ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Panhavaro
     [594]   Bhavanayapahatabbo  dhammo  bhavanayapahatabbassa  dhammassa
hetupaccayena    paccayo:    bhavanayapahatabba    hetu   sampayuttakanam
khandhanam   hetupaccayena   paccayo:  tini  .  nabhavanayapahatabbo  dhammo
nabhavanayapahatabbassa dhammassa hetupaccayena paccayo:. Sankhittam.
     [595]   Bhavanayapahatabbo  dhammo  bhavanayapahatabbassa  dhammassa
arammanapaccayena    paccayo:    bhavanayapahatabbam    ragam   assadeti
abhinandati   tam   arabbha   bhavanayapahatabbo  rago  ... Uddhaccam ...
Bhavanayapahatabbam    domanassam    ...    uddhaccam    arabbha   uddhaccam
uppajjati    bhavanayapahatabbam   domanassam   uppajjati   bhavanayapahatabbam
domanassam    arabbha    bhavanayapahatabbam    domanassam   ...   uddhaccam
uppajjati.
     {595.1}    Bhavanayapahatabbo    dhammo   nabhavanayapahatabbassa
dhammassa    arammanapaccayena    paccayo:    ariya   bhavanayapahatabbe
pahine  kilese ...  vikkhambhite  kilese  ...  pubbe  samudacinne ...
Bhavanayapahatabbe   khandhe   aniccato   ...   vipassanti   assadenti
abhinandanti    tam    arabbha    nabhavanayapahatabbo    rago  uppajjati
ditthi  ...  vicikiccha   ...   nabhavanayapahatabbam   domanassam  uppajjati
Cetopariyananena     bhavanayapahatabbacittasamangissa     cittam    jananti
bhavanayapahatabba    khandha    cetopariyananassa    pubbenivasanussati-
nanassa    .pe.    anagatamsananassa   avajjanaya   arammanapaccayena
paccayo.
     {595.2}    Nabhavanayapahatabbo   dhammo   nabhavanayapahatabbassa
dhammassa  arammanapaccayena paccayo: danam ... Silam ... Uposathakammam katva
tam   paccavekkhati  assadeti  abhinandati  tam  arabbha  nabhavanayapahatabbo
rago  uppajjati  ditthi  ...  vicikiccha ... Nabhavanayapahatabbam domanassam
uppajjati  pubbe  .pe.  jhana  .pe.  ariya  magga vutthahitva .pe.
Phalassa  avajjanaya  arammanapaccayena  paccayo ariya nabhavanayapahatabbe
pahine kilese .pe. Cakkhum ... Vatthum ... Nabhavanayapahatabbe khandhe aniccato
...  vipassanti  assadenti  abhinandanti  tam  arabbha nabhavanayapahatabbo
rago  uppajjati  ditthi  ...  vicikiccha ... Nabhavanayapahatabbam domanassam
uppajjati   dibbena  cakkhuna  .pe.  yathakammupagananassa  anagatamsananassa
avajjanaya arammanapaccayena paccayo.
     {595.3}    Nabhavanayapahatabbo    dhammo   bhavanayapahatabbassa
dhammassa  arammanapaccayena  paccayo: danam ... Silam ... .pe. Jhanam ...
Cakkhum  ...  vatthum  ...  nabhavanayapahatabbe  khandhe assadeti abhinandati
tam   arabbha   bhavanayapahatabbo   rago  uppajjati  ... Uddhaccam ...
Bhavanayapahatabbam domanassam uppajjati.
     [596]   Bhavanayapahatabbo  dhammo  bhavanayapahatabbassa  dhammassa
Adhipatipaccayena     paccayo:     arammanadhipati     sahajatadhipati   .
Arammanadhipati:    bhavanayapahatabbam   ragam   garum   katva   assadeti
abhinandati   tam   garum   katva   bhavanayapahatabbo  rago  uppajjati .
Sahajatadhipati:       bhavanayapahatabba      adhipati      sampayuttakanam
khandhanam adhipatipaccayena paccayo.
     {596.1}    Bhavanayapahatabbo    dhammo   nabhavanayapahatabbassa
dhammassa   adhipatipaccayena   paccayo:   arammanadhipati   sahajatadhipati .
Arammanadhipati:    bhavanayapahatabbam   ragam   garum   katva   assadeti
abhinandati   tam   garum   katva   nabhavanayapahatabbo   rago   uppajjati
ditthi    uppajjati    .    sahajatadhipati:   bhavanayapahatabba   adhipati
cittasamutthananam rupanam adhipatipaccayena paccayo.
     {596.2}    Bhavanayapahatabbo    dhammo    bhavanayapahatabbassa
ca    nabhavanayapahatabbassa    ca   dhammassa   adhipatipaccayena   paccayo:
sahajatadhipati:    bhavanayapahatabba    adhipati   sampayuttakanam   khandhanam
cittasamutthanananca   rupanam   adhipatipaccayena   paccayo   .  nabhavanaya-
pahatabbo    dhammo   nabhavanayapahatabbassa   dhammassa   adhipatipaccayena
paccayo:   arammanadhipati   sahajatadhipati   .   arammanadhipati:   danam
datva  silam  ...  uposathakammam  katva  tam garum katva nabhavanayapahatabbo
rago uppajjati. Sahajatadhipati:.
     {596.3}   Nabhavanayapahatabba   adhipati   sampayuttakanam  khandhanam
cittasamutthanananca      rupanam      adhipatipaccayena     paccayo    .
Nabhavanayapahatabbo            dhammo           bhavanayapahatabbassa
Dhammassa    adhipatipaccayena   paccayo:   arammanadhipati:   danam   .pe.
Jhanam  ...  cakkhum  ...  vatthum ... Nabhavanayapahatabbe khandhe garum katva
assadeti   abhinandati   tam   garum   katva   bhavanayapahatabbo   rago
uppajjati.
     [597]     Bhavanayapahatabbo     dhammo    bhavanayapahatabbassa
dhammassa    anantarapaccayena    paccayo:   cattari   .   dassanadukasadisa
bhavana   ninnanakarana   .   ...   sahajatapaccayena  paccayo:  panca
annamannapaccayena     paccayo:     dve    nissayapaccayena    paccayo:
satta.
     [598]   Bhavanayapahatabbo  dhammo  bhavanayapahatabbassa  dhammassa
upanissayapaccayena     paccayo:     arammanupanissayo    anantarupanissayo
pakatupanissayo   .pe.   pakatupanissayo:  bhavanayapahatabbo  rago  ...
Doso  moho  mano  ...  patthana bhavanayapahatabbassa ragassa dosassa
mohassa manassa patthanaya upanissayapaccayena paccayo.
     {598.1}    Bhavanayapahatabbo    dhammo   nabhavanayapahatabbassa
dhammassa   upanissayapaccayena  paccayo:  arammanupanissayo  anantarupanissayo
pakatupanissayo     .pe.    pakatupanissayo:    bhavanayapahatabbam    ragam
upanissaya  danam  deti  .pe.  samapattim  uppadeti  panam  hanati .pe.
Sangham  bhindati  bhavanayapahatabbam  dosam  ...  moham ... Manam ... Patthanam
upanissaya  danam  deti  .pe.  samapattim  uppadeti  panam  hanati .pe.
Sangham  bhindati  bhavanayapahatabbo  rago  .pe.  patthana  saddhaya .pe.
Pannaya   nabhavanayapahatabbassa   ragassa   dosassa   mohassa   ditthiya
patthanaya   kayikassa  sukhassa  kayikassa  dukkhassa  maggassa  phalasamapattiya
upanissayapaccayena paccayo.
     {598.2}    Nabhavanayapahatabbo   dhammo   nabhavanayapahatabbassa
dhammassa   upanissayapaccayena  paccayo:  arammanupanissayo  anantarupanissayo
pakatupanissayo  .pe.  pakatupanissayo:  saddham  upanissaya  danam deti .pe.
Samapattim  uppadeti  ditthim  ganhati  silam  ...  pannam nabhavanayapahatabbam
ragam  dosam  moham  manam ditthim patthanam kayikam sukham kayikam dukkham ... Senasanam
upanissaya  panam  hanati   .pe.   sangham   bhindati  saddha .pe. Senasanam
saddhaya    .pe.   pannaya   nabhavanayapahatabbassa   ragassa   dosassa
mohassa   ditthiya   patthanaya   kayikassa   sukhassa   kayikassa   dukkhassa
maggassa phalasamapattiya upanissayapaccayena paccayo.
     {598.3}    Nabhavanayapahatabbo    dhammo   bhavanayapahatabbassa
dhammassa       upanissayapaccayena       paccayo:      arammanupanissayo
anantarupanissayo     pakatupanissayo     .pe.    pakatupanissayo:    saddham
upanissaya   manam   jappeti   silam   .pe.  pannam  ragam  .pe.  patthanam
kayikam   sukham  kayikam  dukkham  .pe.  senasanam  upanissaya  manam  jappeti
saddha    .pe.    senasanam   bhavanayapahatabbassa   ragassa   dosassa
mohassa manassa patthanaya upanissayapaccayena paccayo.
     [599]    Nabhavanayapahatabbo    dhammo    nabhavanayapahatabbassa
Dhammassa  purejatapaccayena  paccayo:  arammanapurejatam  vatthupurejatam .
Arammanapurejatam:  cakkhum  ...  vatthum  aniccato  ... Vipassati assadeti
abhinandati    tam    arabbha    nabhavanayapahatabbo    rago   uppajjati
ditthi      uppajjati     vicikiccha     uppajjati     nabhavanayapahatabbam
domanassam     uppajjati    dibbena    cakkhuna   .pe.   photthabbayatanam
kayavinnanassa     .    vatthupurejatam:    cakkhayatanam    cakkhuvinnanassa
kayayatanam       kayavinnanassa       vatthu      nabhavanayapahatabbanam
khandhanam purejatapaccayena paccayo.
     {599.1}    Nabhavanayapahatabbo    dhammo   bhavanayapahatabbassa
dhammassa   purajatapaccayena  paccayo:  arammanapurejatam  vatthupurejatam .
Arammanapurejatam:  cakkhum  ...  vatthum  assadeti  abhinandati  tam  arabbha
bhavanayapahatabbo      rago     uppajjati     uddhaccam     uppajjati
bhavanayapahatabbam    domanassam    uppajjati   .   vatthupurejatam:   vatthu
bhavanayapahatabbanam   khandhanam   purejatapaccayena   paccayo   .   ...
Pacchajatapaccayena paccayo: dve asevanapaccayena paccayo: dve.
     [600]  ...  Kammapaccayena  paccayo:  bhavanayapahatabba cetana
sampayuttakanam   khandhanam   kammapaccayena   paccayo  .   mulam   bhavanaya-
pahatabba   cetana   cittasamutthanam  rupanam  kammapaccayena  paccayo .
Mulam    bhavanayapahatabba    cetana   sampayuttakanam   khandhanam   citta-
samutthanananca   rupanam  kammapaccayena  paccayo  .  nabhavanayapahatabbo
Dhammo    nabhavanayapahatabbassa    dhammassa    kammapaccayena    paccayo:
sahajata     nanakhanika     .     sahajata:    nabhavanayapahatabba
cetana     sampayuttakanam     khandhanam     cittasamutthanananca    rupanam
kammapaccayena    paccayo    .    nanakhanika:     nabhavanayapahatabba
cetana  vipakanam  khandhanam katatta ca rupanam kammapaccayena paccayo. ...
Vipakapaccayena  paccayo:  ekam sankhittam. ... Avigatapaccayena paccayo:.
Sabbapaccaya dassanadukasadisa bhavana ninnanakarana.
     [601]   Hetuya   cattari  arammane  cattari  adhipatiya  panca
anantare   cattari   samanantare   cattari   sahajate  panca  annamanne
dve  nissaye  satta  upanissaye  cattari  purejate  dve  pacchajate
dve  asevane  dve  kamme  cattari  vipake  ekam ahare cattari
indriye   cattari  jhane  cattari   magge  cattari  sampayutte  dve
vippayutte   tini   atthiya   satta   natthiya   cattari  vigate  cattari
avigate satta.
             Paccaniyavibhango dassanadukasadiso vibhajitabbo
                evam tini gananapi ganetabba.
                    Bhavanadukam nitthitam.
                           ----------



             The Pali Tipitaka in Roman Character Volume 43 page 349-355. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=594&items=8&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=594&items=8&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=594&items=8&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=594&items=8&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=594              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :