ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [707]   Upekkhāsahagataṃ   dhammaṃ  paccayā  upekkhāsahagato  dhammo
uppajjati   hetupaccayā:   upekkhāsahagataṃ   ekaṃ   khandhaṃ  paccayā  dve
khandhā dve khandhe ... Paṭisandhi.
     Yathā savitakkadukasadisaṃ. Paccayavāre nānākaraṇaṃ upekkhanti.
     Navapi pañhā kātabbā paṭisandhipi pavattipi vatthupi.
     [708]  Hetuyā  nava  ārammaṇe  nava  purejāte  nava āsevane
nava sabbattha nava avigate nava.
     [709]   Upekkhāsahagataṃ   dhammaṃ  paccayā  upekkhāsahagato  dhammo
uppajjati   nahetupaccayā:  ahetukaṃ  upekkhāsahagataṃ  ekaṃ  khandhaṃ  paccayā
dve   khandhā  dve  khandhe  ...  ahetukapaṭisandhikkhaṇe  vicikicchāsahagate
uddhaccasahagate    khandhe    paccayā    vicikicchāsahagato   uddhaccasahagato
moho   .   evaṃ   navapi  pañhā  pavattipaṭisandhiyo  yathā  savitakkadukassa
evaṃ kātabbā tīṇiyeva moho pavatte vatthupi kātabbā.
     [710]   Nahetuyā   nava   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare   tīṇi   nasamanantare   tīṇi   naupanissaye   tīṇi   napurejāte
nava    napacchājāte    nava    naāsevane    nava   nakamme   cattāri
navipāke   nava   naāhāre   ekaṃ   naindriye   ekaṃ  najhāne  ekaṃ
namagge    nava    nasampayutte    tīṇi    navippayutte   cha   nonatthiyā
tīṇi novigate tīṇi.
     Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 437-438. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=707&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=707&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=707&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=707&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=707              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :