ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                    Cittasaṃsaṭṭhasamuṭṭhānadukaṃ
                            paṭiccavāro
     [224]   Cittasaṃsaṭṭhasamuṭṭhānaṃ   dhammaṃ   paṭicca  cittasaṃsaṭṭhasamuṭṭhāno
dhammo    uppajjati    hetupaccayā:   cittasaṃsaṭṭhasamuṭṭhānaṃ   ekaṃ   khandhaṃ
paṭicca   dve   khandhā   dve  khandhe  paṭicca eko khandho paṭisandhikkhaṇe
.pe.    cittasaṃsaṭṭhasamuṭṭhānaṃ    dhammaṃ    paṭicca   nocittasaṃsaṭṭhasamuṭṭhāno
dhammo     uppajjati     hetupaccayā:    cittasaṃsaṭṭhasamuṭṭhāne    khandhe
paṭicca    cittaṃ   cittasamuṭṭhānañca    rūpaṃ   paṭisandhikkhaṇe    cittasaṃsaṭṭha-
samuṭṭhāne   khandhe   paṭicca   cittaṃ   kaṭattā  ca  rūpaṃ .  cittasaṃsaṭṭha-
samuṭṭhānaṃ    dhammaṃ   paṭicca   cittasaṃsaṭṭhasamuṭṭhāno   ca   nocittasaṃsaṭṭha-
samuṭṭhāno   ca   dhammā   uppajjanti  hetupaccayā:  cittasaṃsaṭṭhasamuṭṭhānaṃ
Ekaṃ  khandhaṃ  paṭicca  dve  khandhā   cittañca  cittasamuṭṭhānañca  rūpaṃ  dve
khandhe ... Paṭisandhi.
     {224.1}  Nocittasaṃsaṭṭhasamuṭṭhānaṃ   dhammaṃ   paṭicca   nocittasaṃsaṭṭha-
samuṭṭhāno  dhammo  uppajjati  hetupaccayā:  cittaṃ  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ  paṭisandhikkhaṇe   cittaṃ  paṭicca   kaṭattārūpaṃ   cittaṃ  paṭicca vatthu vatthuṃ
paṭicca cittaṃ ekaṃ mahābhūtaṃ ... Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ
upādārūpaṃ   .  nocittasaṃsaṭṭhasamuṭṭhānaṃ  dhammaṃ  paṭicca  cittasaṃsaṭṭhasamuṭṭhāno
dhammo   uppajjati   hetupaccayā:   cittaṃ   paṭicca   sampayuttakā  khandhā
paṭisandhikkhaṇe   cittaṃ   paṭicca   sampayuttakā  khandhā  paṭisandhikkhaṇe  vatthuṃ
paṭicca cittasaṃsaṭṭhasamuṭṭhānā khandhā.
     {224.2}  Nocittasaṃsaṭṭhasamuṭṭhānaṃ  dhammaṃ  paṭicca cittasaṃsaṭṭhasamuṭṭhāno
ca  nocittasaṃsaṭṭhasamuṭṭhāno   ca   dhammā  uppajjanti  hetupaccayā:  cittaṃ
paṭicca    sampayuttakā    khandhā   cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe
cittaṃ  paṭicca  sampayuttakā  khandhā  kaṭattā  ca  rūpaṃ  paṭisandhikkhaṇe  vatthuṃ
paṭicca    cittaṃ   sampayuttakā   ca   khandhā   .   cittasaṃsaṭṭhasamuṭṭhānañca
nocittasaṃsaṭṭhasamuṭṭhānañca    dhammaṃ    paṭicca   cittasaṃsaṭṭhasamuṭṭhāno  dhammo
uppajjati   hetupaccayā:  cittasaṃsaṭṭhasamuṭṭhānaṃ   ekaṃ   khandhañca   cittañca
paṭicca  dve  khandhā   dve khandhe ... Paṭisandhikkhaṇe  cittasaṃsaṭṭhasamuṭṭhānaṃ
ekaṃ  khandhañca  cittañca  paṭicca dve khandhā dve khandhe ... Paṭisandhikkhaṇe
Cittasaṃsaṭṭhasamuṭṭhānaṃ   ekaṃ   khandhañca   vatthuñca   paṭicca   dve   khandhā
dve khandhe ....
     {224.3}      Cittasaṃsaṭṭhasamuṭṭhānañca     nocittasaṃsaṭṭhasamuṭṭhānañca
dhammaṃ   paṭicca   nocittasaṃsaṭṭhasamuṭṭhāno   dhammo  uppajjati  hetupaccayā:
cittasaṃsaṭṭhasamuṭṭhāne   khandhe   ca   cittañca   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ
cittasaṃsaṭṭhasamuṭṭhāne   khandhe   ca   mahābhūte   ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ  paṭisandhikkhaṇe   cittasaṃsaṭṭhasamuṭṭhāne   khandhe   ca   cittañca  paṭicca
kaṭattārūpaṃ   paṭisandhikkhaṇe   cittasaṃsaṭṭhasamuṭṭhāne   khandhe   ca  mahābhūte
ca   paṭicca  kaṭattārūpaṃ  paṭisandhikkhaṇe  cittasaṃsaṭṭhasamuṭṭhāne   khandhe   ca
vatthuñca paṭicca cittaṃ.
     {224.4}      Cittasaṃsaṭṭhasamuṭṭhānañca     nocittasaṃsaṭṭhasamuṭṭhānañca
dhammaṃ   paṭicca   cittasaṃsaṭṭhasamuṭṭhāno    ca   nocittasaṃsaṭṭhasamuṭṭhāno   ca
dhammā   uppajjanti   hetupaccayā:   cittasaṃsaṭṭhasamuṭṭhānaṃ   ekaṃ  khandhañca
cittañca   paṭicca   dve khandhā cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...
Paṭisandhikkhaṇe   cittasaṃsaṭṭhasamuṭṭhānaṃ  ekaṃ  khandhañca  cittañca  paṭicca  dve
khandhā  kaṭattā  ca  rūpaṃ dve khandhe ... Paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ
ekaṃ  khandhañca  vatthuñca  paṭicca  dve  khandhā cittañca dve khandhe ....
Saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 43 page 129-131. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=224&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=224&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=224&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=224&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=224              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :