ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [486]  Kilesaṃ  dhammaṃ  paccayā  kileso  dhammo  uppajjati  hetu-
paccayā:   tīṇi   paṭiccasadisā  .  nokilesaṃ  dhammaṃ  paccayā  nokileso
dhammo   uppajjati   hetupaccayā:  nokilesaṃ  ekaṃ  khandhaṃ  paccayā  tayo
khandhā    yāva    ajjhattikā    mahābhūtā   vatthuṃ   paccayā  nokilesā
khandhā   .   nokilesaṃ   dhammaṃ   paccayā   kileso   dhammo   uppajjati
Hetupaccayā:   nokilese   khandhe   paccayā   kilesā   vatthuṃ  paccayā
kilesā  .  nokilesaṃ   dhammaṃ   paccayā   kileso   ca   nokileso  ca
dhammā   uppajjanti   hetupaccayā:   nokilesaṃ   ekaṃ   khandhaṃ   paccayā
tayo   khandhā   kilesā   ca  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...
Vatthuṃ    paccayā    kilesā   mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ
vatthuṃ paccayā kilesā ca sampayuttakā ca khandhā.
     {486.1}  Kilesañca  nokilesañca  dhammaṃ  paccayā  kileso  dhammo
uppajjati  hetupaccayā:  lobhañca  sampayuttake  ca  khandhe  paccayā moho
diṭṭhi   thīnaṃ  uddhaccaṃ  ahirikaṃ  anottappaṃ  .  cakkaṃ  .  lobhañca  vatthuñca
paccayā  kilesā  .  kilesañca nokilesañca dhammaṃ paccayā nokileso dhammo
uppajjati  hetupaccayā:  nokilesaṃ  ekaṃ  khandhañca  kilesañca paccayā tayo
khandhā  cittasamuṭṭhānañca  rūpaṃ  dve khandhe ...  kilese  ca  mahābhūte ca
paccayā  cittasamuṭṭhānaṃ   rūpaṃ  kilese   ca   vatthuñca  paccayā nokilesā
khandhā.
     {486.2}  Kilesañca   nokilesañca   dhammaṃ   paccayā  kileso  ca
nokileso  ca  dhammā  uppajjanti  hetupaccayā:  nokilesaṃ  ekaṃ khandhañca
lobhañca   paccayā   tayo   khandhā   moho  diṭṭhi  thīnaṃ  uddhaccaṃ  ahirikaṃ
anottappaṃ  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ... . Cakkaṃ. Lobhañca
vatthuñca   paccayā   moho   diṭṭhi   thīnaṃ   uddhaccaṃ   ahirikaṃ  anottappaṃ
sampayuttakā ca khandhā. Cakkaṃ.
    Ārammaṇapaccaye nokilesamūle pañca viññāṇā kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 294-295. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=486&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=486&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=486&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=486&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=486              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :