ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [315]   Upādā   dhammaṃ   paccayā  noupādā  dhammo  uppajjati

--------------------------------------------------------------------------------------------- page191.

Najhānapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ . noupādā dhammaṃ paccayā noupādā dhammo uppajjati najhānapaccayā: pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ dve mahābhūte paccayā dve mahābhūtā . noupādā dhammaṃ paccayā upādā dhammo uppajjati najhānapaccayā: bāhire ... āhārasamuṭṭhāne ... Utusamuṭṭhāne ... Asaññasattānaṃ mahābhūte paccayā upādā kaṭattārūpaṃ. {315.1} Noupādā dhammaṃ paccayā upādā ca noupādā ca dhammā uppajjanti najhānapaccayā: bāhiraṃ ... āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā upādā ca kaṭattārūpaṃ dve .... Upādā ca noupādā ca dhammaṃ paccayā noupādā dhammo uppajjati najhānapaccayā: cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā dve khandhe .... ... Namaggapaccayā: pañca nasampayuttapaccayā: tīṇi navippayuttapaccayā: tīṇi nonatthipaccayā: tīṇi novigatapaccayā: tīṇi.


             The Pali Tipitaka in Roman Character Volume 43 page 190-191. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=315&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=315&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=315&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=315&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=315              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :