ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [858]  Saraṇaṃ  dhammaṃ  paccayā  saraṇo dhammo uppajjati hetupaccayā:
saraṇaṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe ....
     Yathā arūpāvacaradukassa paccayavāropi evaṃ kātabbo.
     [859]   Hetuyā   nava   ārammaṇe   cattāri   adhipatiyā   nava
avigate nava.
     [860]  Saraṇaṃ  dhammaṃ  paccayā saraṇo dhammo uppajjati nahetupaccayā:
vicikicchāsahagate    uddhaccasahagate    khandhe   paccayā   vicikicchāsahagato

--------------------------------------------------------------------------------------------- page522.

Uddhaccasahagato moho . araṇaṃ dhammaṃ paccayā araṇo dhammo uppajjati nahetupaccayā: ahetukaṃ araṇaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhi yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā ... . araṇaṃ dhammaṃ paccayā saraṇo dhammo uppajjati nahetupaccayā: vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho . saraṇañca araṇañca dhammaṃ paccayā saraṇo dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. [861] Nahetuyā cattāri naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte cattāri napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. Itare dve gaṇanāpi nissayavāropi saṃsaṭṭhavāropi kātabbā dve pañhā kātabbā sabbattha. [862] Hetuyā dve ārammaṇe dve sabbattha dve vipāke ekaṃ avigate dve. [863] Nahetuyā dve naadhipatiyā dve purejāte dve

--------------------------------------------------------------------------------------------- page523.

Napacchājāte dve naāsevane dve nakamme dve navipāke dve najhāne ekaṃ namagge ekaṃ navippayutte dve. Itare dve gaṇanāpi sampayuttavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 521-523. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=858&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=858&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=858&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=858&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=858              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :