ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                    Vippayuttaupādāniyadukaṃ
                           paṭiccavāro
     [477]   Upādānavippayuttaṃupādāniyaṃ   dhammaṃ   paṭicca   upādāna-
vippayuttoupādāniyo    dhammo   uppajjati   hetupaccayā:   upādāna-
vippayuttaṃupādāniyaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ  dve  khandhe ... Paṭisandhikkhaṇe  .pe.  ekaṃ mahābhūtaṃ ... Mahābhūte
paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ  .  upādānavippayuttaṃ-
anupādāniyaṃ    dhammaṃ    paṭicca   upādānavippayuttoanupādāniyo  dhammo
uppajjati    hetupaccayā:    upādānavippayuttaṃanupādāniyaṃ   ekaṃ   khandhaṃ
paṭicca tayo khandhā dve khandhe ....
     {477.1}  Upādānavippayuttaṃanupādāniyaṃ   dhammaṃ   paṭicca upādāna-
vippayuttoupādāniyo    dhammo   uppajjati   hetupaccayā:   upādāna-
vippayutteanupādāniye  khandhe  paṭicca  cittasamuṭṭhānaṃ   rūpaṃ. Upādāna-
vippayuttaṃanupādāniyaṃ    dhammaṃ    paṭicca    upādānavippayuttoupādāniyo
ca   upādānavippayuttoanupādāniyo  ca  dhammā  uppajjanti  hetupaccayā:
Upādānavippayuttaṃanupādāniyaṃ    ekaṃ    khandhaṃ    paṭicca   tayo   khandhā
cittasamuṭṭhānañca       rūpaṃ       .      upādānavippayuttaṃupādāniyañca
upādānavippayuttaṃanupādāniyañca    dhammaṃ    paṭicca    upādānavippayutto-
upādāniyo    dhammo   uppajjati   hetupaccayā:   upādānavippayutte-
anupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ
     [478]  Hetuyā  pañca  ārammaṇe  dve  .pe.  avigate pañca.
Imaṃ dukaṃ cūḷantaraduke lokiyadukasadisaṃ ninnānākaraṇaṃ.
             Upādānavippayuttaupādāniyadukaṃ niṭṭhitaṃ.
                              ---------------



             The Pali Tipitaka in Roman Character Volume 43 page 289-290. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=477&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=477&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=477&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=477&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=477              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :