cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca cakkhuviññāṇañca dvinnaṃ khandhānaṃ ... Sabbaṃ

--------------------------------------------------------------------------------------------- page126.

Paṭisandhiyaṃ kātabbaṃ sahajātaṃ purejātaṃ. {217.2} Cittasahabhū ca nocittasahabhū ca dhammā nocittasahabhussa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: cakkhuviññāṇasahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo kāyaviññāṇasahagatā ... Cittasahabhū khandhā ca cittañca nocittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . sahajātā: cittasahabhū khandhā ca vatthu ca cittassa atthipaccayena paccayo . sahajātā: cittasahabhū khandhā ca mahābhūtā ca nocittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo paṭisandhikkhaṇe tīṇipi kātabbā . pacchājātā: cittasahabhū ca nocitta- sahabhū ca khandhā purejātassa imassa nocittasahabhussa kāyassa atthipaccayena paccayo . pacchājātā: cittasahabhū ca nocittasahabhū ca khandhā kabaḷiṃkāro āhāro ca imassa nocittasahabhussa kāyassa atthipaccayena paccayo . pacchājātā: cittasahabhū ca nocittasahabhū ca khandhā rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. {217.3} Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa ca nocittasahabhussa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ. Sahajāto: cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca ... Paccayavārasadisaṃ. [218] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava

--------------------------------------------------------------------------------------------- page127.

Nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme tīṇi vipāke nava āhāre nava indriye nava jhāne tīṇi magge tīṇi sampayutte pañca vippayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [219] Cittasahabhū dhammo cittasahabhussa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: kammapaccayena paccayo: . cittasahabhū dhammo nocittasahabhussa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissaya- paccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: . cittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: kammapaccayena paccayo:. {219.1} Nocittasahabhū dhammo nocittasahabhussa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . nocittasahabhū dhammo cittasahabhussa dhammassa ārammaṇapaccayena paccayo: sahajāta- paccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . nocittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo:

--------------------------------------------------------------------------------------------- page128.

Upanissayapaccayena paccayo: purejātapaccayena paccayo:. {219.2} Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . cittasahabhū ca nocittasahabhū ca dhammā nocittasahabhussa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: . Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa ca nocittasahabhussa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [220] Nahetuyā nava naārammaṇe nava sabbattha nava noavigate nava. [221] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi sabbattha tīṇi nasampayutte tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi. [222] Nahetupaccayā ārammaṇe nava ... Adhipatiyā nava. Anulomamātikā kātabbā. Cittasahabhudukaṃ niṭṭhitaṃ. ---------------


             The Pali Tipitaka in Roman Character Volume 43 page 120-128. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=207&items=16&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=207&items=16&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=207&items=16&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=207&items=16&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=207              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :