ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                             Savitakkadukaṃ
                             paṭiccavāro
     [642]   Savitakkaṃ   dhammaṃ   paṭicca   savitakko   dhammo  uppajjati
hetupaccayā:   savitakkaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   dve
khandhe   ...   paṭisandhikkhaṇe   .pe.  savitakkaṃ  dhammaṃ  paṭicca  avitakko
dhammo   uppajjati   hetupaccayā:   savitakke   khandhe   paṭicca  vitakko
cittasamuṭṭhānañca     rūpaṃ    paṭisandhikkhaṇe    .pe.    savitakkaṃ    dhammaṃ
paṭicca   savitakko   ca   avitakko  ca  dhammā  uppajjanti  hetupaccayā:
savitakkaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  vitakko  ca  cittasamuṭṭhānañca
rūpaṃ    paṭisandhikkhaṇe    .pe.    avitakkaṃ    dhammaṃ   paṭicca   avitakko
dhammo    uppajjati    hetupaccayā:    avitakkaṃ    ekaṃ   khandhaṃ  paṭicca
Tayo   khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  vitakkaṃ  paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe   avitakkaṃ   ekaṃ   khandhaṃ   paṭicca
tayo  khandhā  kaṭattā  ca  rūpaṃ  dve khandhe ... Vitakkaṃ paṭicca kaṭattārūpaṃ
khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā   vitakkaṃ  paṭicca  vatthu
vatthuṃ paṭicca vitakko ekaṃ mahābhūtaṃ ....
     {642.1}  Avitakkaṃ   dhammaṃ   paṭicca   savitakko  dhammo  uppajjati
hetupaccayā:    vitakkaṃ    paṭicca   sampayuttakā   khandhā   paṭisandhikkhaṇe
vitakkaṃ    paṭicca    sampayuttakā   khandhā   paṭisandhikkhaṇe  vatthuṃ   paṭicca
savitakkā  khandhā  .  avitakkaṃ  dhammaṃ  paṭicca  savitakko   ca  avitakko ca
dhammā   uppajjanti   hetupaccayā:   vitakkaṃ  paṭicca  sampayuttakā  khandhā
cittasamuṭṭhānañca   rūpaṃ   vitakkaṃ   paṭicca   savitakkā   khandhā   mahābhūte
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe  vitakkaṃ  paṭicca  sampayuttakā
khandhā  kaṭattā  ca  rūpaṃ  paṭisandhikkhaṇe  vitakkaṃ  paṭicca  savitakkā  khandhā
mahābhūte   paṭicca   kaṭattārūpaṃ   paṭisandhikkhaṇe   vatthuṃ  paṭicca  savitakkā
khandhā    mahābhūte    paṭicca    kaṭattārūpaṃ  paṭisandhikkhaṇe  vatthuṃ  paṭicca
vitakko sampayuttakā ca khandhā.
     {642.2}  Savitakkañca  avitakkañca  dhammaṃ  paṭicca  savitakko  dhammo
uppajjati  hetupaccayā:  savitakkaṃ  ekaṃ  khandhañca  vitakkañca  paṭicca  tayo
khandhā dve khandhe paṭicca ... Paṭisandhikkhaṇe savitakkaṃ ekaṃ khandhañca vitakkañca
paṭicca  tayo  khandhā  dve  khandhe paṭicca ... Paṭisandhikkhaṇe savitakkaṃ ekaṃ
Khandhañca  vatthuñca  paṭicca  tayo  khandhā  dve  khandhe  .... Savitakkañca
avitakkañca   dhammaṃ   paṭicca   avitakko   dhammo  uppajjati  hetupaccayā:
savitakke   khandhe   ca   vitakkañca   mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ    paṭisandhikkhaṇe   savitakke   khandhe   ca   vitakkañca  mahābhūte  ca
paṭicca    kaṭattārūpaṃ   paṭisandhikkhaṇe   savitakke   khandhe   ca   vatthuñca
paṭicca vitakko.
     {642.3}   Savitakkañca   avitakkañca   dhammaṃ  paṭicca  savitakko  ca
avitakko   ca  dhammā  uppajjanti  hetupaccayā:  savitakkaṃ  ekaṃ  khandhañca
vitakkañca  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe ...
Savitakkaṃ  ekaṃ  khandhañca  vitakkañca  paṭicca  tayo  khandhā dve khandhe ...
Savitakke  khandhe  ca  vitakkañca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ
paṭisandhikkhaṇe   savitakkaṃ   ekaṃ  khandhañca  vitakkañca  paṭicca  tayo  khandhā
kaṭattā  ca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe savitakkaṃ ekaṃ khandhañca
vitakkañca   paṭicca   tayo  khandhā   dve  khandhe ... Savitakke khandhe ca
vitakkañca   mahābhūte   ca   paṭicca   kaṭattārūpaṃ   paṭisandhikkhaṇe  savitakkaṃ
ekaṃ khandhañca vatthuñca paṭicca tayo khandhā vitakko ca dve khandhe ....
                        Saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 43 page 384-386. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=642&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=642&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=642&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=642&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=642              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :