ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                           upādādukaṃ
                           paṭiccavāro
     [293]  Upādā  dhammaṃ  paṭicca  noupādā  dhammo uppajjati hetu-
paccayā:  paṭisandhikkhaṇe  vatthuṃ  paṭicca  noupādā  khandhā . Noupādā
Dhammaṃ   paṭicca   noupādā   dhammo  uppajjati  hetupaccayā:  noupādā
ekaṃ   khandhaṃ   paṭicca   tayo  khandhā   noupādā  ca  cittasamuṭṭhānaṃ rūpaṃ
dve   khandhe  ...   paṭisandhikkhaṇe   noupādā ekaṃ  khandhaṃ paṭicca tayo
khandhā   noupādā   ca  kaṭattārūpaṃ  dve khandhe ... Ekaṃ mahābhūtaṃ ...
Dve mahābhūte paṭicca dve mahābhūtā.
     {293.1}   Noupādā   dhammaṃ  paṭicca  upādā  dhammo  uppajjati
hetupaccayā:   noupādā   khandhe   paṭicca  upādā  cittasamuṭṭhānaṃ  rūpaṃ
paṭisandhikkhaṇe    mahābhūte    paṭicca    upādā    cittasamuṭṭhānaṃ    rūpaṃ
kaṭattārūpaṃ   upādārūpaṃ   .   noupādā   dhammaṃ   paṭicca  upādā   ca
noupādā   ca   dhammā   uppajjanti  hetupaccayā:   noupādā   ekaṃ
khandhaṃ   paṭicca   tayo  khandhā  upādā  ca  noupādā  ca  cittasamuṭṭhānaṃ
rūpaṃ  dve  khandhe  ...  paṭisandhi . Upādā ca noupādā ca dhammaṃ paṭicca
noupādā   dhammo   uppajjati   hetupaccayā:  paṭisandhikkhaṇe  noupādā
ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ....



             The Pali Tipitaka in Roman Character Volume 43 page 180-181. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=293&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=293&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=293&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=293&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=293              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :