ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
     [1]  Hetuṃ  kusalaṃ  dhammaṃ  paṭicca  hetu  kusalo  dhammo  uppajjati
hetupaccayā:   hetuṃ   kusalaṃ   dhammaṃ   paṭicca   nahetu   kusalo   dhammo
uppajjati   hetupaccayā:   hetuṃ   kusalaṃ  dhammaṃ  paṭicca  hetu  kusalo  ca
nahetu   kusalo   ca  dhammā  uppajjanti  hetupaccayā:  .  nahetuṃ  kusalaṃ
dhammaṃ   paṭicca   nahetu   kusalo  dhammo  uppajjati  hetupaccayā:  nahetuṃ
kusalaṃ   dhammaṃ   paṭicca   hetu   kusalo   dhammo  uppajjati  hetupaccayā:
nahetuṃ   kusalaṃ   dhammaṃ   paṭicca   hetu   kusalo   ca  nahetu  kusalo  ca
dhammā   uppajjanti   hetupaccayā:   .  hetuṃ  kusalañca  nahetuṃ  kusalañca
dhammaṃ   paṭicca   hetu   kusalo   dhammo   uppajjati  hetupaccayā:  hetuṃ
kusalañca    nahetuṃ   kusalañca   dhammaṃ   paṭicca   nahetu   kusalo   dhammo
Uppajjati    hetupaccayā:    hetuṃ   kusalañca   nahetuṃ   kusalañca   dhammaṃ
paṭicca   hetu   kusalo   ca   nahetu   kusalo   ca   dhammā  uppajjanti
hetupaccayā:.
     [2]   Hetuṃ  kusalaṃ  dhammaṃ  paṭicca  hetu  kusalo  dhammo  uppajjati
ārammaṇapaccayā: .pe.
     [3]   Hetuyā   nava   ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava    upanissaye   nava   purejāte   nava   āsevane   nava   kamme
nava    āhāre   nava   indriye   nava   jhāne   nava   magge   nava
sampayutte    nava    vippayutte   nava   atthiyā   nava   natthiyā   nava
vigate nava avigate nava.
     [4]   Hetuṃ  kusalaṃ  dhammaṃ  paṭicca  hetu  kusalo  dhammo  uppajjati
naadhipatipaccayā:   hetuṃ   kusalaṃ   dhammaṃ   paṭicca   nahetu  kusalo  dhammo
uppajjati    naadhipatipaccayā:    hetuṃ    kusalaṃ    dhammaṃ   paṭicca   hetu
kusalo   ca   nahetu  kusalo  ca  dhammā  uppajjanti  naadhipatipaccayā: .
Nahetuṃ    kusalaṃ    dhammaṃ   paṭicca   nahetu   kusalo   dhammo   uppajjati
naadhipatipaccayā:   tīṇi   .   hetuṃ   kusalañca   nahetuṃ   kusalañca   dhammaṃ
paṭicca hetu kusalo dhammo uppajjati naadhipatipaccayā: tīṇi.
     [5]   Hetuṃ  kusalaṃ  dhammaṃ  paṭicca  hetu  kusalo  dhammo  uppajjati
napurejātapaccayā:   nava   napacchājātapaccayā:   nava  naāsevanapaccayā:
Nava.
     [6]  Hetuṃ  kusalaṃ  dhammaṃ  paṭicca  nahetu  kusalo  dhammo  uppajjati
nakammapaccayā:   .   nahetuṃ  kusalaṃ  dhammaṃ  paṭicca  nahetu  kusalo  dhammo
uppajjati    nakammapaccayā:    .    hetuṃ   kusalañca   nahetuṃ   kusalañca
dhammaṃ paṭicca nahetu kusalo dhammo uppajjati nakammapaccayā:.
     [7]   Hetuṃ  kusalaṃ  dhammaṃ  paṭicca  hetu  kusalo  dhammo  uppajjati
navipākapaccayā: nava navippayuttapaccayā: nava.
     [8]   Naadhipatiyā   nava   napurejāte   nava   napacchājāte  nava
naāsevane    nava    nakamme    tīṇi    navipāke   nava   navippayutte
nava.
     [9] Hetupaccayā naadhipatiyā nava.
     [10] Naadhipatipaccayā hetuyā nava ... Ārammaṇe nava.
     Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
     sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [11]    Hetu    kusalo   dhammo   hetussa   kusalassa   dhammassa
hetupaccayena  paccayo:  hetu  kusalo  dhammo  nahetussa  kusalassa dhammassa
hetupaccayena   paccayo:   hetu   kusalo   dhammo  hetussa  kusalassa  ca
nahetussa kusalassa ca dhammassa hetupaccayena paccayo.
     [12]    Hetu    kusalo   dhammo   hetussa   kusalassa   dhammassa
Ārammaṇapaccayena   paccayo:   tīṇi  .  nahetu  kusalo  dhammo  nahetussa
kusalassa    dhammassa    ārammaṇapaccayena    paccayo:   tīṇi   .   hetu
kusalo   ca   nahetu   kusalo   ca   dhammā   hetussa  kusalassa  dhammassa
ārammaṇapaccayena paccayo: tīṇi.
     [13]    Hetu    kusalo   dhammo   hetussa   kusalassa   dhammassa
adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati   tīṇi  .
Nahetu   kusalo   dhammo   nahetussa   kusalassa   dhammassa  adhipatipaccayena
paccayo:   ārammaṇādhipati   sahajātādhipati   tīṇi   .   hetu  kusalo  ca
nahetu   kusalo   ca   dhammā  hetussa  kusalassa  dhammassa  adhipatipaccayena
paccayo: ārammaṇādhipati tīṇi.
     [14]  Hetu  kusalo dhammo hetussa kusalassa dhammassa anantarapaccayena
paccayo:       samanantarapaccayena       paccayo:      sahajātapaccayena
paccayo:       aññamaññapaccayena       paccayo:       nissayapaccayena
paccayo:.
     [15]    Hetu    kusalo   dhammo   hetussa   kusalassa   dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   tīṇi   .   nahetu   kusalo   dhammo   nahetussa  kusalassa
dhammassa   upanissayapaccayena  paccayo:  ārammaṇūpanissayo  anantarūpanissayo
pakatūpanissayo    tīṇi    .   hetu   kusalo   ca   nahetu   kusalo   ca
dhammā    hetussa    kusalassa    dhammassa   upanissayapaccayena   paccayo:
Ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo tīṇi.
     [16] ... Āsevanapaccayena paccayo: nava.
     [17]   Nahetu   kusalo   dhammo   nahetussa   kusalassa   dhammassa
kammapaccayena  paccayo:  nahetu  kusalo  dhammo  hetussa  kusalassa dhammassa
kammapaccayena   paccayo:   nahetu   kusalo  dhammo  hetussa  kusalassa  ca
nahetussa kusalassa ca dhammassa kammapaccayena paccayo:.
     [18]   Nahetu   kusalo   dhammo   nahetussa   kusalassa   dhammassa
āhārapaccayena paccayo: tīṇi.
     [19]    Hetu    kusalo   dhammo   hetussa   kusalassa   dhammassa
indriyapaccayena paccayo: nava.
     [20]   Nahetu   kusalo   dhammo   nahetussa   kusalassa   dhammassa
jhānapaccayena paccayo: tīṇi.
     [21]    Hetu    kusalo    dhammo   hetussa   kusalassa   dhammassa
maggapaccayena paccayo: nava.
     [22]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava    upanissaye    nava   āsevane   nava   kamme   tīṇi   āhāre
tīṇi   indriye   nava   jhāne   tīṇi   magge   nava   sampayutte   nava
atthiyā nava natthiyā nava vigate nava avigate nava.
     [23]  Hetu kusalo dhammo hetussa kusalassa dhammassa ārammaṇapaccayena
Paccayo:       sahajātapaccayena       paccayo:      upanissayapaccayena
paccayo:   tīṇi   .  nahetu  kusalo  dhammo  nahetussa  kusalassa  dhammassa
ārammaṇapaccayena    paccayo:    sahajātapaccayena    paccayo:    .pe.
Upanissayapaccayena  paccayo:  .  nahetu  kusalo  dhammo  hetussa  kusalassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
.pe.   upanissayapaccayena  paccayo:  .  nahetu  kusalo  dhammo  hetussa
kusalassa  ca  nahetussa  kusalassa  ca  dhammassa  ārammaṇapaccayena  paccayo:
sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:   .   hetu
kusalo   ca   nahetu   kusalo   ca   dhammā   hetussa  kusalassa  dhammassa
ārammaṇapaccayena    paccayo:    sahajātapaccayena    paccayo:    .pe.
Upanissayapaccayena paccayo: tīṇi.
     [24]    Nahetuyā   nava   naārammaṇe   nava   naadhipatiyā   nava
noavigate nava.
     [25]   Hetupaccayā   naārammaṇe   tīṇi   ...  nonatthiyā  tīṇi
novigate tīṇi .
     [26]   Nahetupaccayā   ārammaṇe   nava  ...  avigate  nava .
Yathā      kusalattike      pañhāvārassa     anulomampi     paccanīyampi
anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [27]  Hetuṃ  akusalaṃ  dhammaṃ  paṭicca  hetu  akusalo dhammo uppajjati
hetupaccayā:   hetuṃ   akusalaṃ   dhammaṃ   paṭicca   nahetu  akusalo  dhammo
uppajjati   hetupaccayā:  hetuṃ  akusalaṃ  dhammaṃ  paṭicca  hetu  akusalo  ca
nahetu   akusalo   ca   dhammā   uppajjanti   hetupaccayā:   .  nahetuṃ
akusalaṃ   dhammaṃ   paṭicca  nahetu  akusalo  dhammo  uppajjati  hetupaccayā:
nahetuṃ    akusalaṃ   dhammaṃ   paṭicca   hetu   akusalo   dhammo   uppajjati
hetupaccayā:   nahetuṃ   akusalaṃ  dhammaṃ  paṭicca  hetu  akusalo  ca  nahetu
akusalo   ca   dhammā   uppajjanti   hetupaccayā:   .  hetuṃ  akusalañca
nahetuṃ   akusalañca   dhammaṃ   paṭicca   hetu   akusalo   dhammo  uppajjati
hetupaccayā:    hetuṃ    akusalañca   nahetuṃ   akusalañca   dhammaṃ   paṭicca
nahetu   akusalo   dhammo   uppajjati   hetupaccayā:   hetuṃ   akusalañca
nahetuṃ   akusalañca  dhammaṃ  paṭicca  hetu  akusalo  ca  nahetu  akusalo  ca
dhammā uppajjanti hetupaccayā:.
     [28]   Hetuyā   nava   ārammaṇe   nava  adhipatiyā  nava  kamme
nava āhāre nava avigate nava.
     [29]   Nahetuṃ   akusalaṃ   dhammaṃ   paṭicca   hetu  akusalo  dhammo
uppajjati nahetupaccayā:.
     [30]   Hetuṃ   akusalaṃ   dhammaṃ   paṭicca   hetu   akusalo  dhammo
uppajjati naadhipatipaccayā: nava.
     [31]   Hetuṃ   akusalaṃ   dhammaṃ   paṭicca   nahetu  akusalo  dhammo
uppajjati   nakammapaccayā:   .   nahetuṃ   akusalaṃ   dhammaṃ  paṭicca  nahetu
akusalo    dhammo    uppajjati   nakammapaccayā:   .   hetuṃ   akusalañca
nahetuṃ   akusalañca   dhammaṃ   paṭicca   nahetu   akusalo  dhammo  uppajjati
nakammapaccayā:.
     [32]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte   nava
napacchājāte   nava   naāsevane   nava   nakamme   tīṇi  navipāke  nava
navippayutte nava.
     [33] Hetupaccayā naadhipatiyā nava.
     [34] Nahetupaccayā ārammaṇe ekaṃ.
     Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
     sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [35]   Hetu   akusalo   dhammo   hetussa   akusalassa   dhammassa
hetupaccayena   paccayo:   hetu   akusalo   dhammo  nahetussa  akusalassa
dhammassa   hetupaccayena   paccayo:   hetu   akusalo   dhammo   hetussa
akusalassa    ca    nahetussa    akusalassa   ca   dhammassa   hetupaccayena
paccayo:.
     [36]   Hetu   akusalo   dhammo   hetussa   akusalassa   dhammassa
ārammaṇapaccayena    paccayo:    tīṇi    .   nahetu   akusalo   dhammo
Nahetussa   akusalassa   dhammassa   ārammaṇapaccayena   paccayo:   tīṇi .
Hetu   akusalo   ca   nahetu   akusalo   ca  dhammā  hetussa  akusalassa
dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [37]   Hetu   akusalo   dhammo   hetussa   akusalassa   dhammassa
adhipatipaccayena   paccayo:   ārammaṇādhipati   tīṇi   .   nahetu  akusalo
dhammo    nahetussa    akusalassa    dhammassa   adhipatipaccayena   paccayo:
ārammaṇādhipati   sahajātādhipati   tīṇi   .   hetu   akusalo   ca  nahetu
akusalo    ca   dhammā   hetussa   akusalassa   dhammassa   adhipatipaccayena
paccayo: ārammaṇādhipati tīṇi.
     [38]   Nahetu   akusalo   dhammo   nahetussa  akusalassa  dhammassa
kammapaccayena   paccayo:   nahetu   akusalo   dhammo  hetussa  akusalassa
dhammassa   kammapaccayena   paccayo:   nahetu   akusalo   dhammo  hetussa
akusalassa    ca    nahetussa    akusalassa   ca   dhammassa   kammapaccayena
paccayo: tīṇi.
     [39]   Nahetu   akusalo   dhammo   nahetussa  akusalassa  dhammassa
āhārapaccayena paccayo: tīṇi.
     [40]   Nahetu   akusalo   dhammo   nahetussa  akusalassa  dhammassa
indriyapaccayena paccayo: tīṇi.
     [41]   Nahetu   akusalo   dhammo   nahetussa  akusalassa  dhammassa
jhānapaccayena paccayo: tīṇi.
     [42]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava    upanissaye    nava   āsevane   nava   kamme   tīṇi   āhāre
tīṇi    indriye    tīṇi    jhāne    tīṇi    magge   tīṇi   sampayutte
nava atthiyā nava natthiyā nava vigate nava avigate nava.
     [43]   Hetu   akusalo   dhammo   hetussa   akusalassa   dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo: .pe.
     [44]    Nahetuyā   nava   naārammaṇe   nava   naadhipatiyā   nava
naanantare    nava   nasamanantare   nava   nasahajāte   nava   naaññamaññe
nava .pe. Noavigate nava.
     [45] Hetupaccayā naārammaṇe tīṇi.
     [46] Nahetupaccayā ārammaṇe nava.
     Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi
     paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [47]   Hetuṃ   abyākataṃ  dhammaṃ  paṭicca  hetu  abyākato  dhammo
uppajjati    hetupaccayā:    hetuṃ   abyākataṃ   dhammaṃ   paṭicca   nahetu
abyākato   dhammo   uppajjati   hetupaccayā:   hetuṃ   abyākataṃ  dhammaṃ
Paṭicca   hetu  abyākato  ca  nahetu  abyākato  ca  dhammā  uppajjanti
hetupaccayā:   .   nahetuṃ   abyākataṃ  dhammaṃ  paṭicca  nahetu  abyākato
dhammo   uppajjati   hetupaccayā:   tīṇi   .  hetuṃ  abyākatañca  nahetuṃ
abyākatañca    dhammaṃ    paṭicca   hetu   abyākato   dhammo   uppajjati
hetupaccayā: tīṇi.
     [48]   Hetuṃ   abyākataṃ  dhammaṃ  paṭicca  hetu  abyākato  dhammo
uppajjati ārammaṇapaccayā:.
     [49]   Hetuyā   nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava     upanissaye    nava    purejāte    nava    pacchājāte    nava
āsevane   nava   kamme   nava  vipāke  nava  āhāre  nava  indriye
nava   jhāne   nava   magge   nava   sampayutte   nava   vippayutte  nava
atthiyā nava natthiyā nava vigate nava avigate nava.
     [50]   Nahetuṃ   abyākataṃ   dhammaṃ   paṭicca   nahetu   abyākato
dhammo uppajjati nahetupaccayā:.
     [51]   Hetuṃ  abyākataṃ  dhammaṃ  paṭicca  nahetu  abyākato  dhammo
uppajjati   naārammaṇapaccayā:   .   nahetuṃ   abyākataṃ   dhammaṃ   paṭicca
nahetu   abyākato   dhammo   uppajjati   naārammaṇapaccayā:   .  hetuṃ
abyākatañca   nahetuṃ   abyākatañca   dhammaṃ   paṭicca   nahetu  abyākato
dhammo uppajjati naārammaṇapaccayā:.
     [52]   Hetuṃ   abyākataṃ  dhammaṃ  paṭicca  hetu  abyākato  dhammo
uppajjati naadhipatipaccayā: nava.
     [53]   Hetuṃ  abyākataṃ  dhammaṃ  paṭicca  nahetu  abyākato  dhammo
uppajjati    nakammapaccayā:    .    nahetuṃ   abyākataṃ   dhammaṃ   paṭicca
nahetu    abyākato    dhammo   uppajjati   nakammapaccayā:   .   hetuṃ
abyākatañca   nahetuṃ   abyākatañca   dhammaṃ   paṭicca   nahetu  abyākato
dhammo uppajjati nakammapaccayā:.
     [54]  Nahetuṃ  abyākataṃ  dhammaṃ  paṭicca  nahetu  abyākato  dhammo
uppajjati naāhārapaccayā: naindriyapaccayā: najhānapaccayā:.
     [55]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava   nakamme   tīṇi   navipāke   nava   naāhāre   ekaṃ   naindriye
ekaṃ     najhāne     ekaṃ    namagge    ekaṃ    nasampayutte    tīṇi
navippayutte nava nonatthiyā tīṇi novigate tīṇi.
     [56] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava.
     [57] Nahetupaccayā ārammaṇe ekaṃ.
     Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
     sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [58]   Hetu   abyākato  dhammo  hetussa  abyākatassa  dhammassa
hetupaccayena    paccayo:    hetu    abyākato    dhammo    nahetussa
abyākatassa    dhammassa    hetupaccayena   paccayo:   hetu   abyākato
dhammo   hetussa   abyākatassa   ca  nahetussa  abyākatassa  ca  dhammassa
hetupaccayena paccayo:.
     [59]   Hetu   abyākato  dhammo  hetussa  abyākatassa  dhammassa
ārammaṇapaccayena paccayo: nava.
     [60]   Hetu   abyākato  dhammo  hetussa  abyākatassa  dhammassa
adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati   tīṇi  .
Nahetu  abyākato  dhammo  nahetussa  abyākatassa  dhammassa adhipatipaccayena
paccayo:     ārammaṇādhipati     sahajātādhipati     tīṇi     .    hetu
abyākato   ca   nahetu   abyākato   ca  dhammā  hetussa  abyākatassa
dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi.
     [61]  Nahetu  abyākato  dhammo  nahetussa  abyākatassa  dhammassa
purejātapaccayena paccayo: tīṇi.
     [62]   Hetu  abyākato  dhammo  nahetussa  abyākatassa  dhammassa
pacchājātapaccayena   paccayo:   .  nahetu  abyākato  dhammo  nahetussa
abyākatassa    dhammassa    pacchājātapaccayena    paccayo:    .   hetu
abyākato   ca   nahetu   abyākato  ca  dhammā  nahetussa  abyākatassa
Dhammassa pacchājātapaccayena paccayo:.
     [63]  Nahetu  abyākato  dhammo  nahetussa  abyākatassa  dhammassa
kammapaccayena paccayo: tīṇi.
     [64]   Hetu   abyākato  dhammo  hetussa  abyākatassa  dhammassa
vipākapaccayena paccayo: nava.
     [65]  Nahetu  abyākato  dhammo  nahetussa  abyākatassa  dhammassa
āhārapaccayena   paccayo:   indriyapaccayena   paccayo:   jhānapaccayena
paccayo:        maggapaccayena       paccayo:       sampayuttapaccayena
paccayo: .
     [66]   Hetu  abyākato  dhammo  nahetussa  abyākatassa  dhammassa
vippayuttapaccayena   paccayo:   .   nahetu  abyākato  dhammo  nahetussa
abyākatassa   dhammassa   vippayuttapaccayena   paccayo:   tīṇi   .   hetu
abyākato   ca   nahetu   abyākato  ca  dhammā  nahetussa  abyākatassa
dhammassa vippayuttapaccayena paccayo:.
     [67]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   purejāte   tīṇi  pacchājāte  tīṇi  āsevane
nava   kamme   tīṇi   vipāke   nava   āhāre   tīṇi   indriye   nava
jhāne    tīṇi    magge    nava   sampayutte   nava   vippayutte   pañca
atthiyā nava natthiyā nava vigate nava avigate nava.
     [68]   Hetu   abyākato  dhammo  hetussa  abyākatassa  dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo:    .    hetu   abyākato   dhammo   nahetussa   abyākatassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena   paccayo:   pacchājātapaccayena   paccayo:   .  hetu
abyākato   dhammo  hetussa  abyākatassa  ca  nahetussa  abyākatassa  ca
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena   paccayo:   .   nahetu  abyākato  dhammo  nahetussa
abyākatassa    dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena
paccayo:    upanissayapaccayena   paccayo:   purejātapaccayena   paccayo:
pacchājātapaccayena  paccayo:  āhārapaccayena  paccayo:  indriyapaccayena
paccayo:.
     [69] Nahetuyā nava naārammaṇe nava naadhipatiyā nava.
     [70] Hetupaccayā naārammaṇe tīṇi.
     [71] Nahetupaccayā ārammaṇe nava.
     Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi
     paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                  Hetudukakusalattikaṃ niṭṭhitaṃ.
                          -----------
                     Hetudukavedanāttikaṃ
                       paṭiccavāro



             The Pali Tipitaka in Roman Character Volume 44 page 1-16. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=1&items=71&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=1&items=71              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=1&items=71&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=1&items=71&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=1              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :