ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [434]   Upādānasampayuttaṃ   dhammaṃ   paccayā   upādānasampayutto
dhammo   uppajjati   hetupaccayā:  tīṇi  paṭiccasadisaṃ  .  upādānavippayuttaṃ
dhammaṃ   paṭicca   upādānavippayutto   dhammo   uppajjati    hetupaccayā:
upādānavippayuttaṃ  ekaṃ  khandhaṃ  paccayā  ...  yāva  ajjhattikā mahābhūtā
vatthuṃ   paccayā   upādānavippayuttā   khandhā   vatthuṃ  paccayā  diṭṭhigata-
vippayutto   lobho   .   upādānavippayuttaṃ  dhammaṃ  paccayā  upādāna-
sampayutto   dhammo  uppajjati  hetupaccayā:  vatthuṃ  paccayā  upādāna-
sampayuttā    khandhā   diṭṭhigatavippayuttaṃ   lobhaṃ   paccayā   sampayuttakā
khandhā.
     {434.1}    Upādānavippayuttaṃ    dhammaṃ    paccayā    upādāna-
sampayutto    ca    upādānavippayutto     ca    dhammā    uppajjanti
hetupaccayā:   vatthuṃ   paccayā   upādānasampayuttā   khandhā   mahābhūte
paccayā     cittasamuṭṭhānaṃ     rūpaṃ    diṭṭhigatavippayuttaṃ   lobhaṃ   paccayā
Sampayuttakā     khandhā     cittasamuṭṭhānañca     rūpaṃ   vatthuṃ    paccayā
diṭṭhigatavippayuttalobhasahagatā   khandhā   ca   lobho   ca   .   upādāna-
sampayuttañca     upādānavippayuttañca    dhammaṃ    paccayā    upādāna-
sampayutto    dhammo    uppajjati    hetupaccayā:    upādānasampayuttaṃ
ekaṃ   khandhañca   vatthuñca   paccayā   tayo   khandhā  dve  khandhe ...
Diṭṭhigatavippayuttalobhasahagataṃ     ekaṃ     khandhañca     lobhañca    paccayā
tayo khandhā dve khandhe ....
     {434.2}       Upādānasampayuttañca        upādānavippayuttañca
dhammaṃ   paccayā   upādānavippayutto   dhammo   uppajjati   hetupaccayā:
upādānasampayutte   khandhe   ca   mahābhūte   ca  paccayā  cittasamuṭṭhānaṃ
rūpaṃ   diṭṭhigatavippayuttalobhasahagate    khandhe    ca    lobhañca    paccayā
cittasamuṭṭhānaṃ     rūpaṃ     diṭṭhigatavippayuttalobhasahagate     khandhe     ca
vatthuñca paccayā lobho.
     {434.3}    Upādānasampayuttañca    upādānavippayuttañca    dhammaṃ
paccayā    upādānasampayutto    ca    upādānavippayutto   ca   dhammā
uppajjanti   hetupaccayā:   upādānasampayuttaṃ   ekaṃ   khandhañca  vatthuñca
paccayā   tayo  khandhā  dve  khandhe ... Upādānasampayutte  khandhe  ca
mahābhūte   ca   paccayā   cittasamuṭṭhānaṃ   rūpaṃ  diṭṭhigatavippayuttalobhasahagataṃ
ekaṃ  khandhañca  vatthuñca  paccayā tayo khandhā lobho ca dve khandhe ....
Saṅkhittaṃ. Ārammaṇapaccayamhi pañca viññāṇā kātabbā.
     [435]  Hetuyā  nava  ārammaṇe  nava  adhipatiyā nava anantare nava
sabbattha nava vipāke ekaṃ avigate nava.
     [436]   Upādānavippayuttaṃ   dhammaṃ   paccayā   upādānavippayutto
dhammo   uppajjati   nahetupaccayā:   ahetukaṃ   upādānavippayuttaṃ   ekaṃ
khandhaṃ  paccayā  ...  yāva  asaññasattā  cakkhāyatanaṃ  paccayā cakkhuviññāṇaṃ
kāyāyatanaṃ  ...  vatthuṃ   paccayā   ahetukā   upādānavippayuttā khandhā
vicikicchāsahagate  uddhaccasahagate  khandhe  ca  vatthuñca  paccayā  vicikicchā-
sahagato uddhaccasahagato moho. Saṅkhittaṃ.
     [437]  Nahetuyā  ekaṃ  naārammaṇe tīṇi naadhipatiyā nava naanantare
tīṇi  nasamanantare  tīṇi  naupanissaye  tīṇi  napurejāte  satta napacchājāte
nava  naāsevane  nava  nakamme  cattāri  navipāke  nava  naāhāre ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  tīṇi
navippayutte cha nonatthiyā tīṇi novigate tīṇi.
   Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.
                       Saṃsaṭṭhavāro



             The Pali Tipitaka in Roman Character Volume 43 page 260-262. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=434&items=4&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=434&items=4              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=434&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=434&items=4&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=434              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :