ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                             Savitakkadukaṃ
                             paṭiccavāro
     [642]   Savitakkaṃ   dhammaṃ   paṭicca   savitakko   dhammo  uppajjati
hetupaccayā:   savitakkaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   dve
khandhe   ...   paṭisandhikkhaṇe   .pe.  savitakkaṃ  dhammaṃ  paṭicca  avitakko
dhammo   uppajjati   hetupaccayā:   savitakke   khandhe   paṭicca  vitakko
cittasamuṭṭhānañca     rūpaṃ    paṭisandhikkhaṇe    .pe.    savitakkaṃ    dhammaṃ
paṭicca   savitakko   ca   avitakko  ca  dhammā  uppajjanti  hetupaccayā:
savitakkaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  vitakko  ca  cittasamuṭṭhānañca
rūpaṃ    paṭisandhikkhaṇe    .pe.    avitakkaṃ    dhammaṃ   paṭicca   avitakko
dhammo    uppajjati    hetupaccayā:    avitakkaṃ    ekaṃ   khandhaṃ  paṭicca

--------------------------------------------------------------------------------------------- page385.

Tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... vitakkaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe avitakkaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe ... Vitakkaṃ paṭicca kaṭattārūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā vitakkaṃ paṭicca vatthu vatthuṃ paṭicca vitakko ekaṃ mahābhūtaṃ .... {642.1} Avitakkaṃ dhammaṃ paṭicca savitakko dhammo uppajjati hetupaccayā: vitakkaṃ paṭicca sampayuttakā khandhā paṭisandhikkhaṇe vitakkaṃ paṭicca sampayuttakā khandhā paṭisandhikkhaṇe vatthuṃ paṭicca savitakkā khandhā . avitakkaṃ dhammaṃ paṭicca savitakko ca avitakko ca dhammā uppajjanti hetupaccayā: vitakkaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ vitakkaṃ paṭicca savitakkā khandhā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe vitakkaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ paṭisandhikkhaṇe vitakkaṃ paṭicca savitakkā khandhā mahābhūte paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe vatthuṃ paṭicca savitakkā khandhā mahābhūte paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe vatthuṃ paṭicca vitakko sampayuttakā ca khandhā. {642.2} Savitakkañca avitakkañca dhammaṃ paṭicca savitakko dhammo uppajjati hetupaccayā: savitakkaṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā dve khandhe paṭicca ... Paṭisandhikkhaṇe savitakkaṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā dve khandhe paṭicca ... Paṭisandhikkhaṇe savitakkaṃ ekaṃ

--------------------------------------------------------------------------------------------- page386.

Khandhañca vatthuñca paṭicca tayo khandhā dve khandhe .... Savitakkañca avitakkañca dhammaṃ paṭicca avitakko dhammo uppajjati hetupaccayā: savitakke khandhe ca vitakkañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe savitakke khandhe ca vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe savitakke khandhe ca vatthuñca paṭicca vitakko. {642.3} Savitakkañca avitakkañca dhammaṃ paṭicca savitakko ca avitakko ca dhammā uppajjanti hetupaccayā: savitakkaṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Savitakkaṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā dve khandhe ... Savitakke khandhe ca vitakkañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe savitakkaṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe ... paṭisandhikkhaṇe savitakkaṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā dve khandhe ... Savitakke khandhe ca vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe savitakkaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā vitakko ca dve khandhe .... Saṅkhittaṃ. [643] Hetuyā nava ārammaṇe nava adhipatiyā nava .pe. Upanissaye nava purejāte cha āsevane cha kamme nava vipāke nava sabbattha nava avigate nava.

--------------------------------------------------------------------------------------------- page387.

[644] Savitakkaṃ dhammaṃ paṭicca savitakko dhammo uppajjati nahetupaccayā: ahetukaṃ savitakkaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe .pe. vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho . savitakkamūlakā avasesā dve pañhā kātabbā ahetukaṃ ninnānaṃ . avitakkaṃ dhammaṃ paṭicca avitakko dhammo uppajjati nahetupaccayā: ahetukaṃ avitakkaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... ahetukaṃ vitakkaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetuka- paṭisandhikkhaṇe vitakkaṃ paṭicca kaṭattārūpaṃ vitakkaṃ paṭicca vatthu vatthuṃ paṭicca vitakko. {644.1} Avitakkaṃ dhammaṃ paṭicca savitakko dhammo uppajjati nahetupaccayā: ahetukaṃ vitakkaṃ paṭicca sampayuttakā khandhā ahetuka- paṭisandhikkhaṇe vitakkaṃ paṭicca sampayuttakā khandhā vitakkaṃ paṭicca vicikicchāsahagato uddhaccasahagato moho . avitakkaṃ dhammaṃ paṭicca savitakko ca avitakko ca dhammā uppajjanti nahetupaccayā: . Saṅkhittaṃ hetupaccayasadisaṃ ahetukanti niyāmetabbaṃ. {644.2} Savitakkañca avitakkañca dhammaṃ paṭicca savitakko dhammo uppajjati nahetupaccayā: ahetukaṃ savitakkaṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe avitakkaṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā dve khandhe ... Ahetukapaṭisandhikkhaṇe savitakkaṃ ekaṃ khandhañca vitakkañca paṭicca

--------------------------------------------------------------------------------------------- page388.

Tayo khandhā dve khandhe ... vicikicchāsahagate uddhaccasahagate khandhe ca vitakkañca paṭicca vicikicchāsahagato uddhaccasahagato moho . Avasesā dve pañhā hetupaccayasadisā ninnānā ahetukanti niyāmetabbaṃ. [645] Nahetuyā nava naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi .pe. naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge nava nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi. [646] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā nava naanantare tīṇi .pe. nakamme cattāri navipāke nava nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi. [647] Nahetupaccayā ārammaṇe nava ... anantare nava .pe. Purejāte cha .pe. āsevane pañca kamme nava .pe. magge tīṇi sampayutte nava sabbattha nava. Sahajātavāro paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 43 page 384-388. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=642&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=642&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=642&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=642&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=642              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :