ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [525]   Saṅkiliṭṭho  dhammo  saṅkiliṭṭhassa  dhammassa  adhipatipaccayena
paccayo:    ārammaṇādhipati   sahajātādhipati   .   ārammaṇādhipati:  rāgaṃ
garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ  katvā  rāgo uppajjati diṭṭhi
uppajjati  diṭṭhiṃ  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ katvā rāgo
uppajjati  diṭṭhi  ...  .  sahajātādhipati:  saṅkiliṭṭhā adhipati sampayuttakānaṃ
khandhānaṃ   adhipatipaccayena   paccayo  .  saṅkiliṭṭho  dhammo  asaṅkiliṭṭhassa
dhammassa   adhipatipaccayena   paccayo:   sahajātādhipati:  saṅkiliṭṭhā  adhipati
cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.
     {525.1}   Saṅkiliṭṭho   dhammo   saṅkiliṭṭhassa   ca  asaṅkiliṭṭhassa
ca    dhammassa   adhipatipaccayena   paccayo:   sahajātādhipati:   saṅkiliṭṭhā
adhipati     sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ
adhipatipaccayena    paccayo    .    asaṅkiliṭṭho   dhammo   asaṅkiliṭṭhassa
Dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:   dānaṃ   ...  sīlaṃ   ...   uposathakammaṃ  ...  pubbe
.pe.    jhānā   vuṭṭhitvā   jhānaṃ  garuṃ   katvā   paccavekkhati  ariyā
maggā   vuṭṭhahitvā   maggaṃ   garuṃ  katvā  paccavekkhanti  .pe.  nibbānaṃ
phalassa    adhipatipaccayena    paccayo   .   sahajātādhipati:   asaṅkiliṭṭhā
adhipati     sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ
adhipatipaccayena paccayo.
     {525.2}   Asaṅkiliṭṭho   dhammo   saṅkiliṭṭhassa  dhammassa  adhipati-
paccayena  paccayo:  ārammaṇādhipati:  dānaṃ  ...  sīlaṃ ... Uposathakammaṃ
... Pubbe .pe. Jhānā vuṭṭhahitvā ... Cakkhuṃ ... Vatthuṃ ... Asaṅkiliṭṭhe
khandhe  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ katvā rāgo uppajjati
diṭṭhi uppajjati.



             The Pali Tipitaka in Roman Character Volume 43 page 315-316. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=525&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=525&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=525&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=525&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=525              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :