ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
                     Abhidhammapiṭake paṭṭhānaṃ
                      pañcamo bhāgo
                    anulomadukattikapaṭṭhānaṃ
                            ----------
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Hetudukakusalattikaṃ
                       paṭiccavāro
     [1]  Hetuṃ  kusalaṃ  dhammaṃ  paṭicca  hetu  kusalo  dhammo  uppajjati
hetupaccayā:   hetuṃ   kusalaṃ   dhammaṃ   paṭicca   nahetu   kusalo   dhammo
uppajjati   hetupaccayā:   hetuṃ   kusalaṃ  dhammaṃ  paṭicca  hetu  kusalo  ca
nahetu   kusalo   ca  dhammā  uppajjanti  hetupaccayā:  .  nahetuṃ  kusalaṃ
dhammaṃ   paṭicca   nahetu   kusalo  dhammo  uppajjati  hetupaccayā:  nahetuṃ
kusalaṃ   dhammaṃ   paṭicca   hetu   kusalo   dhammo  uppajjati  hetupaccayā:
nahetuṃ   kusalaṃ   dhammaṃ   paṭicca   hetu   kusalo   ca  nahetu  kusalo  ca
dhammā   uppajjanti   hetupaccayā:   .  hetuṃ  kusalañca  nahetuṃ  kusalañca
dhammaṃ   paṭicca   hetu   kusalo   dhammo   uppajjati  hetupaccayā:  hetuṃ
kusalañca    nahetuṃ   kusalañca   dhammaṃ   paṭicca   nahetu   kusalo   dhammo
Uppajjati    hetupaccayā:    hetuṃ   kusalañca   nahetuṃ   kusalañca   dhammaṃ
paṭicca   hetu   kusalo   ca   nahetu   kusalo   ca   dhammā  uppajjanti
hetupaccayā:.
     [2]   Hetuṃ  kusalaṃ  dhammaṃ  paṭicca  hetu  kusalo  dhammo  uppajjati
ārammaṇapaccayā: .pe.
     [3]   Hetuyā   nava   ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava    upanissaye   nava   purejāte   nava   āsevane   nava   kamme
nava    āhāre   nava   indriye   nava   jhāne   nava   magge   nava
sampayutte    nava    vippayutte   nava   atthiyā   nava   natthiyā   nava
vigate nava avigate nava.
     [4]   Hetuṃ  kusalaṃ  dhammaṃ  paṭicca  hetu  kusalo  dhammo  uppajjati
naadhipatipaccayā:   hetuṃ   kusalaṃ   dhammaṃ   paṭicca   nahetu  kusalo  dhammo
uppajjati    naadhipatipaccayā:    hetuṃ    kusalaṃ    dhammaṃ   paṭicca   hetu
kusalo   ca   nahetu  kusalo  ca  dhammā  uppajjanti  naadhipatipaccayā: .
Nahetuṃ    kusalaṃ    dhammaṃ   paṭicca   nahetu   kusalo   dhammo   uppajjati
naadhipatipaccayā:   tīṇi   .   hetuṃ   kusalañca   nahetuṃ   kusalañca   dhammaṃ
paṭicca hetu kusalo dhammo uppajjati naadhipatipaccayā: tīṇi.
     [5]   Hetuṃ  kusalaṃ  dhammaṃ  paṭicca  hetu  kusalo  dhammo  uppajjati
napurejātapaccayā:   nava   napacchājātapaccayā:   nava  naāsevanapaccayā:
Nava.
     [6]  Hetuṃ  kusalaṃ  dhammaṃ  paṭicca  nahetu  kusalo  dhammo  uppajjati
nakammapaccayā:   .   nahetuṃ  kusalaṃ  dhammaṃ  paṭicca  nahetu  kusalo  dhammo
uppajjati    nakammapaccayā:    .    hetuṃ   kusalañca   nahetuṃ   kusalañca
dhammaṃ paṭicca nahetu kusalo dhammo uppajjati nakammapaccayā:.
     [7]   Hetuṃ  kusalaṃ  dhammaṃ  paṭicca  hetu  kusalo  dhammo  uppajjati
navipākapaccayā: nava navippayuttapaccayā: nava.
     [8]   Naadhipatiyā   nava   napurejāte   nava   napacchājāte  nava
naāsevane    nava    nakamme    tīṇi    navipāke   nava   navippayutte
nava.
     [9] Hetupaccayā naadhipatiyā nava.
     [10] Naadhipatipaccayā hetuyā nava ... Ārammaṇe nava.
     Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
     sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [11]    Hetu    kusalo   dhammo   hetussa   kusalassa   dhammassa
hetupaccayena  paccayo:  hetu  kusalo  dhammo  nahetussa  kusalassa dhammassa
hetupaccayena   paccayo:   hetu   kusalo   dhammo  hetussa  kusalassa  ca
nahetussa kusalassa ca dhammassa hetupaccayena paccayo.
     [12]    Hetu    kusalo   dhammo   hetussa   kusalassa   dhammassa
Ārammaṇapaccayena   paccayo:   tīṇi  .  nahetu  kusalo  dhammo  nahetussa
kusalassa    dhammassa    ārammaṇapaccayena    paccayo:   tīṇi   .   hetu
kusalo   ca   nahetu   kusalo   ca   dhammā   hetussa  kusalassa  dhammassa
ārammaṇapaccayena paccayo: tīṇi.
     [13]    Hetu    kusalo   dhammo   hetussa   kusalassa   dhammassa
adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati   tīṇi  .
Nahetu   kusalo   dhammo   nahetussa   kusalassa   dhammassa  adhipatipaccayena
paccayo:   ārammaṇādhipati   sahajātādhipati   tīṇi   .   hetu  kusalo  ca
nahetu   kusalo   ca   dhammā  hetussa  kusalassa  dhammassa  adhipatipaccayena
paccayo: ārammaṇādhipati tīṇi.
     [14]  Hetu  kusalo dhammo hetussa kusalassa dhammassa anantarapaccayena
paccayo:       samanantarapaccayena       paccayo:      sahajātapaccayena
paccayo:       aññamaññapaccayena       paccayo:       nissayapaccayena
paccayo:.
     [15]    Hetu    kusalo   dhammo   hetussa   kusalassa   dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   tīṇi   .   nahetu   kusalo   dhammo   nahetussa  kusalassa
dhammassa   upanissayapaccayena  paccayo:  ārammaṇūpanissayo  anantarūpanissayo
pakatūpanissayo    tīṇi    .   hetu   kusalo   ca   nahetu   kusalo   ca
dhammā    hetussa    kusalassa    dhammassa   upanissayapaccayena   paccayo:
Ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo tīṇi.
     [16] ... Āsevanapaccayena paccayo: nava.
     [17]   Nahetu   kusalo   dhammo   nahetussa   kusalassa   dhammassa
kammapaccayena  paccayo:  nahetu  kusalo  dhammo  hetussa  kusalassa dhammassa
kammapaccayena   paccayo:   nahetu   kusalo  dhammo  hetussa  kusalassa  ca
nahetussa kusalassa ca dhammassa kammapaccayena paccayo:.
     [18]   Nahetu   kusalo   dhammo   nahetussa   kusalassa   dhammassa
āhārapaccayena paccayo: tīṇi.
     [19]    Hetu    kusalo   dhammo   hetussa   kusalassa   dhammassa
indriyapaccayena paccayo: nava.
     [20]   Nahetu   kusalo   dhammo   nahetussa   kusalassa   dhammassa
jhānapaccayena paccayo: tīṇi.
     [21]    Hetu    kusalo    dhammo   hetussa   kusalassa   dhammassa
maggapaccayena paccayo: nava.
     [22]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava    upanissaye    nava   āsevane   nava   kamme   tīṇi   āhāre
tīṇi   indriye   nava   jhāne   tīṇi   magge   nava   sampayutte   nava
atthiyā nava natthiyā nava vigate nava avigate nava.
     [23]  Hetu kusalo dhammo hetussa kusalassa dhammassa ārammaṇapaccayena
Paccayo:       sahajātapaccayena       paccayo:      upanissayapaccayena
paccayo:   tīṇi   .  nahetu  kusalo  dhammo  nahetussa  kusalassa  dhammassa
ārammaṇapaccayena    paccayo:    sahajātapaccayena    paccayo:    .pe.
Upanissayapaccayena  paccayo:  .  nahetu  kusalo  dhammo  hetussa  kusalassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
.pe.   upanissayapaccayena  paccayo:  .  nahetu  kusalo  dhammo  hetussa
kusalassa  ca  nahetussa  kusalassa  ca  dhammassa  ārammaṇapaccayena  paccayo:
sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:   .   hetu
kusalo   ca   nahetu   kusalo   ca   dhammā   hetussa  kusalassa  dhammassa
ārammaṇapaccayena    paccayo:    sahajātapaccayena    paccayo:    .pe.
Upanissayapaccayena paccayo: tīṇi.
     [24]    Nahetuyā   nava   naārammaṇe   nava   naadhipatiyā   nava
noavigate nava.
     [25]   Hetupaccayā   naārammaṇe   tīṇi   ...  nonatthiyā  tīṇi
novigate tīṇi .
     [26]   Nahetupaccayā   ārammaṇe   nava  ...  avigate  nava .
Yathā      kusalattike      pañhāvārassa     anulomampi     paccanīyampi
anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [27]  Hetuṃ  akusalaṃ  dhammaṃ  paṭicca  hetu  akusalo dhammo uppajjati
hetupaccayā:   hetuṃ   akusalaṃ   dhammaṃ   paṭicca   nahetu  akusalo  dhammo
uppajjati   hetupaccayā:  hetuṃ  akusalaṃ  dhammaṃ  paṭicca  hetu  akusalo  ca
nahetu   akusalo   ca   dhammā   uppajjanti   hetupaccayā:   .  nahetuṃ
akusalaṃ   dhammaṃ   paṭicca  nahetu  akusalo  dhammo  uppajjati  hetupaccayā:
nahetuṃ    akusalaṃ   dhammaṃ   paṭicca   hetu   akusalo   dhammo   uppajjati
hetupaccayā:   nahetuṃ   akusalaṃ  dhammaṃ  paṭicca  hetu  akusalo  ca  nahetu
akusalo   ca   dhammā   uppajjanti   hetupaccayā:   .  hetuṃ  akusalañca
nahetuṃ   akusalañca   dhammaṃ   paṭicca   hetu   akusalo   dhammo  uppajjati
hetupaccayā:    hetuṃ    akusalañca   nahetuṃ   akusalañca   dhammaṃ   paṭicca
nahetu   akusalo   dhammo   uppajjati   hetupaccayā:   hetuṃ   akusalañca
nahetuṃ   akusalañca  dhammaṃ  paṭicca  hetu  akusalo  ca  nahetu  akusalo  ca
dhammā uppajjanti hetupaccayā:.
     [28]   Hetuyā   nava   ārammaṇe   nava  adhipatiyā  nava  kamme
nava āhāre nava avigate nava.
     [29]   Nahetuṃ   akusalaṃ   dhammaṃ   paṭicca   hetu  akusalo  dhammo
uppajjati nahetupaccayā:.
     [30]   Hetuṃ   akusalaṃ   dhammaṃ   paṭicca   hetu   akusalo  dhammo
uppajjati naadhipatipaccayā: nava.
     [31]   Hetuṃ   akusalaṃ   dhammaṃ   paṭicca   nahetu  akusalo  dhammo
uppajjati   nakammapaccayā:   .   nahetuṃ   akusalaṃ   dhammaṃ  paṭicca  nahetu
akusalo    dhammo    uppajjati   nakammapaccayā:   .   hetuṃ   akusalañca
nahetuṃ   akusalañca   dhammaṃ   paṭicca   nahetu   akusalo  dhammo  uppajjati
nakammapaccayā:.
     [32]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte   nava
napacchājāte   nava   naāsevane   nava   nakamme   tīṇi  navipāke  nava
navippayutte nava.
     [33] Hetupaccayā naadhipatiyā nava.
     [34] Nahetupaccayā ārammaṇe ekaṃ.
     Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
     sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [35]   Hetu   akusalo   dhammo   hetussa   akusalassa   dhammassa
hetupaccayena   paccayo:   hetu   akusalo   dhammo  nahetussa  akusalassa
dhammassa   hetupaccayena   paccayo:   hetu   akusalo   dhammo   hetussa
akusalassa    ca    nahetussa    akusalassa   ca   dhammassa   hetupaccayena
paccayo:.
     [36]   Hetu   akusalo   dhammo   hetussa   akusalassa   dhammassa
ārammaṇapaccayena    paccayo:    tīṇi    .   nahetu   akusalo   dhammo
Nahetussa   akusalassa   dhammassa   ārammaṇapaccayena   paccayo:   tīṇi .
Hetu   akusalo   ca   nahetu   akusalo   ca  dhammā  hetussa  akusalassa
dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [37]   Hetu   akusalo   dhammo   hetussa   akusalassa   dhammassa
adhipatipaccayena   paccayo:   ārammaṇādhipati   tīṇi   .   nahetu  akusalo
dhammo    nahetussa    akusalassa    dhammassa   adhipatipaccayena   paccayo:
ārammaṇādhipati   sahajātādhipati   tīṇi   .   hetu   akusalo   ca  nahetu
akusalo    ca   dhammā   hetussa   akusalassa   dhammassa   adhipatipaccayena
paccayo: ārammaṇādhipati tīṇi.
     [38]   Nahetu   akusalo   dhammo   nahetussa  akusalassa  dhammassa
kammapaccayena   paccayo:   nahetu   akusalo   dhammo  hetussa  akusalassa
dhammassa   kammapaccayena   paccayo:   nahetu   akusalo   dhammo  hetussa
akusalassa    ca    nahetussa    akusalassa   ca   dhammassa   kammapaccayena
paccayo: tīṇi.
     [39]   Nahetu   akusalo   dhammo   nahetussa  akusalassa  dhammassa
āhārapaccayena paccayo: tīṇi.
     [40]   Nahetu   akusalo   dhammo   nahetussa  akusalassa  dhammassa
indriyapaccayena paccayo: tīṇi.
     [41]   Nahetu   akusalo   dhammo   nahetussa  akusalassa  dhammassa
jhānapaccayena paccayo: tīṇi.
     [42]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava    upanissaye    nava   āsevane   nava   kamme   tīṇi   āhāre
tīṇi    indriye    tīṇi    jhāne    tīṇi    magge   tīṇi   sampayutte
nava atthiyā nava natthiyā nava vigate nava avigate nava.
     [43]   Hetu   akusalo   dhammo   hetussa   akusalassa   dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo: .pe.
     [44]    Nahetuyā   nava   naārammaṇe   nava   naadhipatiyā   nava
naanantare    nava   nasamanantare   nava   nasahajāte   nava   naaññamaññe
nava .pe. Noavigate nava.
     [45] Hetupaccayā naārammaṇe tīṇi.
     [46] Nahetupaccayā ārammaṇe nava.
     Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi
     paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [47]   Hetuṃ   abyākataṃ  dhammaṃ  paṭicca  hetu  abyākato  dhammo
uppajjati    hetupaccayā:    hetuṃ   abyākataṃ   dhammaṃ   paṭicca   nahetu
abyākato   dhammo   uppajjati   hetupaccayā:   hetuṃ   abyākataṃ  dhammaṃ
Paṭicca   hetu  abyākato  ca  nahetu  abyākato  ca  dhammā  uppajjanti
hetupaccayā:   .   nahetuṃ   abyākataṃ  dhammaṃ  paṭicca  nahetu  abyākato
dhammo   uppajjati   hetupaccayā:   tīṇi   .  hetuṃ  abyākatañca  nahetuṃ
abyākatañca    dhammaṃ    paṭicca   hetu   abyākato   dhammo   uppajjati
hetupaccayā: tīṇi.
     [48]   Hetuṃ   abyākataṃ  dhammaṃ  paṭicca  hetu  abyākato  dhammo
uppajjati ārammaṇapaccayā:.
     [49]   Hetuyā   nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava     upanissaye    nava    purejāte    nava    pacchājāte    nava
āsevane   nava   kamme   nava  vipāke  nava  āhāre  nava  indriye
nava   jhāne   nava   magge   nava   sampayutte   nava   vippayutte  nava
atthiyā nava natthiyā nava vigate nava avigate nava.
     [50]   Nahetuṃ   abyākataṃ   dhammaṃ   paṭicca   nahetu   abyākato
dhammo uppajjati nahetupaccayā:.
     [51]   Hetuṃ  abyākataṃ  dhammaṃ  paṭicca  nahetu  abyākato  dhammo
uppajjati   naārammaṇapaccayā:   .   nahetuṃ   abyākataṃ   dhammaṃ   paṭicca
nahetu   abyākato   dhammo   uppajjati   naārammaṇapaccayā:   .  hetuṃ
abyākatañca   nahetuṃ   abyākatañca   dhammaṃ   paṭicca   nahetu  abyākato
dhammo uppajjati naārammaṇapaccayā:.
     [52]   Hetuṃ   abyākataṃ  dhammaṃ  paṭicca  hetu  abyākato  dhammo
uppajjati naadhipatipaccayā: nava.
     [53]   Hetuṃ  abyākataṃ  dhammaṃ  paṭicca  nahetu  abyākato  dhammo
uppajjati    nakammapaccayā:    .    nahetuṃ   abyākataṃ   dhammaṃ   paṭicca
nahetu    abyākato    dhammo   uppajjati   nakammapaccayā:   .   hetuṃ
abyākatañca   nahetuṃ   abyākatañca   dhammaṃ   paṭicca   nahetu  abyākato
dhammo uppajjati nakammapaccayā:.
     [54]  Nahetuṃ  abyākataṃ  dhammaṃ  paṭicca  nahetu  abyākato  dhammo
uppajjati naāhārapaccayā: naindriyapaccayā: najhānapaccayā:.
     [55]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava   nakamme   tīṇi   navipāke   nava   naāhāre   ekaṃ   naindriye
ekaṃ     najhāne     ekaṃ    namagge    ekaṃ    nasampayutte    tīṇi
navippayutte nava nonatthiyā tīṇi novigate tīṇi.
     [56] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava.
     [57] Nahetupaccayā ārammaṇe ekaṃ.
     Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
     sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [58]   Hetu   abyākato  dhammo  hetussa  abyākatassa  dhammassa
hetupaccayena    paccayo:    hetu    abyākato    dhammo    nahetussa
abyākatassa    dhammassa    hetupaccayena   paccayo:   hetu   abyākato
dhammo   hetussa   abyākatassa   ca  nahetussa  abyākatassa  ca  dhammassa
hetupaccayena paccayo:.
     [59]   Hetu   abyākato  dhammo  hetussa  abyākatassa  dhammassa
ārammaṇapaccayena paccayo: nava.
     [60]   Hetu   abyākato  dhammo  hetussa  abyākatassa  dhammassa
adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati   tīṇi  .
Nahetu  abyākato  dhammo  nahetussa  abyākatassa  dhammassa adhipatipaccayena
paccayo:     ārammaṇādhipati     sahajātādhipati     tīṇi     .    hetu
abyākato   ca   nahetu   abyākato   ca  dhammā  hetussa  abyākatassa
dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi.
     [61]  Nahetu  abyākato  dhammo  nahetussa  abyākatassa  dhammassa
purejātapaccayena paccayo: tīṇi.
     [62]   Hetu  abyākato  dhammo  nahetussa  abyākatassa  dhammassa
pacchājātapaccayena   paccayo:   .  nahetu  abyākato  dhammo  nahetussa
abyākatassa    dhammassa    pacchājātapaccayena    paccayo:    .   hetu
abyākato   ca   nahetu   abyākato  ca  dhammā  nahetussa  abyākatassa
Dhammassa pacchājātapaccayena paccayo:.
     [63]  Nahetu  abyākato  dhammo  nahetussa  abyākatassa  dhammassa
kammapaccayena paccayo: tīṇi.
     [64]   Hetu   abyākato  dhammo  hetussa  abyākatassa  dhammassa
vipākapaccayena paccayo: nava.
     [65]  Nahetu  abyākato  dhammo  nahetussa  abyākatassa  dhammassa
āhārapaccayena   paccayo:   indriyapaccayena   paccayo:   jhānapaccayena
paccayo:        maggapaccayena       paccayo:       sampayuttapaccayena
paccayo: .
     [66]   Hetu  abyākato  dhammo  nahetussa  abyākatassa  dhammassa
vippayuttapaccayena   paccayo:   .   nahetu  abyākato  dhammo  nahetussa
abyākatassa   dhammassa   vippayuttapaccayena   paccayo:   tīṇi   .   hetu
abyākato   ca   nahetu   abyākato  ca  dhammā  nahetussa  abyākatassa
dhammassa vippayuttapaccayena paccayo:.
     [67]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   purejāte   tīṇi  pacchājāte  tīṇi  āsevane
nava   kamme   tīṇi   vipāke   nava   āhāre   tīṇi   indriye   nava
jhāne    tīṇi    magge    nava   sampayutte   nava   vippayutte   pañca
atthiyā nava natthiyā nava vigate nava avigate nava.
     [68]   Hetu   abyākato  dhammo  hetussa  abyākatassa  dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo:    .    hetu   abyākato   dhammo   nahetussa   abyākatassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena   paccayo:   pacchājātapaccayena   paccayo:   .  hetu
abyākato   dhammo  hetussa  abyākatassa  ca  nahetussa  abyākatassa  ca
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena   paccayo:   .   nahetu  abyākato  dhammo  nahetussa
abyākatassa    dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena
paccayo:    upanissayapaccayena   paccayo:   purejātapaccayena   paccayo:
pacchājātapaccayena  paccayo:  āhārapaccayena  paccayo:  indriyapaccayena
paccayo:.
     [69] Nahetuyā nava naārammaṇe nava naadhipatiyā nava.
     [70] Hetupaccayā naārammaṇe tīṇi.
     [71] Nahetupaccayā ārammaṇe nava.
     Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi
     paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                  Hetudukakusalattikaṃ niṭṭhitaṃ.
                          -----------
                     Hetudukavedanāttikaṃ
                       paṭiccavāro
[72]  Hetuṃ  sukhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca hetu sukhāyavedanāya-
sampayutto   dhammo   uppajjati   hetupaccayā:   hetuṃ  sukhāyavedanāya-
sampayuttaṃ     dhammaṃ     paṭicca     nahetu     sukhāyavedanāyasampayutto
dhammo   uppajjati   hetupaccayā:   hetuṃ   sukhāyavedanāyasampayuttaṃ  dhammaṃ
paṭicca  hetu  sukhāyavedanāyasampayutto  ca  nahetu sukhāyavedanāyasampayutto
ca   dhammā  uppajjanti  hetupaccayā:  .  nahetuṃ  sukhāyavedanāyasampayuttaṃ
dhammaṃ         paṭicca         nahetu         sukhāyavedanāyasampayutto
dhammo    uppajjati    hetupaccayā:    nahetuṃ    sukhāyavedanāyasampayuttaṃ
dhammaṃ    paṭicca    hetu    sukhāyavedanāyasampayutto   dhammo   uppajjati
hetupaccayā:    nahetuṃ   sukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   hetu
sukhāyavedanāyasampayutto    ca    nahetu    sukhāyavedanāyasampayutto   ca
dhammā   uppajjanti   hetupaccayā:   .  hetuṃ  sukhāyavedanāyasampayuttañca
nahetuṃ      sukhāyavedanāyasampayuttañca      dhammaṃ      paṭicca     hetu
sukhāyavedanāyasampayutto    dhammo    uppajjati    hetupaccayā:    hetuṃ
sukhāyavedanāyasampayuttañca    nahetuṃ    sukhāyavedanāyasampayuttañca    dhammaṃ
paṭicca   nahetu  sukhāyavedanāyasampayutto  dhammo  uppajjati  hetupaccayā:
hetuṃ    sukhāyavedanāyasampayuttañca    nahetuṃ    sukhāyavedanāyasampayuttañca
Dhammaṃ     paṭicca     hetu     sukhāyavedanāyasampayutto    ca    nahetu
sukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā:.
     [73]   Hetuyā   nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   purejāte   nava  āsevane  nava  kamme  nava
vipāke nava āhāre nava .pe. Avigate nava.
     [74]   Nahetuṃ   sukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   nahetu
sukhāyavedanāyasampayutto dhammo uppajjati nahetupaccayā:.
     [75]    Hetuṃ    sukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   hetu
sukhāyavedanāyasampayutto    dhammo    uppajjati   naadhipatipaccayā:   hetuṃ
sukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   nahetu  sukhāyavedanāyasampayutto
dhammo uppajjati naadhipatipaccayā: .pe.
     [76]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte   nava
napacchājāte   nava   naāsevane   nava   nakamme   tīṇi  navipāke  nava
najhāne ekaṃ namagge ekaṃ navippayutte nava.
     [77] Hetupaccayā naadhipatiyā nava.
     [78] Nahetupaccayā ārammaṇe ekaṃ.
     Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
     sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [79]     Hetu    sukhāyavedanāyasampayutto    dhammo    hetussa
sukhāyavedanāyasampayuttassa dhammassa hetupaccayena paccayo: tīṇi.
     [80]     Hetu    sukhāyavedanāyasampayutto    dhammo    hetussa
sukhāyavedanāyasampayuttassa   dhammassa  ārammaṇapaccayena  paccayo:  tīṇi .
Nahetu  sukhāyavedanāyasampayutto  dhammo nahetussa sukhāyavedanāyasampayuttassa
dhammassa      ārammaṇapaccayena     paccayo:     tīṇi     .     hetu
sukhāyavedanāyasampayutto    ca    nahetu    sukhāyavedanāyasampayutto   ca
dhammā   hetussa   sukhāyavedanāyasampayuttassa   dhammassa  ārammaṇapaccayena
paccayo: tīṇi.
     [81]   Hetu   sukhāyavedanāyasampayutto  dhammo  hetussa  sukhāya-
vedanāyasampayuttassa   dhammassa  adhipatipaccayena  paccayo:  ārammaṇādhipati
sahajātādhipati      tīṇi      .     nahetu     sukhāyavedanāyasampayutto
dhammo   nahetussa   sukhāyavedanāyasampayuttassa   dhammassa   adhipatipaccayena
paccayo:   ārammaṇādhipati  sahajātādhipati  tīṇi  .  hetu  sukhāyavedanāya-
sampayutto    ca    nahetu    sukhāyavedanāyasampayutto    ca    dhammā
hetussa   sukhāyavedanāyasampayuttassa   dhammassa   adhipatipaccayena  paccayo:
ārammaṇādhipati tīṇi.
     [82]     Hetu    sukhāyavedanāyasampayutto    dhammo    hetussa
sukhāyavedanāyasampayuttassa     dhammassa     upanissayapaccayena    paccayo:
Ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo nava.
     [83]    Nahetu    sukhāyavedanāyasampayutto    dhammo   nahetussa
sukhāyavedanāyasampayuttassa    dhammassa   kammapaccayena   paccayo:   nahetu
sukhāyavedanāyasampayutto    dhammo    hetussa   sukhāyavedanāyasampayuttassa
dhammassa    kammapaccayena    paccayo:   nahetu   sukhāyavedanāyasampayutto
dhammo      hetussa     sukhāyavedanāyasampayuttassa     ca     nahetussa
sukhāyavedanāyasampayuttassa   ca   dhammassa   kammapaccayena   paccayo:  .
... Vipākapaccayena paccayo:.
     [84]    Nahetu    sukhāyavedanāyasampayutto    dhammo   nahetussa
sukhāyavedanāyasampayuttassa dhammassa āhārapaccayena paccayo: tīṇi.
     [85]     Hetu    sukhāyavedanāyasampayutto    dhammo    hetussa
sukhāyavedanāyasampayuttassa dhammassa avigatapaccayena paccayo:.
     [86]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   āsevane   nava   kamme   tīṇi  vipāke  nava
āhāre   tīṇi   indriye   nava   jhāne  tīṇi  magge  nava  sampayutte
nava atthiyā nava natthiyā nava vigate nava avigate nava.
     [87]     Hetu    sukhāyavedanāyasampayutto    dhammo    hetussa
sukhāyavedanāyasampayuttassa     dhammassa     ārammaṇapaccayena    paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo: .pe.
     [88] Nahetuyā nava naārammaṇe nava noavigate nava.
     [89] Hetupaccayā naārammaṇe tīṇi.
     [90] Nahetupaccayā ārammaṇe nava.
     Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi
     paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                         ----------
                       Paṭiccavāro
     [91]    Hetuṃ   dukkhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   hetu
dukkhāyavedanāyasampayutto    dhammo    uppajjati    hetupaccayā:   hetuṃ
dukkhāyavedanāyasampayuttaṃ   dhammaṃ  paṭicca  nahetu  dukkhāyavedanāyasampayutto
dhammo    uppajjati    hetupaccayā:    hetuṃ    dukkhāyavedanāyasampayuttaṃ
dhammaṃ  paṭicca  hetu  dukkhāyavedanāyasampayutto  ca nahetu dukkhāyavedanāya-
sampayutto    ca    dhammā    uppajjanti   hetupaccayā:   .   nahetuṃ
dukkhāyavedanāyasampayuttaṃ   dhammaṃ  paṭicca  nahetu  dukkhāyavedanāyasampayutto
dhammo   uppajjati   hetupaccayā:   tīṇi   .   hetuṃ   dukkhāyavedanāya-
sampayuttañca       nahetuṃ       dukkhāyavedanāyasampayuttañca      dhammaṃ
paṭicca     hetu     dukkhāyavedanāyasampayutto     dhammo     uppajjati
hetupaccayā: tīṇi.
     [92]   Hetuyā   nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
Nava   upanissaye   nava   purejāte   nava  āsevane  nava  kamme  nava
vipāke   ekaṃ   āhāre   nava   indriye   nava  jhāne  nava  magge
nava    sampayutte    nava   vippayutte   nava   atthiyā   nava   natthiyā
nava vigate nava avigate nava.
     [93]   Nahetuṃ   dukkhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  nahetu
dukkhāyavedanāyasampayutto dhammo uppajjati nahetupaccayā:.
     [94]    Hetuṃ   dukkhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   hetu
dukkhāyavedanāyasampayutto dhammo uppajjati naadhipatipaccayā:.
     [95]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napacchājāte  nava
naāsevane    nava   nakamme   tīṇi   navipāke   nava   najhāne   ekaṃ
namagge ekaṃ.
     [96] Hetupaccayā naadhipatiyā nava.
     [97] Nahetupaccayā ārammaṇe ekaṃ.
     Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
     sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                      Pañhāvāro
     [98]    Hetu    dukkhāyavedanāyasampayutto    dhammo    hetussa
dukkhāyavedanāyasampayuttassa    dhammassa   hetupaccayena   paccayo:   hetu
dukkhāyavedanāyasampayutto   dhammo   nahetussa  dukkhāyavedanāyasampayuttassa
dhammassa    hetupaccayena    paccayo:   hetu   dukkhāyavedanāyasampayutto
Dhammo     hetussa     dukkhāyavedanāyasampayuttassa     ca     nahetussa
dukkhāyavedanāyasampayuttassa ca dhammassa hetupaccayena paccayo:.
     [99]    Hetu    dukkhāyavedanāyasampayutto    dhammo    hetussa
dukkhāyavedanāyasampayuttassa  dhammassa  ārammaṇapaccayena  paccayo:  tīṇi .
Nahetu   dukkhāyavedanāyasampayutto   dhammo   nahetussa  dukkhāyavedanāya-
sampayuttassa   dhammassa   ārammaṇapaccayena   paccayo:   tīṇi   .  hetu
dukkhāyavedanāyasampayutto    ca   nahetu   dukkhāyavedanāyasampayutto   ca
dhammā   hetussa   dukkhāyavedanāyasampayuttassa  dhammassa  ārammaṇapaccayena
paccayo: tīṇi.
     [100]    Nahetu   dukkhāyavedanāyasampayutto   dhammo   nahetussa
dukkhāyavedanāyasampayuttassa dhammassa kammapaccayena paccayo: tīṇi.
     [101]   Hetuyā  tīṇi  ārammaṇe  nava  adhipatiyā  tīṇi  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   āsevane   nava   kamme  tīṇi  vipāke  ekaṃ
āhāre    tīṇi    indriye    tīṇi    jhāne    tīṇi    magge   tīṇi
sampayutte nava atthiyā nava natthiyā nava vigate nava avigate nava.
     [102]    Hetu    dukkhāyavedanāyasampayutto    dhammo   hetussa
dukkhāyavedanāyasampayuttassa     dhammassa    ārammaṇapaccayena    paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [103] Nahetuyā nava naārammaṇe nava naadhipatiyā nava.
     [104] Hetupaccayā naārammaṇe tīṇi.
     [105] Nahetupaccayā ārammaṇe nava.
     Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
     anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                        -------
                       Paṭiccavāro
     [106]   Hetuṃ  adukkhamasukhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  hetu
adukkhamasukhāyavedanāyasampayutto     dhammo     uppajjati    hetupaccayā:
tīṇi   .   nahetuṃ   adukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ  paṭicca  nahetu
adukkhamasukhāyavedanāyasampayutto     dhammo     uppajjati    hetupaccayā:
tīṇi   .   hetuṃ  adukkhamasukhāyavedanāyasampayuttañca  nahetuṃ  adukkhamasukhāya-
vedanāyasampayuttañca  dhammaṃ  paṭicca  hetu  adukkhamasukhāyavedanāyasampayutto
dhammo uppajjati hetupaccayā: tīṇi.
     [107]   Hetuyā  nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   purejāte   nava  āsevane  nava  kamme  nava
vipāke   nava   āhāre   nava   indriye   nava   jhāne  nava  magge
nava    sampayutte    nava   vippayutte   nava   atthiyā   nava   natthiyā
nava vigate nava avigate nava.
     [108]    Nahetuṃ   adukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca
Nahetu       adukkhamasukhāyavedanāyasampayutto      dhammo      uppajjati
nahetupaccayā: dve.
     [109]   Hetuṃ  adukkhamasukhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  hetu
adukkhamasukhāyavedanāyasampayutto dhammo uppajjati naadhipatipaccayā:.
     [110]   Nahetuyā   dve   naadhipatiyā   nava   napurejāte  nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava najhāne ekaṃ namagge ekaṃ navippayutte nava.
     [111] Hetupaccayā naadhipatiyā nava.
     [112] Nahetupaccayā ārammaṇe dve.
     Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
     sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [113]   Hetu   adukkhamasukhāyavedanāyasampayutto   dhammo  hetussa
adukkhamasukhāyavedanāyasampayuttassa    dhammassa    hetupaccayena    paccayo:
tīṇi.
     [114]   Hetu   adukkhamasukhāyavedanāyasampayutto   dhammo  hetussa
adukkhamasukhāyavedanāyasampayuttassa        dhammassa       ārammaṇapaccayena
paccayo: nava.
     [115]   Hetu   adukkhamasukhāyavedanāyasampayutto   dhammo  hetussa
adukkhamasukhāyavedanāyasampayuttassa         dhammassa        adhipatipaccayena
Paccayo:   ārammaṇādhipati  sahajātādhipati  tīṇi  .  nahetu  adukkhamasukhāya-
vedanāyasampayutto     dhammo     nahetussa     adukkhamasukhāyavedanāya-
sampayuttassa    dhammassa    adhipatipaccayena    paccayo:   ārammaṇādhipati
sahajātādhipati    tīṇi    .   hetu   adukkhamasukhāyavedanāyasampayutto   ca
nahetu     adukkhamasukhāyavedanāyasampayutto     ca     dhammā    hetussa
adukkhamasukhāyavedanāyasampayuttassa    dhammassa    adhipatipaccayena   paccayo:
ārammaṇādhipati. Tīṇi. Ārammaṇādhipatiyeva.
     [116]   Hetu   adukkhamasukhāyavedanāyasampayutto   dhammo  hetussa
adukkhamasukhāyavedanāyasampayuttassa        dhammassa       upanissayapaccayena
paccayo:   ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   nava .
... Āsevanapaccayena paccayo: nava.
     [117]   Nahetu  adukkhamasukhāyavedanāyasampayutto  dhammo  nahetussa
adukkhamasukhāyavedanāyasampayuttassa    dhammassa    kammapaccayena    paccayo:
tīṇi.
     [118]   Hetu   adukkhamasukhāyavedanāyasampayutto   dhammo  hetussa
adukkhamasukhāyavedanāyasampayuttassa    dhammassa    vipākapaccayena   paccayo:
nava. ... Avigatapaccayena paccayo: nava.
     [119]   Hetuyā  tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   āsevane   nava   kamme   tīṇi  vipāke  nava
Āhāre   tīṇi   indriye   nava   jhāne  tīṇi  magge  nava  sampayutte
nava atthiyā nava natthiyā nava vigate nava avigate nava.
     [120]   Hetu   adukkhamasukhāyavedanāyasampayutto   dhammo  hetussa
adukkhamasukhāyavedanāyasampayuttassa        dhammassa       ārammaṇapaccayena
paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [121] Nahetuyā nava naārammaṇe nava.
     [122] Hetupaccayā naārammaṇe tīṇi.
     [123] Nahetupaccayā ārammaṇe nava.
     Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
     anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                 Hetudukavedanāttikaṃ niṭṭhitaṃ.
                       --------
                     Hetudukavipākattikaṃ
                       paṭiccavāro
[124]   Hetuṃ  vipākaṃ  dhammaṃ  paṭicca  hetu  vipāko  dhammo  uppajjati
hetupaccayā:   hetuṃ   vipākaṃ   dhammaṃ   paṭicca   nahetu  vipāko  dhammo
uppajjati   hetupaccayā:  hetuṃ  vipākaṃ  dhammaṃ  paṭicca  hetu  vipāko  ca
nahetu  vipāko  ca  dhammā  uppajjanti  hetupaccayā:  .  nahetuṃ  vipākaṃ
dhammaṃ   paṭicca  nahetu  vipāko  dhammo  uppajjati  hetupaccayā:  tīṇi .
Hetuṃ   vipākañca  nahetuṃ  vipākañca  dhammaṃ  paṭicca  hetu  vipāko  dhammo
uppajjati hetupaccayā: tīṇi.
     [125]   Hetuyā  nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   purejāte   nava   kamme   nava  vipāke  nava
āhāre   nava   indriye   nava   jhāne  nava  magge  nava  sampayutte
nava   vippayutte   nava   atthiyā   nava   natthiyā   nava   vigate   nava
avigate nava.
     [126]   Nahetuṃ   vipākaṃ   dhammaṃ  paṭicca  nahetu  vipāko  dhammo
uppajjati nahetupaccayā:.
     [127]  Hetuṃ  vipākaṃ  dhammaṃ  paṭicca  hetu vipāko dhammo uppajjati
naadhipatipaccayā:.
     [128]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte  nava
napacchājāte    nava    naāsevane    nava   najhāne   ekaṃ   namagge
ekaṃ navippayutte nava.
     [129] Hetupaccayā naadhipatiyā nava.
     [130] Nahetupaccayā ārammaṇe ekaṃ.
     Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
     sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [131]   Hetu   vipāko   dhammo   hetussa   vipākassa  dhammassa
hetupaccayena paccayo: tīṇi.
     [132]   Hetu   vipāko   dhammo   hetussa   vipākassa  dhammassa
ārammaṇapaccayena    paccayo:    tīṇi    .   nahetu   vipāko   dhammo
nahetussa   vipākassa   dhammassa   ārammaṇapaccayena   paccayo:   tīṇi .
Hetu  vipāko  ca  nahetu  vipāko  ca  dhammā  hetussa vipākassa dhammassa
ārammaṇapaccayena paccayo: tīṇi tadārammaṇāyeva labbhanti.
     [133]   Hetu   vipāko   dhammo   hetussa   vipākassa  dhammassa
adhipatipaccayena      paccayo:     tīṇi     sahajātādhipatiyeva     labbhati
ārammaṇādhipati natthi .pe.
     [134]   Hetu   vipāko   dhammo   hetussa   vipākassa  dhammassa
upanissayapaccayena    paccayo:    anantarūpanissayo   pakatūpanissayo   hetu
vipāko    dhammo    nahetussa   vipākassa   dhammassa   upanissayapaccayena
paccayo:    anantarūpanissayo    pakatūpanissayo   hetu   vipāko   dhammo
hetussa  vipākassa  ca  nahetussa  vipākassa  ca  dhammassa upanissayapaccayena
paccayo:      anantarūpanissayo      pakatūpanissayo      .      nahetu
vipāko    dhammo    nahetussa   vipākassa   dhammassa   upanissayapaccayena
paccayo:    anantarūpanissayo    pakatūpanissayo    .pe.   itare   dve
anantarūpanissayapakatūpanissayāyeva.
     [135]   Nahetu   vipāko   dhammo  nahetussa  vipākassa  dhammassa
kammapaccayena paccayo: tīṇi sahajātakammameva.
     [136]   Hetu   vipāko   dhammo   hetussa   vipākassa  dhammassa
vipākapaccayena paccayo: nava.
     [137]   Nahetu   vipāko   dhammo  nahetussa  vipākassa  dhammassa
āhārapaccayena paccayo:.
     [138]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  cha  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   kamme   tīṇi   vipāke   nava   āhāre  tīṇi
indriye   nava   jhāne   tīṇi   magge   nava  sampayutte  nava  atthiyā
nava natthiyā nava vigate nava avigate nava.
     [139]   Hetu   vipāko   dhammo   hetussa   vipākassa  dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena paccayo:.
     [140] Nahetuyā nava naārammaṇe nava.
     [141] Hetupaccayā naārammaṇe tīṇi.
     [142] Nahetupaccayā ārammaṇe nava.
     Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
     anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [143]   Hetuṃ   vipākadhammadhammaṃ   paṭicca   hetu  vipākadhammadhammo
uppajjati  hetupaccayā:  hetuṃ vipākadhammadhammaṃ paṭicca nahetu vipākadhammadhammo
uppajjati      hetupaccayā:      hetuṃ      vipākadhammadhammaṃ     paṭicca
hetu    vipākadhammadhammo    ca   nahetu   vipākadhammadhammo   ca   dhammā
uppajjanti   hetupaccayā:   .   nahetuṃ   vipākadhammadhammaṃ  paṭicca  nahetu
vipākadhammadhammo  uppajjati  hetupaccayā:  tīṇi  .  hetuṃ vipākadhammadhammañca
nahetuṃ      vipākadhammadhammañca     paṭicca     hetu     vipākadhammadhammo
uppajjati hetupaccayā: tīṇi.
     [144]   Hetuyā   nava   ārammaṇe   nava  adhipatiyā  nava  .pe.
Kamme   nava   āhāre   nava   indriye   nava   jhāne   nava  magge
nava    sampayutte    nava   vippayutte   nava   atthiyā   nava   natthiyā
nava vigate nava avigate nava.
     [145]   Nahetuṃ   vipākadhammadhammaṃ   paṭicca   hetu  vipākadhammadhammo
uppajjati nahetupaccayā:.
     [146]   Hetuṃ   vipākadhammadhammaṃ   paṭicca   hetu   vipākadhammadhammo
uppajjati naadhipatipaccayā: nava.
     [147]   Hetuṃ   vipākadhammadhammaṃ   paṭicca   hetu   vipākadhammadhammo
uppajjati     napurejātapaccayā:     nava    napacchājātapaccayā:    nava
naāsevanapaccayā: nava.
     [148]   Hetuṃ   vipākadhammadhammaṃ   paṭicca   nahetu  vipākadhammadhammo
uppajjati   nakammapaccayā:   .   nahetuṃ   vipākadhammadhammaṃ  paṭicca  nahetu
vipākadhammadhammo   uppajjati   nakammapaccayā:  .  hetuṃ  vipākadhammadhammañca
nahetuṃ     vipākadhammadhammañca     paṭicca     nahetu     vipākadhammadhammo
uppajjati nakammapaccayā:.
     [149]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte   nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava navippayutte nava.
     [150] Hetupaccayā naadhipatiyā nava.
     [151] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [152]    Hetu    vipākadhammadhammo    hetussa   vipākadhammadhammassa
hetupaccayena paccayo: tīṇi.
     [153]    Hetu    vipākadhammadhammo    hetussa   vipākadhammadhammassa
ārammaṇapaccayena paccayo: nava.
     [154]    Hetu    vipākadhammadhammo    hetussa   vipākadhammadhammassa
adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati nava.
     [155]    Hetu    vipākadhammadhammo    hetussa   vipākadhammadhammassa
Anantarapaccayena    paccayo:   .   ...   upanissayapaccayena   paccayo:
ārammaṇūpanissayo     anantarūpanissayo     pakatūpanissayo     nava    .
... Āsevanapaccayena paccayo: nava.
     [156]    Nahetu   vipākadhammadhammo   nahetussa   vipākadhammadhammassa
kammapaccayena paccayo: tīṇi.
     [157]    Nahetu   vipākadhammadhammo   nahetussa   vipākadhammadhammassa
āhārapaccayena paccayo:.
     [158]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   āsevane   nava   kamme  tīṇi  āhāre  tīṇi
indriye   nava   jhāne   tīṇi   magge   nava  sampayutte  nava  atthiyā
nava natthiyā nava vigate nava avigate nava.
     [159]    Hetu    vipākadhammadhammo    hetussa   vipākadhammadhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena paccayo:.
     [160] Nahetuyā nava naārammaṇe nava.
     [161] Hetupaccayā naārammaṇe tīṇi.
     [162] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [163]     Hetuṃ     nevavipākanavipākadhammadhammaṃ    paṭicca    hetu
nevavipākanavipākadhammadhammo   uppajjati   hetupaccayā:   tīṇi   .  nahetuṃ
nevavipākanavipākadhammadhammaṃ    paṭicca   nahetu   nevavipākanavipākadhammadhammo
uppajjati   hetupaccayā:   tīṇi   .   hetuṃ  nevavipākanavipākadhammadhammañca
nahetuṃ        nevavipākanavipākadhammadhammañca        paṭicca        hetu
nevavipākanavipākadhammadhammo uppajjati hetupaccayā: tīṇi.
     [164]   Hetuyā   nava   ārammaṇe   nava  adhipati  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   purejāte   nava  āsevane  nava  kamme  nava
vipāke   ekaṃ  āhāre  nava  indriye  nava  jhāne  nava  magge  nava
sampayutte   nava   vippayutte   nava  atthiyā  nava  natthiyā  nava  vigate
nava avigate nava.
     [165]    Nahetuṃ    nevavipākanavipākadhammadhammaṃ    paṭicca    nahetu
nevavipākanavipākadhammadhammo uppajjati nahetupaccayā:.
     [166]     Hetuṃ    nevavipākanavipākadhammadhammaṃ    paṭicca    nahetu
nevavipākanavipākadhammadhammo   uppajjati   naārammaṇapaccayā:   .   nahetuṃ
nevavipākanavipākadhammadhammaṃ    paṭicca   nahetu   nevavipākanavipākadhammadhammo
uppajjati   naārammaṇapaccayā:   .   hetuṃ   nevavipākanavipākadhammadhammañca
nahetuṃ nevavipākanavipākadhammadhammañca paṭicca nahetu nevavipākanavipākadhammadhammo
Uppajjati naārammaṇapaccayā:.
     [167]     Hetuṃ     nevavipākanavipākadhammadhammaṃ    paṭicca    hetu
nevavipākanavipākadhammadhammo uppajjati naadhipatipaccayā: nava.
     [168]     Hetuṃ    nevavipākanavipākadhammadhammaṃ    paṭicca    nahetu
nevavipākanavipākadhammadhammo uppajjati nakammapaccayā: tīṇi.
     [169]    Nahetuṃ    nevavipākanavipākadhammadhammaṃ    paṭicca    nahetu
nevavipākanavipākadhammadhammo uppajjati naāhārapaccayā:.
     [170]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava   nakamme   tīṇi   navipāke   nava   naāhāre   ekaṃ   naindriye
ekaṃ     najhāne     ekaṃ    namagge    ekaṃ    nasampayutte    tīṇi
navippayutte nava nonatthiyā tīṇi novigate tīṇi.
     [171] Hetupaccayā naārammaṇe tīṇi.
     [172] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
     sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                         Pañhāvāro
     [173]       Hetu      nevavipākanavipākadhammadhammo      hetussa
nevavipākanavipākadhammadhammassa hetupaccayena paccayo: tīṇi .pe.
     [174]  Hetu  nevavipākanavipākadhammadhammo hetussa nevavipākanavipāka-
dhammadhammassa    adhipatipaccayena    paccayo:    sahajātādhipati   tīṇi  .
Nahetu  nevavipākanavipākadhammadhammo  nahetussa  nevavipākanavipākadhammadhammassa
adhipatipaccayena       paccayo:       ārammaṇādhipati      sahajātādhipati
tīṇi.
     [175]      Nahetu      nevavipākanavipākadhammadhammo     nahetussa
nevavipākanavipākadhammadhammassa  purejātapaccayena  paccayo: ārammaṇapurejātaṃ
vatthupurejātaṃ tīṇi.
     [176]  Hetu nevavipākanavipākadhammadhammo nahetussa nevavipākanavipāka-
dhammadhammassa      pacchājātapaccayena      paccayo:     .     nahetu
nevavipākanavipākadhammadhammo     nahetussa     nevavipākanavipākadhammadhammassa
pacchājātapaccayena   paccayo:   .  hetu  nevavipākanavipākadhammadhammo  ca
nahetu  nevavipākanavipākadhammadhammo ca nahetussa nevavipākanavipākadhammadhammassa
pacchājātapaccayena paccayo:.
     [177] Āsevanapaccayena paccayo: nava.
     [178]      Nahetu      nevavipākanavipākadhammadhammo     nahetussa
nevavipākanavipākadhammadhammassa kammapaccayena paccayo: tīṇi.
     [179]   Hetuyā   tīṇi   ārammaṇe  nava  adhipatiyā  cha  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava     upanissaye    nava    purejāte    tīṇi    pacchājāte    tīṇi
Āsevane   nava   kamme   tīṇi   āhāre  tīṇi  indriye  nava  jhāne
tīṇi    magge    nava   sampayutte   nava   vippayutte   pañca   atthiyā
nava natthiyā nava vigate nava avigate nava.
     [180]  Hetu  nevavipākanavipākadhammadhammo hetussa nevavipākanavipāka-
dhammadhammassa      ārammaṇapaccayena      paccayo:     sahajātapaccayena
paccayo: upanissayapaccayena paccayo:.
     [181] Nahetuyā nava naārammaṇe nava naadhipatiyā nava.
     [182] Hetupaccayā naārammaṇe tīṇi.
     [183] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                  Hetudukavipākattikaṃ niṭṭhitaṃ.
                       ---------
                    Hetudukaupādinnattikaṃ
                      paṭiccavāro
     [184]     Hetuṃ    upādinnupādāniyaṃ    dhammaṃ    paṭicca    hetu
upādinnupādāniyo   dhammo   uppajjati   hetupaccayā:   tīṇi  .  nahetuṃ
upādinnupādāniyaṃ   dhammaṃ   paṭicca   nahetu   upādinnupādāniyo   dhammo
uppajjati   hetupaccayā:   tīṇi   .   hetuṃ  upādinnupādāniyañca  nahetuṃ
upādinnupādāniyañca   dhammaṃ   paṭicca   hetu   upādinnupādāniyo  dhammo
Uppajjati hetupaccayā: tīṇi.
     [185]   Hetuyā  nava  ārammaṇe  nava  anantare  nava  samanantare
nava .pe. Kamme nava vipāke nava .pe. Avigate nava.
     [186]    Nahetuṃ    upādinnupādāniyaṃ    dhammaṃ    paṭicca   nahetu
upādinnupādāniyo dhammo uppajjati nahetupaccayā: .
     [187]    Hetuṃ    upādinnupādāniyaṃ    dhammaṃ    paṭicca    nahetu
upādinnupādāniyo   dhammo   uppajjati   naārammaṇapaccayā:   .  nahetuṃ
upādinnupādāniyaṃ   dhammaṃ   paṭicca   nahetu   upādinnupādāniyo   dhammo
uppajjati     naārammaṇapaccayā:     .    hetuṃ    upādinnupādāniyañca
nahetuṃ   upādinnupādāniyañca   dhammaṃ   paṭicca  nahetu  upādinnupādāniyo
dhammo uppajjati naārammaṇapaccayā:.
     [188]     Hetuṃ    upādinnupādāniyaṃ    dhammaṃ    paṭicca    hetu
upādinnupādāniyo dhammo uppajjati naadhipatipaccayā: nava.
     [189]    Nahetuṃ    upādinnupādāniyaṃ    dhammaṃ    paṭicca   nahetu
upādinnupādāniyo     dhammo     uppajjati     navipākapaccayā:    .
... Naāhārapaccayā:.
     [190]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava   navipāke   ekaṃ   naāhāre   ekaṃ   naindriye  ekaṃ  najhāne
Ekaṃ    namagge    ekaṃ    nasampayutte    tīṇi    navippayutte    nava
nonatthiyā tīṇi novigate tīṇi.
     [191] Hetupaccayā naārammaṇe tīṇi.
     [192] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [193]      Hetu     upādinnupādāniyo     dhammo     hetussa
upādinnupādāniyassa dhammassa hetupaccayena paccayo: tīṇi.
     [194]      Hetu     upādinnupādāniyo     dhammo     hetussa
upādinnupādāniyassa  dhammassa  ārammaṇapaccayena  paccayo:  tīṇi . Nahetu
upādinnupādāniyo    dhammo   nahetussa   upādinnupādāniyassa   dhammassa
ārammaṇapaccayena   paccayo:   tīṇi   .   hetu   upādinnupādāniyo  ca
nahetu   upādinnupādāniyo   ca   dhammā   hetussa  upādinnupādāniyassa
dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [195]   Hetuyā  tīṇi  ārammaṇe  nava  anantare  nava  samanantare
nava    sahajāte   nava   aññamaññe   nava   nissaye   nava   upanissaye
nava    purejāte    tīṇi   pacchājāte   tīṇi   kamme   tīṇi   vipāke
nava    āhāre   tīṇi   indriye   nava   jhāne   tīṇi   magge   nava
sampayutte    nava   vippayutte   pañca   atthiyā   nava   natthiyā   nava
Vigate nava avigate nava.
     [196]  Hetu  upādinnupādāniyo dhammo hetussa upādinnupādāniyassa
dhammassa       ārammaṇapaccayena       paccayo:       sahajātapaccayena
paccayo:     upanissayapaccayena     paccayo:     tīṇi     .    nahetu
upādinnupādāniyo    dhammo   nahetussa   upādinnupādāniyassa   dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo:      purejātapaccayena      paccayo:      pacchājātapaccayena
paccayo:       āhārapaccayena       paccayo:       indriyapaccayena
paccayo:.
     [197] Nahetuyā nava naārammaṇe nava naadhipatiyā nava.
     [198] Hetupaccayā naārammaṇe tīṇi.
     [199] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [200]    Hetuṃ    anupādinnupādāniyaṃ    dhammaṃ    paṭicca    hetu
anupādinnupādāniyo   dhammo   uppajjati   hetupaccayā:  tīṇi  .  nahetuṃ
anupādinnupādāniyaṃ   dhammaṃ   paṭicca   nahetu  anupādinnupādāniyo  dhammo
uppajjati   hetupaccayā:   tīṇi   .  hetuṃ  anupādinnupādāniyañca  nahetuṃ
Anupādinnupādāniyañca    dhammaṃ    paṭicca    hetu    anupādinnupādāniyo
dhammo uppajjati hetupaccayā: tīṇi.
     [201]    Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava   nissaye   nava   upanissaye   nava   purejāte   nava   āsevane
nava   kamme   nava   vipāke   ekaṃ   āhāre   nava   indriye  nava
jhāne    nava    sampayutte    nava   vippayutte   nava   atthiyā   nava
natthiyā nava vigate nava avigate nava.
     [202]    Nahetuṃ    anupādinnupādāniyaṃ    dhammaṃ   paṭicca   nahetu
anupādinnupādāniyo dhammo uppajjati nahetupaccayā: dve.
     [203]    Hetuṃ    anupādinnupādāniyaṃ    dhammaṃ    paṭicca   nahetu
anupādinnupādāniyo   dhammo   uppajjati   naārammaṇapaccayā:  .  nahetuṃ
anupādinnupādāniyaṃ   dhammaṃ   paṭicca   nahetu  anupādinnupādāniyo  dhammo
uppajjati   naārammaṇapaccayā:   .   hetuṃ  anupādinnupādāniyañca  nahetuṃ
anupādinnupādāniyañca    dhammaṃ    paṭicca    nahetu   anupādinnupādāniyo
dhammo uppajjati naārammaṇapaccayā:.
     [204]   Nahetuyā   dve   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava   nakamme   tīṇi   navipāke   nava   naāhāre   ekaṃ   naindriye
Ekaṃ     najhāne     ekaṃ    namagge    ekaṃ    nasampayutte    tīṇi
navippayutte nava nonatthiyā tīṇi novigate tīṇi.
     [205] Hetupaccayā naārammaṇe tīṇi .
     [206] Nahetupaccayā ārammaṇe dve.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [207]     Hetu     anupādinnupādāniyo     dhammo     hetussa
anupādinnupādāniyassa dhammassa hetupaccayena paccayo: tīṇi.
     [208]     Hetu     anupādinnupādāniyo     dhammo     hetussa
anupādinnupādāniyassa  dhammassa  ārammaṇapaccayena  paccayo:  tīṇi. Nahetu
anupādinnupādāniyo   dhammo   nahetussa   anupādinnupādāniyassa  dhammassa
ārammaṇapaccayena paccayo: nava.
     [209]     Hetu     anupādinnupādāniyo     dhammo     hetussa
anupādinnupādāniyassa   dhammassa  adhipatipaccayena  paccayo:  ārammaṇādhipati
sahajātādhipati   tīṇi   .   nahetu  anupādinnupādāniyo  dhammo  nahetussa
anupādinnupādāniyassa       dhammassa      adhipatipaccayena      paccayo:
ārammaṇādhipati sahajātādhipati nava.
     [210]   Tena   anupādinnupādāniyo  dhammo  hetussa  anupādinnu-
pādāniyassa   dhammassa   upanissayapaccayena   paccayo:  ārammaṇūpanissayo
Anantarūpanissayo pakatūpanissayo nava.
     [211]  Nahetu  anupādinnupādāniyo  dhammo  nahetussa  anupādinnu-
pādāniyassa   dhammassa   purejātapaccayena   paccayo:  ārammaṇapurejātaṃ
tīṇi.
     [212]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava   nissaye   nava   upanissaye   nava   purejāte   tīṇi  pacchājāte
tīṇi     āsevane     nava     kamme     tīṇi     āhāre     tīṇi
indriye    nava    jhāne    tīṇi    magge    nava   sampayutte   nava
vippayutte    tīṇi    atthiyā    nava    natthiyā    nava   vigate   nava
avigate nava.
     [213]     Hetu     anupādinnupādāniyo     dhammo     hetussa
anupādinnupādāniyassa      dhammassa      ārammaṇapaccayena     paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [214] Nahetuyā nava naārammaṇe nava.
     [215] Hetupaccayā naārammaṇe tīṇi.
     [216] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [217]    Hetuṃ    anupādinnaanupādāniyaṃ    dhammaṃ   paṭicca   hetu
anupādinnaanupādāniyo    dhammo    uppajjati   hetupaccayā:   tīṇi  .
Nahetuṃ       anupādinnaanupādāniyaṃ      dhammaṃ      paṭicca      nahetu
anupādinnaanupādāniyo   dhammo   uppajjati  hetupaccayā:  tīṇi  .  hetuṃ
anupādinnaanupādāniyañca     nahetuṃ     anupādinnaanupādāniyañca    dhammaṃ
paṭicca   hetuṃ   anupādinnaanupādāniyo   dhammo  uppajjati  hetupaccayā:
tīṇi.
     [218]   Hetuyā   nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava     samanantare     nava     sahajāte    nava    aññamaññe    nava
nissaye   nava   upanissaye   nava   purejāte   nava   āsevane   nava
kamme   nava   vipāke   nava   āhāre   nava   indriye  nava  jhāne
nava    magge    nava    sampayutte   nava   vippayutte   nava   atthiyā
nava natthiyā nava vigate nava avigate nava.
     [219]    Hetuṃ    anupādinnaanupādāniyaṃ    dhammaṃ   paṭicca   hetu
anupādinnaanupādāniyo dhammo uppajjati naadhipatipaccayā:.
     [220]   Naadhipatiyā   cha   napurejāte   nava   napacchājāte  nava
naāsevane    nava    nakamme    tīṇi    navipāke   nava   navippayutte
nava.
     [221] Hetupaccayā naadhipatiyā cha.
     [222] Naadhipatipaccayā hetuyā cha.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [223]     Hetu     anupādinnaanupādāniyo    dhammo    hetussa
anupādinnaanupādāniyassa dhammassa hetupaccayena paccayo: tīṇi.
     [224]    Nahetu    anupādinnaanupādāniyo    dhammo    nahetussa
anupādinnaanupādāniyassa dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [225]    Hetuyā    tīṇi    ārammaṇe    tīṇi    adhipatiyā   cha
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava    nissaye    nava    upanissaye    nava    kamme   tīṇi   vipāke
nava    āhāre   tīṇi   indriye   nava   jhāne   tīṇi   magge   nava
sampayutte    nava    vippayutte   nava   atthiyā   nava   natthiyā   nava
vigate nava avigate nava.
     [226]     Hetu     anupādinnaanupādāniyo    dhammo    hetussa
anupādinnaanupādāniyassa      dhammassa     sahajātapaccayena     paccayo:
upanissayapaccayena paccayo:.
     [227] Nahetuyā nava naārammaṇe nava.
     [228] Hetupaccayā naārammaṇe tīṇi.
     [229] Nahetupaccayā ārammaṇe tīṇi.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                 Hetudukaupādinnattikaṃ niṭṭhitaṃ.
                       ---------
                    Hetudukasaṅkiliṭṭhattikaṃ
                       paṭiccavāro
     [230] Hetuṃ saṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca hetu saṅkiliṭṭhasaṅkilesiko
dhammo   uppajjati   hetupaccayā:   tīṇi   .  nahetuṃ  saṅkiliṭṭhasaṅkilesikaṃ
dhammaṃ    paṭicca    nahetu    saṅkiliṭṭhasaṅkilesiko    dhammo    uppajjati
hetupaccayā:     tīṇi    .    hetuṃ    saṅkiliṭṭhasaṅkilesikañca    nahetuṃ
saṅkiliṭṭhasaṅkilesikañca   dhammaṃ   paṭicca  hetuṃ  saṅkiliṭṭhasaṅkilesiko  dhammo
uppajjati hetupaccayā: tīṇi.
     [231]   Hetuyā   nava   ārammaṇe   nava  adhipatiyā  nava  .pe.
Kamme nava āhāre nava .pe. Avigate nava.
     [232]    Nahetuṃ    saṅkiliṭṭhasaṅkilesikaṃ    dhammaṃ   paṭicca   nahetu
saṅkiliṭṭhasaṅkilesiko dhammo uppajjati nahetupaccayā:.
     [233]    Hetuṃ    saṅkiliṭṭhasaṅkilesikaṃ    dhammaṃ    paṭicca    hetu
saṅkiliṭṭhasaṅkilesiko dhammo uppajjati naadhipatipaccayā:.
     [234]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte   nava
Napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava navippayutte nava.
     [235] Hetupaccayā naadhipatiyā nava.
     [236] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [237]     Hetu     saṅkiliṭṭhasaṅkilesiko     dhammo     hetussa
saṅkiliṭṭhasaṅkilesikassa dhammassa hetupaccayena paccayo: tīṇi.
     [238]     Hetu     saṅkiliṭṭhasaṅkilesiko     dhammo     hetussa
saṅkiliṭṭhasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo: nava.
     [239]     Hetu     saṅkiliṭṭhasaṅkilesiko     dhammo     hetussa
saṅkiliṭṭhasaṅkilesikassa       dhammassa      adhipatipaccayena      paccayo:
ārammaṇādhipati nava.
     [240]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   āsevane   nava   kamme  tīṇi  āhāre  tīṇi
indriye   tīṇi   jhāne   tīṇi   magge   tīṇi  sampayutte  nava  atthiyā
nava natthiyā nava vigate nava avigate nava.
     [241] Hetu saṅkiliṭṭhasaṅkilesiko dhammo hetussa saṅkiliṭṭhasaṅkilesikassa
Dhammassa ārammaṇapaccayena paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [242] Nahetuyā nava naārammaṇe nava.
     [243] Hetupaccayā naārammaṇe tīṇi.
     [244] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                        ----------
                       Paṭiccavāro
     [245]  Hetuṃ  asaṅkiliṭṭhasaṅkilesikaṃ  dhammaṃ  paṭicca  hetu asaṅkiliṭṭha-
saṅkilesiko  dhammo  uppajjati  hetupaccayā:  tīṇi . Nahetuṃ asaṅkiliṭṭha-
saṅkilesikaṃ  dhammaṃ  paṭicca  nahetu  asaṅkiliṭṭhasaṅkilesiko  dhammo uppajjati
hetupaccayā:  tīṇi  .  hetuṃ  asaṅkiliṭṭhasaṅkilesikañca  nahetuṃ  asaṅkiliṭṭha-
saṅkilesikañca    dhammaṃ   paṭicca   hetu   asaṅkiliṭṭhasaṅkilesiko   dhammo
uppajjati hetupaccayā: tīṇi.
     [246]   Hetuyā   nava   ārammaṇe   nava  adhipatiyā  nava  .pe.
Avigate nava.
     [247]    Nahetuṃ    asaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ   paṭicca   nahetu
asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati nahetupaccayā:.
     [248]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi    naadhipatiyā  nava
Naanantare   taṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi     napurejāte     nava     napacchājāte     nava    naāsevane
nava   nakamme   tīṇi   navipāke   nava   naāhāre   ekaṃ   naindriye
ekaṃ   najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  tīṇi  navippayutte
nava nonatthiyā tīṇi novigate tīṇi.
     [249] Hetupaccayā naārammaṇe tīṇi
     [250] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [251]   Hetu  asaṅkiliṭṭhasaṅkilesiko  dhammo  hetussa  asaṅkiliṭṭha-
saṅkilesikassa dhammassa hetupaccayena paccayo: tīṇi.
     [252]   Hetu  asaṅkiliṭṭhasaṅkilesiko  dhammo  hetussa  asaṅkiliṭṭha-
saṅkilesikassa dhammassa ārammaṇapaccayena paccayo: nava.
     [253]   Hetu  asaṅkiliṭṭhasaṅkilesiko  dhammo  hetussa  asaṅkiliṭṭha-
saṅkilesikassa    dhammassa    adhipatipaccayena   paccayo:   ārammaṇādhipati
sahajātādhipati   tīṇi   .  nahetu  asaṅkiliṭṭhasaṅkilesiko  dhammo  nahetussa
asaṅkiliṭṭhasaṅkilesikassa      dhammassa      adhipatipaccayena      paccayo:
ārammaṇādhipati   sahajātādhipati   tīṇi  .  hetu  asaṅkiliṭṭhasaṅkilesiko  ca
nahetu  asaṅkiliṭṭhasaṅkilesiko  ca  dhammā  hetussa  asaṅkiliṭṭhasaṅkilesikassa
Dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi.
     [254]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava   nissaye   nava   upanissaye   nava   purejāte   tīṇi  pacchājāte
tīṇi    āsevane    nava    kamme    tīṇi   vipāke   nava   āhāre
tīṇi    indriye    nava    jhāne    tīṇi    magge   nava   sampayutte
nava    vippayutte    pañca    atthiyā    nava   natthiyā   nava   vigate
nava avigate nava.
     [255]   Hetu  asaṅkiliṭṭhasaṅkilesiko  dhammo  hetussa  asaṅkiliṭṭha-
saṅkilesikassa   dhammassa   ārammaṇapaccayena   paccayo:  sahajātapaccayena
paccayo: upanissayapaccayena paccayo:.
     [256] Nahetuyā nava naārammaṇe nava.
     [257] Hetupaccayā naārammaṇe tīṇi.
     [258] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       --------
                       Paṭiccavāro
     [259]    Hetuṃ    asaṅkiliṭṭhaasaṅkilesikaṃ    dhammaṃ   paṭicca   hetu
asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati hetupaccayā:.
     [260]   Hetuyā   nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   purejāte   nava  āsevane  nava  kamme  nava
vipāke   nava   āhāre  nava  indriye  nava  jhāne  nava  magge  nava
sampayutte   nava   vippayutte   nava  atthiyā  nava  natthiyā  nava  vigate
nava avigate nava.
     [261]    Hetuṃ    asaṅkiliṭṭhaasaṅkilesikaṃ    dhammaṃ   paṭicca   hetu
asaṅkiliṭṭhaasaṅkilesiko    dhammo    uppajjati    naadhipatipaccayā:   hetuṃ
asaṅkiliṭṭhaasaṅkilesikaṃ    dhammaṃ   paṭicca   nahetu   asaṅkiliṭṭhaasaṅkilesiko
dhammo   uppajjati   naadhipatipaccayā:   .   nahetuṃ  asaṅkiliṭṭhaasaṅkilesikaṃ
dhammaṃ    paṭicca    nahetu    asaṅkiliṭṭhaasaṅkilesiko   dhammo   uppajjati
naadhipatipaccayā:   nahetuṃ   asaṅkiliṭṭhaasaṅkilesikaṃ   dhammaṃ   paṭicca   hetu
asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati naadhipatipaccayā:.
     [262]   Naadhipatiyā   cha   napurejāte   nava   napacchājāte  nava
naāsevane nava nakamme tīṇi navipāke nava navippayutte nava.
     [263] Hetupaccayā naadhipatiyā cha.
     [264] Naadhipatipaccayā hetuyā cha.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [265]  Hetu  asaṅkiliṭṭhaasaṅkilesiko  dhammo  hetussa  asaṅkiliṭṭha-
asaṅkilesikassa dhammassa hetupaccayena paccayo: tīṇi.
     [266]    Nahetu    asaṅkiliṭṭhaasaṅkilesiko    dhammo    nahetussa
asaṅkiliṭṭhaasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [267]   Hetuyā   tīṇi   ārammaṇe  tīṇi  adhipatiyā  cha  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   kamme   tīṇi   vipāke   nava   āhāre  tīṇi
indriye   nava   jhāne   tīṇi  magge  nava  sampayutte  nava  vippayutte
nava atthiyā nava natthiyā nava vigate nava avigate nava.
     [268]  Hetu  asaṅkiliṭṭhaasaṅkilesiko  dhammo  hetussa  asaṅkiliṭṭha-
asaṅkilesikassa   dhammassa   sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo: tīṇi.
     [269] Nahetuyā nava naārammaṇe nava.
     [270] Hetupaccayā naārammaṇe tīṇi.
     [271] Nahetupaccayā ārammaṇe tīṇi.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                 Hetudukasaṅkiliṭṭhattikaṃ niṭṭhitaṃ.
                       ---------
                     Hetudukavitakkattikaṃ
                       paṭiccavāro
     [272]  Hetuṃ  savitakkasavicāraṃ  dhammaṃ  paṭicca  hetu  savitakkasavicāro
dhammo   uppajjati   hetupaccayā:   hetuṃ   savitakkasavicāraṃ  dhammaṃ  paṭicca
nahetu    savitakkasavicāro    dhammo    uppajjati   hetupaccayā:   hetuṃ
savitakkasavicāraṃ    dhammaṃ   paṭicca   hetu   savitakkasavicāro   ca   nahetu
savitakkasavicāro   ca   dhammā   uppajjanti   hetupaccayā:   .   nahetuṃ
savitakkasavicāraṃ    dhammaṃ    paṭicca    nahetu    savitakkasavicāro   dhammo
uppajjati   hetupaccayā:   tīṇi   .   hetuṃ   savitakkasavicārañca   nahetuṃ
savitakkasavicārañca    dhammaṃ    paṭicca    hetu   savitakkasavicāro   dhammo
uppajjati hetupaccayā: tīṇi.
     [273]   Hetuyā   nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava   samanantare   nava   .pe.   kamme   nava   vipāke   nava  .pe.
Avigate nava.
     [274]  Nahetuṃ  savitakkasavicāraṃ  kammaṃ  paṭicca nahetu savitakkasavicāro
dhammo uppajjati nahetupaccayā: dve.
     [275]  Hetuṃ  savitakkasavicāraṃ  dhammaṃ  paṭicca  hetu  savitakkasavicāro
dhammo uppajjati naadhipatipaccayā:.
     [276]  Nahetuyā  dve  naadhipatiyā  nava  .pe.  napurejāte  nava
Napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava namagge ekaṃ navippayutte nava.
     [277] Hetupaccayā naadhipatiyā nava.
     [278] Nahetupaccayā ārammaṇe dve.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [279]   Hetu  savitakkasavicāro  dhammo  hetussa  savitakkasavicārassa
dhammassa hetupaccayena paccayo: tīṇi.
     [280]   Hetu  savitakkasavicāro  dhammo  hetussa  savitakkasavicārassa
dhammassa ārammaṇapaccayena paccayo: nava.
     [281]   Hetu  savitakkasavicāro  dhammo  hetussa  savitakkasavicārassa
dhammassa    adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati
tīṇi   .   nahetu   savitakkasavicāro  dhammo  nahetussa  savitakkasavicārassa
dhammassa    adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati
tīṇi   .  hetu  savitakkasavicāro  ca  nahetu  savitakkasavicāro  ca  dhammā
hetussa     savitakkasavicārassa    dhammassa    adhipatipaccayena    paccayo:
ārammaṇādhipati tīṇi.
     [282]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare   nava   samanantare   nava   sahajāte   nava   aññamaññe   nava
Nissaye    nava    upanissaye    nava   āsevane   nava   kamme   tīṇi
vipāke   nava   āhāre   tīṇi   indriye   nava   jhāne  tīṇi  magge
nava   sampayutte   nava   atthiyā   nava   natthiyā   nava   vigate   nava
avigate nava.
     [283]   Hetu  savitakkasavicāro  dhammo  hetussa  savitakkasavicārassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena paccayo:.
     [284] Nahetuyā nava naārammaṇe nava.
     [285] Hetupaccayā naārammaṇe tīṇi.
     [286] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [287]     Hetuṃ    avitakkavicāramattaṃ    dhammaṃ    paṭicca    hetu
avitakkavicāramatto   dhammo   uppajjati   hetupaccayā:   tīṇi  .  nahetuṃ
avitakkavicāramattaṃ   dhammaṃ   paṭicca   nahetu   avitakkavicāramatto   dhammo
uppajjati   hetupaccayā:   tīṇi   .   hetuṃ  avitakkavicāramattañca  nahetuṃ
avitakkavicāramattañca   dhammaṃ   paṭicca   hetu   avitakkavicāramatto  dhammo
uppajjati hetupaccayā: tīṇi.
     [288]   Hetuyā   nava   ārammaṇe   nava  adhipatiyā  nava  .pe.
Kamme nava vipāke nava .pe. Avigate nava.
     [289]     Hetuṃ    avitakkavicāramattaṃ    dhammaṃ    paṭicca    hetu
avitakkavicāramatto dhammo uppajjati naadhipatipaccayā:.
     [290]   Naadhipatiyā   nava   napurejāte   nava  napacchājāte  nava
naāsevane nava nakamme tīṇi navipāke nava navippayutte nava.
     [291] Hetupaccayā naadhipatiyā nava.
     [292] Naadhipatipaccayā hetuyā nava.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [293]      Hetu     avitakkavicāramatto     dhammo     hetussa
avitakkavicāramattassa dhammassa hetupaccayena paccayo: tīṇi.
     [294]     Hetu     avitakkavicāramatto     dhammo     nahetussa
avitakkavicāramattassa dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [295]      Hetu     avitakkavicāramatto     dhammo     hetussa
avitakkavicāramattassa  dhammassa  adhipatipaccayena paccayo: sahajātādhipati tīṇi.
Nahetu    avitakkavicāramatto    dhammo   nahetussa   avitakkavicāramattassa
dhammassa    adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati
tīṇi   .   hetu   avitakkavicāramatto  ca  nahetu  avitakkavicāramatto  ca
Dhammā    nahetussa    avitakkavicāramattassa    dhammassa    adhipatipaccayena
paccayo: ārammaṇadhipati.
     [296]    Hetuyā    tīṇi    ārammaṇe   tīṇi   adhipatiyā   satta
anantare   nava   samanantare   nava   sahajāte   nava   aññamaññe   nava
nissaye   nava   upanissaye   nava  āsevane  nava  kamme  tīṇi  vipāke
nava    āhāre   tīṇi   indriye   nava   jhāne   tīṇi   magge   nava
sampayutte nava atthiyā nava natthiyā nava vigate nava avigate nava.
     [297]  Hetu  avitakkavicāramatto dhammo hetussa avitakkavicāramattassa
dhammassa       sahajātapaccayena       paccayo:       upanissayapaccayena
paccayo:.
     [298] Nahetuyā nava naārammaṇe nava.
     [299] Hetupaccayā naārammaṇe tīṇi.
     [300] Nahetupaccayā ārammaṇe tīṇi.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                        ----------



             The Pali Tipitaka in Roman Character Volume 44 page 1-56. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=1&items=3243              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=1&items=3243&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=1&items=3243              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=1&items=3243              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=1              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :