ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

page140.

Pañhāvāro [240] Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa hetupaccayena paccayo: cittasaṃsaṭṭhasamuṭṭhānā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo paṭisandhi . mūlaṃ kātabbaṃ cittasaṃsaṭṭhasamuṭṭhānā hetū cittassa cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi . mūlaṃ kātabbaṃ cittasaṃsaṭṭha- samuṭṭhānā hetū sampayuttakānaṃ khandhānaṃ cittassa ca citta- samuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi. [241] Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo: cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittasaṃsaṭṭhasamuṭṭhānā khandhā uppajjanti . mūlaṃ kātabbaṃ cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittaṃ uppajjati . mūlaṃ kātabbaṃ cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittañca sampayuttakā ca khandhā uppajjanti . nocittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭha- samuṭṭhānassa dhammassa ārammaṇapaccayena paccayo: ariyā nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa . saṅkhittaṃ . yathā cittasahabhuduke ārammaṇaṃ evaṃ kātabbaṃ ninnānākaraṇaṃ navapi pañhā. [242] Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati

--------------------------------------------------------------------------------------------- page141.

Tīṇi . dvepi adhipatī kātabbā . nocittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . dvepi adhipatī kātabbā . Cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā cittasaṃsaṭṭhasamuṭṭhānassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati . ekāyeva adhipati kātabbā navapi pañhā yathā cittasahabhudukaṃ evaṃ kātabbā ninnānākaraṇaṃ. [243] Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa anantarapaccayena paccayo: navapi pañhā cittasahabhudukasadisā . ... Samanantarapaccayena paccayo: nava sahajātapaccayena paccayo: nava paṭiccasadisā . ... aññamaññapaccayena paccayo: nava paṭiccasadisā . ... Nissayapaccayena paccayo: nava paccayasadisā. ... Upanissayapaccayena paccayo: navapi pañhā cittasahabhudukasadisā ninnānākaraṇaṃ. [244] Nocittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ tīṇi. Cittasahabhudukasadisā ninnānākaraṇaṃ. [245] Cittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa pacchājātapaccayena paccayo: cittasahabhudukasadisā ninnānā- karaṇaṃ tīṇipi pacchājātā dve ekamūlā ekā ghaṭanā. ... Āsevana- paccayena paccayo: nava.

--------------------------------------------------------------------------------------------- page142.

[246] Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa kammapaccayena paccayo: tīṇi cittasahabhudukasadisā ninnānākaraṇā tīṇipi sahajātā: nānākhaṇikā: . ... vipākapaccayena paccayo: nava āhārapaccayena paccayo: nava cittasahabhugamanasadisā ekoyeva kabaḷiṃkāro āhāro . ... indriyapaccayena paccayo: nava jhānapaccayena paccayo: tīṇi maggapaccayena paccayo: tīṇi sampayutta- paccayena paccayo: pañca. [247] Cittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ. Nocittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . Saṅkhittaṃ. Nocittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ . Sahajātaṃ: paṭisandhikkhaṇe vatthu cittasaṃsaṭṭhasamuṭṭhānānaṃ khandhānaṃ vippayuttapaccayena paccayo . Purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ vippayutta- paccayena paccayo kāyāyatanaṃ ... vatthu cittasaṃsaṭṭhasamuṭṭhānānaṃ khandhānaṃ vippayuttapaccayena paccayo . {247.1} Nocittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭha- samuṭṭhānassa ca nocittasaṃsaṭṭhasamuṭṭhānassa ca dhammassa vippayutta- paccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: paṭisandhikkhaṇe vatthu cittassa sampayuttakānañca khandhānaṃ vippayuttapaccayena

--------------------------------------------------------------------------------------------- page143.

Paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo kāyāyatanaṃ ... vatthu cittassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo . citta- saṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā nocitta- saṃsaṭṭhasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ. Saṅkhittaṃ. [248] Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa atthipaccayena paccayo: paṭiccasadisā . cittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa ca nocittasaṃsaṭṭhasamuṭṭhānassa ca dhammassa atthipaccayena paccayo: paṭiccasadisā . nocittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . purejātasadisaṃ purejātaṃ kātabbaṃ. Sabbaṃ saṅkhittaṃ vitthāretabbaṃ. {248.1} Nocittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: cittaṃ sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo paṭisandhikkhaṇe cittaṃ sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo paṭisandhikkhaṇe vatthu cittasaṃsaṭṭhasamuṭṭhānānaṃ khandhānaṃ atthipaccayena paccayo .

--------------------------------------------------------------------------------------------- page144.

Purejātaṃ: purejātasadisaṃ ninnānākaraṇaṃ . nocittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa ca nocittasaṃsaṭṭhasamuṭṭhānassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: cittaṃ sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo paṭisandhikkhaṇe cittaṃ sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ atthipaccayena paccayo paṭisandhikkhaṇe vatthu cittassa sampayuttakānañca khandhānaṃ atthipaccayena paccayo . purejātaṃ: purejātasadisaṃ. {248.2} Cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā cittasaṃsaṭṭhasamuṭṭhānassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: cakkhuviññāṇasahagato eko khandho ca cakkhuviññāṇañca dvinnaṃ khandhānaṃ cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṃ khandhānaṃ kāyaviññāṇasahagato ... cittasaṃsaṭṭhasamuṭṭhāno eko khandho ca cittañca dvinnaṃ khandhānaṃ atthipaccayena paccayo cittasaṃsaṭṭhasamuṭṭhāno eko khandho ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo paṭisandhikkhaṇe dvepi. {248.3} Cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: cakkhu- viññāṇasahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo kāyaviññāṇasahagatā ... cittasaṃsaṭṭhasamuṭṭhānā

--------------------------------------------------------------------------------------------- page145.

Khandhā ca cittañca cittasaṃsaṭṭhasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo cittasaṃsaṭṭhasamuṭṭhānā khandhā ca mahābhūtā ca cittasaṃsaṭṭha- samuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo cittasaṃsaṭṭhasamuṭṭhānā khandhā ca vatthu ca cittassa atthipaccayena paccayo paṭisandhikkhaṇe tīṇi . pacchājātā: cittasaṃsaṭṭhasamuṭṭhānā khandhā ca cittañca purejātassa imassa nocittasaṃsaṭṭhasamuṭṭhānassa kāyassa atthipaccayena paccayo . pacchājātā: cittasaṃsaṭṭhasamuṭṭhānā khandhā ca cittañca kabaḷiṃkāro āhāro ca imassa nocittasaṃsaṭṭhasamuṭṭhānassa kāyassa atthipaccayena paccayo . pacchājātā: cittasaṃsaṭṭhasamuṭṭhānā khandhā ca cittañca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. {248.4} Cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā cittasaṃsaṭṭhasamuṭṭhānassa ca nocittasaṃsaṭṭhasamuṭṭhānassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṃ khandhānaṃ cakkhuviññāṇassa ca atthipaccayena paccayo dve khandhā ... Kāyaviññāṇasahagato ... . sahajāto: cittasaṃsaṭṭhasamuṭṭhāno eko khandho ca cittañca dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā ... cittasaṃsaṭṭhasamuṭṭhāno eko khandho ca vatthu ca dvinnaṃ khandhānaṃ cittassa ca atthipaccayena paccayo dve khandhā ... Paṭisandhikkhaṇe dvepi.

--------------------------------------------------------------------------------------------- page146.

[249] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme tīṇi vipāke nava āhāre nava indriye nava jhāne tīṇi magge tīṇi sampayutte pañca vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. [250] Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: kammapaccayena paccayo: . cittasaṃsaṭṭha- samuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇa- paccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: . Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa ca nocitta- saṃsaṭṭhasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: kamma- paccayena paccayo:. {250.1} Nocittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭha- samuṭṭhānassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . nocittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa

--------------------------------------------------------------------------------------------- page147.

Dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . nocitta- saṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa ca nocitta- saṃsaṭṭhasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejāta- paccayena paccayo:. {250.2} Cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā cittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . Cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājāta- paccayena paccayo: . cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭha- samuṭṭhāno ca dhammā cittasaṃsaṭṭhasamuṭṭhānassa ca nocittasaṃsaṭṭha- samuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo: sahajāta- paccayena paccayo: upanissayapaccayena paccayo:. [251] Nahetuyā nava naārammaṇe nava sabbattha nava noavigate nava [252] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe ekaṃ naupanissaye tīṇi sabbattha tīṇi nasampayutte ekaṃ navippayutte

--------------------------------------------------------------------------------------------- page148.

Tīṇi nonatthiyā tīṇi novigate tīṇi. [253] Nahetupaccayā ārammaṇe nava ... Adhipatiyā nava sabbattha nava. Anulomamātikā kātabbā. Cittasaṃsaṭṭhasamuṭṭhānadukaṃ niṭṭhitaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 43 page 140-148. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=240&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=240&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=240&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=240&items=14&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=240              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :