ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [731]  Kāmāvacaraṃ  dhammaṃ  paccayā  kāmāvacaro  dhammo  uppajjati
naadhipatipaccayā:    ekaṃ    yāva   asaññasattā  .   kāmāvacaraṃ   dhammaṃ
paccayā    nakāmāvacaro    dhammo   uppajjati   naadhipatipaccayā:   vatthuṃ
paccayā   nakāmāvacarā   adhipati   vatthuṃ  paccayā  vipākā  nakāmāvacarā
khandhā   paṭisandhi   .    kāmāvacaraṃ   dhammaṃ   paccayā   kāmāvacaro  ca
nakāmāvacaro   ca   dhammā   uppajjanti  naadhipatipaccayā:  vatthuṃ  paccayā
vipākā   nakāmāvacarā    khandhā    mahābhūte   paccayā   cittasamuṭṭhānaṃ
rūpaṃ   paṭisandhi   .   nakāmāvacaraṃ   dhammaṃ  paccayā  nakāmāvacaro  dhammo
uppajjati naadhipatipaccayā: tīṇi paṭiccasadisā.
     {731.1}    Kāmāvacarañca    nakāmāvacarañca    dhammaṃ    paccayā
kāmāvacaro    dhammo    uppajjati   naadhipatipaccayā:   paṭiccasadisā  .
Mūlaṃ   nakāmāvacare   khandhe    ca    vatthuñca   paccayā   nakāmāvacarā
adhipati    vipākaṃ    nakāmāvacaraṃ    ekaṃ   khandhañca   vatthuñca   paccayā
tayo   khandhā   dve   khandhe  ...  paṭisandhikkhaṇe  .pe.  mūlaṃ  vipākaṃ
kāmāvacaraṃ   ekaṃ   khandhañca   vatthuñca   paccayā   tayo   khandhā  dve
khandhe   ...  vipāke  nakāmāvacare  khandhe  ca  mahābhūte  ca  paccayā
cittasamuṭṭhānaṃ     rūpaṃ     paṭisandhi    .    ...    naupanissayapaccayā:
tīṇi         naāsevanapaccayā:         suddhake         arūpamissake
Ca vipākanti niyāmetabbaṃ rūpamissake natthi.



             The Pali Tipitaka in Roman Character Volume 43 page 450-451. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=731&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=731&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=731&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=731&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=731              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :