ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
                   Cittasamuṭṭhānadukakusalattikaṃ
                             paṭiccavāro
     [1470]    Cittasamuṭṭhānaṃ   kusalaṃ   dhammaṃ   paṭicca   cittasamuṭṭhāno
kusalo    dhammo    uppajjati    hetupaccayā:    cittasamuṭṭhānaṃ    kusalaṃ
dhammaṃ     paṭicca     nocittasamuṭṭhāno    kusalo    dhammo    uppajjati
hetupaccayā:    cittasamuṭṭhānaṃ    kusalaṃ   dhammaṃ   paṭicca   cittasamuṭṭhāno
kusalo    ca    nocittasamuṭṭhāno    kusalo    ca   dhammā   uppajjanti
hetupaccayā:   .   nocittasamuṭṭhānaṃ  kusalaṃ  dhammaṃ  paṭicca  cittasamuṭṭhāno
kusalo   dhammo   uppajjati   hetupaccayā:   .   cittasamuṭṭhānaṃ  kusalañca
nocittasamuṭṭhānaṃ    kusalañca    dhammaṃ    paṭicca   cittasamuṭṭhāno   kusalo
dhammo uppajjati hetupaccayā:.
     [1471]    Hetuyā   pañca   ārammaṇe   pañca   sabbattha   pañca
avigate pañca.
     [1472]   Naadhipatiyā   pañca   napurejāte  pañca  .pe.  nakamme
Tīṇi navipāke pañca .pe. Navippayutte pañca.
                Sahajātavārādi vitthāretabbaṃ.
                       Pañhāvāro
     [1473]    Cittasamuṭṭhāno    kusalo    dhammo    cittasamuṭṭhānassa
kusalassa dhammassa hetupaccayena paccayo:.
     [1474]    Hetuyā    tīṇi    ārammaṇe   nava   adhipatiyā   nava
anantare   nava   samanantare   nava   sahajāte  pañca  .pe.  upanissaye
nava     āsevane     nava     kamme     tīṇi     āhāre    pañca
indriye    pañca    jhāne    tīṇi   magge   tīṇi   sampayutte   pañca
atthiyā pañca .pe.
                          --------
                        Paṭiccavāro
     [1475]   Cittasamuṭṭhānaṃ   akusalaṃ   dhammaṃ   paṭicca   cittasamuṭṭhāno
akusalo   dhammo   uppajjati   hetupaccayā:   tīṇi   .  nocittasamuṭṭhānaṃ
akusalaṃ    dhammaṃ   paṭicca   cittasamuṭṭhāno   akusalo   dhammo   uppajjati
hetupaccayā:   .   cittasamuṭṭhānaṃ   akusalañca  nocittasamuṭṭhānaṃ  akusalañca
dhammaṃ paṭicca cittasamuṭṭhāno akusalo dhammo uppajjati hetupaccayā:.
     [1476] Hetuyā pañca ārammaṇe pañca avigate pañca.
                     Yathā kusalasadisaṃ.
           Sahajātavāropi pañhāvāropi vitthāretabbā.
                          ----------
                        Paṭiccavāro
     [1477]   Cittasamuṭṭhānaṃ   abyākataṃ   dhammaṃ  paṭicca  cittasamuṭṭhāno
abyākato   dhammo   uppajjati   hetupaccayā:  tīṇi  .  nocittasamuṭṭhānaṃ
abyākataṃ    dhammaṃ    paṭicca    nocittasamuṭṭhāno    abyākato   dhammo
uppajjati    hetupaccayā:    tīṇi    .    cittasamuṭṭhānaṃ    abyākatañca
nocittasamuṭṭhānaṃ     abyākatañca     dhammaṃ     paṭicca    cittasamuṭṭhāno
abyākato dhammo uppajjati hetupaccayā: tīṇi.
     [1478]    Hetuyā    nava   ārammaṇe   nava   adhipatiyā   pañca
sabbattha   nava   purejāte   pañca   āsevane   pañca  .pe.  avigate
nava.
     [1479]   Nahetuyā   nava   naārammaṇe   nava   naadhipatiyā   nava
.pe.   nakamme   tīṇi   navipāke   cha   naāhāre   ekaṃ  naindriye
ekaṃ    najhāne   cha   namagge   nava   nasampayutte   cha   navippayutte
cha nonatthiyā cha novigate cha.
       Sahajātavāropi sampayuttavāropi vitthāretabbā.
                       Pañhāvāro
     [1480]    Cittasamuṭṭhāno   abyākato   dhammo   cittasamuṭṭhānassa
abyākatassa dhammassa hetupaccayena paccayo: tīṇi.
     [1481]    Cittasamuṭṭhāno   abyākato   dhammo   cittasamuṭṭhānassa
abyākatassa dhammassa ārammaṇapaccayena paccayo:.
     [1482]    Hetuyā    tīṇi    ārammaṇe   nava   adhipatiyā   nava
anantare   nava   sabbattha   nava   purejāte   nava   pacchājāte   nava
āsevane   nava   kamme   tīṇi   vipāke   nava   .   āhāre  nava:
cittasamuṭṭhānamūlaṃ      nocittasamuṭṭhānassa:      kabaḷiṃkāro     āhāro
kātabbo   nocittasamuṭṭhāno   cittasamuṭṭhānassa:   kabaḷiṃkāro   āhāro
ghaṭane    majjhe    kabaḷiṃkāro    āhāro    .    indriye    nava:
rūpajīvitindriyaṃ   ekaṃ   jhāne   tīṇi   magge   tīṇi   sampayutte   pañca
vippayutte    nava    atthiyā    nava    natthiyā    nava   vigate   nava
avigate nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
               Cittasamuṭṭhānadukakusalattikaṃ niṭṭhitaṃ.
                               --------



             The Pali Tipitaka in Roman Character Volume 44 page 251-254. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=1470&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=1470&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=1470&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=1470&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=1470              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :